समाचारं

इरान् इजरायल्-देशे आक्रमणं कृत्वा सर्वे पक्षाः वदन्ति स्म!

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अक्टोबर् २ दिनाङ्के वृत्तान्तःसिङ्गापुरस्य "लियान्हे ज़ाओबाओ" इति जालपुटे अक्टोबर्-मासस्य द्वितीये दिने प्रकाशितस्य प्रतिवेदनस्य अनुसारं अमेरिकीराष्ट्रपतिः बाइडेन् इत्यनेन उक्तं यत् इजरायल्-देशे इराणस्य बैलिस्टिक-क्षेपणास्त्र-आक्रमणं “अप्रभावी” इति, उपराष्ट्रपतिः हैरिस्-इत्यनेन इराणं मध्यपूर्वे “अस्थिरबलम्” इति उक्तम् इजरायलस्य कृते तेषां समर्थनम्।

समाचारानुसारं बाइडेन् द्वितीयदिने उक्तवान् यत् अमेरिकादेशः "इजरायलस्य पूर्णसमर्थनं करोति" तथा च पक्षद्वयं चर्चां कुर्वन् अस्ति यत् इजरायल्-देशेन प्रतिक्रियारूपेण किं किं कार्याणि कर्तव्यानि इति।

बाइडेन् इत्यनेन उक्तं यत् यदि इराणदेशः बैलिस्टिकक्षेपणास्त्रं प्रक्षेपयति तर्हि अमेरिकीसैन्यं "इजरायलस्य रक्षायाः सक्रियरूपेण समर्थनं कर्तुं" निर्देशं दत्तवान्। वर्तमानसूचनायाः आधारेण सः अवदत् यत् ईरानी-आक्रमणं "विफलं अप्रभावी च" इति दृश्यते ।

डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः हैरिस् इत्यनेन उक्तं यत् सा व्हाइट हाउसस्य स्थितिकक्षात् वास्तविकसमये आक्रमणं पश्यति स्म तथा च इराणं मध्यपूर्वे "अस्थिरीकरणशक्तिः" इति उक्तवती।

रायटर्-संस्थायाः एजेन्स-फ्रांस्-प्रेस्-इत्यस्य च प्रथमदिनाङ्के प्राप्तानां समाचारानुसारं यूरोपीयसङ्घः प्रथमदिनाङ्के इजरायल्-देशे इराणस्य बैलिस्टिक-क्षेपणास्त्र-आक्रमणस्य निन्दां “सशक्ततम-पदैः” कृत्वा सम्पूर्णे मध्यपूर्वे तत्कालं युद्धविरामस्य आह्वानं कृतवान्

विदेशनीतेः विषये यूरोपीयसङ्घस्य उच्चप्रतिनिधिः जोसेफ् बोरेल् सामाजिकमञ्चेषु लिखितवान् यत् "आक्रमणानां प्रतिकारस्य च खतरनाकचक्रं नियन्त्रणात् बहिः गन्तुं जोखिमम् अस्ति। सम्पूर्णे क्षेत्रे तत्क्षणमेव युद्धविरामं कार्यान्वितं कर्तव्यम्।

जर्मनीदेशेन इरान्-देशः इजरायल्-देशे क्षेपणास्त्र-आक्रमणं स्थगयितुं आग्रहं कृतवान्, युद्धस्य वर्धनेन अग्रे संघर्षः भवितुम् अर्हति इति चिन्ता प्रकटिता ।

जर्मनीदेशस्य विदेशमन्त्री एनालेना बर्बेर्क् इत्यनेन सामाजिकमञ्चे पोस्ट् कृतम् अयं क्षेत्रः अगाधस्य मध्ये धकेलितः अस्ति।"

रूसी उपग्रहसमाचारसंस्थायाः अक्टोबर्-मासस्य द्वितीये दिने प्रकाशितस्य प्रतिवेदनस्य अनुसारं रूसस्य विदेशमन्त्रालयस्य प्रवक्त्री मारिया जखारोवा इजरायल्-देशे ईरानी-क्षेपणास्त्र-आक्रमणस्य अनन्तरं अवदत् यत् मध्यपूर्वे अमेरिकी-बाइडेन्-प्रशासनं पूर्णतया विफलम् अभवत्, तथा च व्हाइट हाउसस्य वक्तव्यं दर्शयति यत् एतत् एव अस्ति संकटस्य समाधानार्थं सर्वथा असमर्थः . " " .

प्रतिवेदनानुसारं जखारोवा "टेलिग्राम" सामाजिकमञ्चे लिखितवान् यत् "मध्यपूर्वे बाइडेन् प्रशासनं सर्वथा असफलम् अभवत्। एषा रक्तरंजितदुःखदघटना अस्ति या अधुना एव त्वरिततां प्राप्तुं आरब्धा। व्हाइट हाउसस्य अस्पष्टं वचनं दर्शयति यत् ते प्रतिबद्धाः न सन्ति to solving the crisis.