समाचारं

डोङ्गफेङ्गः ३१ परीक्षणं कृतवान्, चत्वारः देशाः उद्घोषयन्ति स्म यत् ते कदापि किमपि "बलात्कारं" न स्वीकुर्वन्ति, ३७० योद्धा: समागन्तुं समीपं गच्छन्ति

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२५ सितम्बर् दिनाङ्के अस्माकं देशेन डोङ्गफेङ्ग् ३१एजी अन्तरमहाद्वीपीय-बैलिस्टिक-क्षेपणास्त्रस्य सफलतया परीक्षणं कृतम्, अस्य परीक्षण-प्रहारस्य दिशा दूरस्थः प्रशान्त-महासागरः आसीत्

परीक्षणस्य बहुकालानन्तरं अस्माकं विदेशमन्त्री न्यूयॉर्कनगरे अमेरिकीविदेशसचिवेन ब्लिङ्केन् इत्यनेन सह समागमः अभवत् केवलं कतिपयेषु सप्ताहेषु द्वयोः मध्ये एषा चतुर्थः समागमः आसीत् ।

तस्मिन् एव काले अमेरिकादेशेन एशिया-प्रशान्तक्षेत्रे बहुसंख्याकाः युद्धविमानाः नियोजिताः सन्ति, जापानदेशेन सह "शार्प् स्वोर्ड् २५" इति संकेतनाम्ना बृहत्रूपेण संयुक्तसैन्यअभ्यासस्य योजना अस्ति

कथ्यते यत्, .अस्मिन् सैन्य-अभ्यासे ३७० यावत् युद्धविमानानां प्रस्थानानां उपयोगः भविष्यति, यत्र न केवलं जापानदेशात् २५० युद्धविमानानां प्रस्थानानि सन्ति, अपितु अमेरिकादेशात् १२० युद्धविमानानां प्रस्थानानि अपि सन्ति

एषः द्विमुखः उपायः जनान् चिन्तयति यत् अमेरिकादेशः वार्तामेजस्य समीपे शान्तिं याचते वा क्षेत्राभ्यासेषु युद्धस्य सज्जतां करोति वा इति।

किं तस्मादपि रोचकं यत् अधुना एव,अमेरिका, जापान, भारत, आस्ट्रेलिया च चत्वारः देशाः संयुक्तरूपेण एकं वक्तव्यं प्रकाशितवन्तः यत् ते "कदापि कस्यचित् देशस्य वर्चस्वं, बाध्यतां वा न स्वीकुर्वन्ति" इति

परन्तु एतेषु वचनेषु कस्यचित् देशस्य वा शस्त्रस्य वा नाम न विशेषतया आरोपः कृतः, येन ते किञ्चित् अस्पष्टाः अभवन् । इदं प्रतीयते यत् अन्तरमहाद्वीपीयक्षेपणास्त्रस्य प्रभावशीलता अतीव महती अस्ति, अमेरिकादेशः तस्य मित्रराष्ट्राणि च अद्यापि डोङ्गफेङ्ग् ३१एजी इत्यस्य विषये चिन्तिताः सन्ति।