समाचारं

शेन्हुआ जोहोर् बहरु इत्यनेन सह ०:३ इति स्कोरेन पराजितः अभवत् ।

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर्-मासस्य प्रथमदिनाङ्के सायंकाले बीजिंग-समये एएफसी-चैम्पियन्स्-लीग्-एलिट्-लीग्-क्रीडायाः द्वितीय-परिक्रमे शाङ्घाई-शेनहुआ-नगरं दूरं जोहोर्-बाहरु-विरुद्धं ०-३ इति स्कोरेन पराजितम् उच्च-प्रोफाइल-चीनी-सुपर-लीग्-चैम्पियनशिप-दलः अल्पज्ञातेन मलेशिया-दलेन सह ०:३ इति स्कोरेन पराजितः, यत् खलु किञ्चित् आश्चर्यजनकम् अस्ति । गतमासस्य मध्यभागे शाङ्घाई-बन्दरस्य जोहोर्-बाहरु-सहितं २:२-समस्य विषये चिन्तयन्, शङ्घाई-शेनहुआ-प्रशंसकैः च उपहासः कृतः, ततः च शङ्घाई-शेनहुआ-नगरस्य वर्तमान-विनाशकारी-पराजयं दृष्ट्वा जनाः निःश्वासं न गृह्णन्ति: एषः बूमरेङ्गः अपि किञ्चित् अस्ति उपवासः।

शङ्घाई-बन्दरस्य, जोहोर्-बहरु-इत्यस्य च तुलने, यत् समानरूपेण क्रीडति स्म, शाङ्घाई-शेनहुआ-नगरं सम्पूर्णे क्रीडायाः कालखण्डे भूमौ निपीड्य जोहोर्-बहरु-विरुद्धं मर्दितवान्, यत्र सर्वथा कोऽपि अवसरः नासीत् अत्यन्तं लज्जाजनकं वस्तु अस्ति यत् यद्यपि अस्मिन् क्रीडने शाङ्घाई शेन्हुआ इत्यस्य ३ शॉट् आसीत् तथापि तेषां लक्ष्ये ० शॉट् आसीत्, येन जोहोर् बहरु इत्यस्य कृते प्रायः कोऽपि खतरा नासीत् ।

किं हास्यं यत् एतादृशस्य विनाशकारीपराजयस्य सम्मुखे अपि शङ्घाई शेन्हुआ प्रशिक्षकः स्लुत्स्की अद्यापि क्रीडायाः अनन्तरं उत्तरदायित्वं त्यक्तुं बहानानि प्राप्नोत्। क्रीडायाः अनन्तरं स्लुट्स्की पत्रकारसम्मेलने भागं गृहीतवान् । पत्रकारसम्मेलने स्लुत्स्की प्रशंसकानां कृते क्षमायाचनां न कृतवान्, स्वस्य प्रशिक्षणस्य त्रुटिनां सारांशं वा न कृतवान् अपितु सः हानिस्य सर्वान् उत्तरदायित्वं अद्यतनसघनकार्यक्रमे स्थापितवान् ।