समाचारं

१-० इति स्कोरेन विजयेन एलोन्सो इत्ययं अन्यं चमत्कारं निर्मातुम् अशक्नोत् यत् मिलान-नगरं पलटयित्वा दल-इतिहासस्य नूतनं अभिलेखं स्थापितवान् ।

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चॅम्पियन्स् लीग्-क्रीडायाः द्वितीय-परिक्रमे क्रीडायाः आरम्भः अभवत्, लेवर्कुसेन्-क्लबस्य गृहे एसी-मिलान्-क्लबस्य सामना अभवत् । बुण्डेस्लिगा-क्रीडायाः रक्षकविजेता इति नाम्ना लेवरकुसेन् अस्मिन् ऋतौ अद्यापि चॅम्पियनशिपस्य प्रबलः दावेदारः अस्ति । परन्तु नूतने सत्रे लेवरकुसेन् इत्यस्य परिणामाः बहु प्रभावशालिनः न सन्ति तेषां ५ लीगक्रीडासु ३ विजयाः, १ बराबरी, १ हानिः च अस्ति, तेषां कृते १० अंकाः प्राप्ताः, चतुर्थस्थानं, बायर्न्-क्लबस्य शीर्षस्थाने ३ अंकाः पृष्ठतः सन्ति रविवासरे बायर लेवर्कुसेन्, बायर्न म्यूनिख च अतीव तीव्रं क्रीडां कृतवन्तौ, यस्याः समाप्तिः सममूल्यतायां अभवत् । केवलं त्रयः दिवसाः विश्रामं कृत्वा अस्मिन् समये लेवर्कुसेन् चॅम्पियन्स् लीग्-क्रीडायां स्पर्धां करिष्यति, यत् क्रीडकानां शारीरिक-सुष्ठुतायाः कृते महतीं आव्हानं भविष्यति । अस्मिन् समये लेवर्कुसेन्-क्लबः शक्तिशालिनः एसी-मिलान्-क्लबस्य सामनां कृतवान् । फलतः लेवर्कुसेन् अन्तिमं हास्यं कृत्वा क्रीडायां विजयं प्राप्तवान् ।

अस्य क्रीडायाः कृते एलोन्सो ३४२१ गठनस्य व्यवस्थां कृतवान् । बोनिफेस् अग्रे आसीत् । एडर्ले, विर्ट्ज् च तस्य पृष्ठतः स्तः । फ्रिम्पोङ्ग्, झाका, गार्शिया, ग्रिमाल्डो इत्यादीनां चत्वारः मध्यक्षेत्रस्य क्रीडकाः एकत्र आक्रमणं कुर्वन्ति । तप्सोबा, योनाटन टॉवर, इन्कापिये इत्येतयोः पृष्ठत्रययोः क्रीडायाः आरम्भः अभवत् । ह्राडेक्की प्रारम्भिकगोलकीपररूपेण कार्यं करोति । एसी मिलान् अब्राहम, लियो, रेइजण्डर्स्, पुलिसिच् इत्येतयोः आक्रामकसंयोजनं प्रेषितवान् ।