2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
राष्ट्रदिवसस्य अवकाशः “शाकटोकरी” “फलप्लेट्” उत्पादानाम् सेवनस्य पारम्परिकः शिखरऋतुः अस्ति । अनेकविभागानाम् प्रभारी प्रासंगिकाः जनाः अवदन् यत् सम्प्रति मम देशस्य दैनन्दिनावश्यकवस्तूनाम् विपण्यं पूर्णतया आपूर्तिः भवति, मूल्यानि च सामान्यतया स्थिराः सन्ति।
बीजिंग-नगरस्य सिन्फाडी-कृषि-उत्पाद-थोक-विपण्ये परिवहन-वाहनानि आगत्य आगत्य गच्छन्ति । संवाददाता ज्ञातवान् यत् झिन्फाडी-विपण्ये वर्तमानकाले "शाक-टोकरी-" "फल-प्लेट्" इत्येतयोः दैनिक-आपूर्तिः ३८,००० टन-पर्यन्तं भवति, यत्र विविध-कृषि-उत्पादानाम् समृद्ध-विविधता, पर्याप्त-आपूर्तिः च अस्ति
सिन्फाडी-विपणन-प्रचार-विभागस्य निदेशकः टोङ्ग-वेइ इत्यनेन उक्तं यत्, येषां केचन शाकाः प्रारम्भिकपदे मूल्यानि वर्धितानि, तेषां क्रमेण उत्पादनक्षेत्रेभ्यः आपूर्तिः सह समागताः, मूल्येषु च अधोगतिप्रवृत्तिः दृश्यते "महोत्सवस्य समये आपूर्तिं सुनिश्चित्य वयं देशे सर्वत्र फलानां कटनीं वर्धयितुं आरक्षणप्रयत्नाः च वर्धयितुं व्यापारिणां आयोजनं कृतवन्तः येन निकटभविष्यत्काले शाकस्य कुलआपूर्तिः पर्याप्तः भवेत्" इति टोङ्ग वेई अवदत्।
आँकडानि दर्शयन्ति यत् वर्तमानकाले सिन्फाडी-बाजारे शाक-व्यापारस्य परिमाणं प्रतिदिनं प्रायः २४,००० टन-मात्रायां वर्तते, यत् विपण्यां जलीय-उत्पादानाम् औसत-दैनिक-मात्रा १,२०० टन-अधिकं प्राप्तवान् अस्ति "शाकटोकरी" उत्पादानाम् विपण्यसप्लाई गारण्टीकृता अस्ति।
अन्तिमेषु वर्षेषु मम देशस्य विभिन्नेषु प्रदेशेषु "शाकटोकरी" मेयरदायित्वव्यवस्थां सक्रियरूपेण कार्यान्वितं, शाकस्य आपूर्तिं सुनिश्चित्य क्षमतायां निरन्तरं सुधारः अभवत् कृषिग्रामीणकार्याणां मन्त्रालयस्य आँकडानुसारं सम्प्रति देशस्य शाकक्षेत्रक्षेत्रं १०६ मिलियन एकर् अस्ति, यत् वर्षे वर्षे ९,००,००० एकरस्य वृद्धिः अस्ति, वर्षस्य कालखण्डे अद्यापि उच्चस्तरस्य अस्ति, तस्य आधारः च अस्ति स्थिरं उत्पादनं आपूर्तिश्च ठोसः भवति।
कृषिग्रामीणमन्त्रालयस्य प्रभारी सम्बद्धः व्यक्तिः अवदत् यत् अस्मिन् वर्षे मम देशे पूर्ववर्षस्य तुलने शाकस्य क्षेत्रफलं, उत्पादनं च वर्धितम् अस्ति तेषु शाकस्य क्षेत्रफलं १.४% वर्धितम्। वर्षे वर्षे सितम्बरमासे उपयुक्तमौसमस्य परिस्थित्या सह मिलित्वा शाकस्य समग्रं आपूर्तिः गारण्टीकृता अस्ति।
सिन्फाडी-बाजारे "शाक-टोकरी"-उत्पादानाम् उल्लासः, क्रयणं च सक्रिय-अवकाश-अर्थव्यवस्थायाः सूक्ष्म-विश्वम् अस्ति । शरदस्य फलानां कटनीऋतौ प्रविश्य यथा यथा देशस्य सर्वेभ्यः फलानि क्रमेण विपण्यां आगच्छन्ति तथा तथा जनानां "फलप्लेट्" अपि समृद्धाः भवन्ति ।