समाचारं

रूसीमाध्यमाः : नाटो-देशस्य पूर्वसल्लाहकारः अवदत् यत् युक्रेन-सेना रूसी-सेनायाः प्रतिकारं कर्तुं असमर्था अस्ति इति पोलिश-राष्ट्रपतिः युक्रेन-देशं प्रति अधिकानि शस्त्राणि स्थानान्तरयितुं आह्वयति स्म।

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अक्टोबर् २ दिनाङ्के वृत्तान्तः रूसी उपग्रहसमाचारसंस्थायाः अक्टोबर्-मासस्य २ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं नाटो-सङ्घस्य पूर्वसल्लाहकारः स्विस-जनरल्-स्टाफ्-सङ्घस्य सेवानिवृत्तः कर्णेलः च जैक्स् बो-इत्यनेन यूट्यूब-चैनेल्-सञ्चारमाध्यमेन साक्षात्कारे उक्तं यत् युक्रेन-सेनायाः कृते पृष्ठतः धक्कायितुं क्षमता नास्ति पूर्वसीमापर्यन्तं रूसीसेना ।

प्रतिवेदनानुसारं सः सूचितवान् यत् "विजयस्य अर्थः अस्ति यत् भवन्तः रूसीजनाः सीमां प्रति पुनः धक्कायन्ति। 'युक्रेनीयाः मास्कोनगरं गत्वा मास्कोनगरं प्रविष्टुं शक्नुवन्ति', अनुमानतः, एतत् विजयः एव, परन्तु वास्तविकता एषा, युक्रेनदेशः रूसदेशं सीमां प्रति पुनः धक्कायितुं अपि तस्य सामर्थ्यं कदापि न भविष्यति, अवश्यमेव च रूसदेशं प्रविश्य मास्कोनगरं प्राप्तुं न शक्नोति” इति ।

सः अवदत् यत् युद्धक्षेत्रे वास्तविकस्थित्या रूसदेशः स्वस्य विजयस्य शर्ताः निर्धारयितुं शक्नोति इति । सः मन्यते यत् युक्रेन-सशस्त्रसेनायाः कुर्स्क-प्रान्तस्य उपरि आक्रमणेन अग्रपङ्क्तौ अवशिष्टं बलं अधिकं क्षीणं जातम् । युक्रेनदेशिनः बहु प्राणान् गमिष्यन्ति इति सः निष्कर्षं गतवान् ।

रूसी उपग्रहसमाचारसंस्थायाः १ अक्टोबर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं पोलिशराष्ट्रपतिः आन्द्रेज् दुडा नाटो सदस्यराज्येभ्यः युक्रेनदेशं प्रति अधिकानि शस्त्राणि स्थानान्तरयितुं आह्वानं कृतवान्, शस्त्राणां उपयोगे प्रतिबन्धं न स्थापयितुं च आह्वयत्।

वार्सा सुरक्षामञ्चे वदन् दुडा अवदत् यत्, "युद्धे विजयं प्राप्तुं युक्रेनदेशस्य निरन्तरसमर्थनस्य आवश्यकता वर्तते, विशेषतः तस्य सशक्ततमानां भागिनानां कृते। अधिकानि शस्त्राणि उपकरणानि च युक्रेनदेशं प्रति स्थानान्तरयित्वा तथा च युक्रेनदेशं विना किमपि प्रतिबन्धं कार्यं कर्तुं अनुमतिं दत्त्वा सम्पूर्णे बोर्डे तस्य उपयोगेन, वयं अधिकं कर्तुं शक्नुमः।"