समाचारं

पार्क ताए-हा : द्वितीयपर्यन्तं हार्बरस्य शारीरिकसमस्यानां प्रत्याशायां अस्माकं सर्वे क्रीडकाः धावनार्थं परिश्रमं कृतवन्तः

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाइव प्रसारण, अक्टोबर् २ दिनाङ्कः, एएफसी चॅम्पियन्स् लीग् एलिट् लीग् इत्यस्य द्वितीयपरिक्रमे शङ्घाई हार्बर् दूरस्थक्रीडायां पोहाङ्ग स्टीलर्स् इत्यनेन सह ०-३ इति स्कोरेन पराजितः। क्रीडायाः अनन्तरं पोहाङ्ग स्टीलर्स् इत्यस्य प्रशिक्षकः पार्क ताए-हा पत्रकारसम्मेलने भागं गृहीतवान् ।

——अस्मिन् क्रीडायाः विषये टिप्पणीं कुर्वन्तु

पार्क ताए-हा - समग्ररूपेण दलं विजयस्य इच्छां दर्शयति इति दृष्ट्वा अहं बहु प्रसन्नः अस्मि। शाङ्घाई हैगङ्गः सम्प्रति चीनीयसुपरलीगस्य सशक्ततमः दलः अस्ति, अतः रक्षात्मकस्तरस्य उपरि वयं उच्चं दबावं दातुं प्रयत्नम् अकरोम, प्रतिद्वन्द्वी स्थानं न दातुं च प्रयत्नम् अकरोम, तथा च क्रीडा अतीव सुन्दरं प्रगतिम् अकरोत्

——उत्तरर्धे प्रतिस्थापनसमायोजनस्य विषये चर्चां कुर्वन्तु

पार्क ताए-हा - द्वितीयपर्यन्तं मया अपेक्षितं यत् प्रतिद्वन्द्वस्य शारीरिकदशा समस्याग्रस्तः भवितुम् अर्हति, अतः अहं प्रतिस्थापनद्वारा परिणामं प्राप्तुम् इच्छामि स्म अस्माकं सामरिकसमन्वयः अतीव उत्तमः आसीत्। अवश्यं यदि प्रथमार्धे गोलकीपरः यिन पिङ्गुओ न स्यात् तर्हि क्रीडा कठिना स्यात्।

——गोलकीपरस्य परिवर्तनस्य विषये चर्चां कुर्वन्तु

पार्क ताए-हा : ह्वाङ्ग इन्-जे इत्यनेन ऋतुस्य प्रथमार्धात् उत्तमं प्रदर्शनं कृतम् अस्ति तथा च सः दलस्य मुख्यः गोलकीपरः अस्ति तथापि त्रुटयः, दलस्य हारस्य क्रमेण च यिन पिङ्गुओ मुख्यगोलकीपरः भवितुम् व्यवस्थापितः अहं बहुकालं यावत् अस्य निर्णयस्य विषये चिन्तितवान्, परन्तु हारस्य क्रमस्य अनन्तरं मम अन्यः विकल्पः नासीत्, अपितु एतत् विकल्पं कर्तुं, परिणामः च उत्तमः दृश्यते ।