समाचारं

आगामिवर्षे ३००० युआन् मूल्यस्य किफायती यन्त्रेण सह भवन्तं पश्यामः? मीडिया इत्यनेन उक्तं यत् iphone se 4 इत्यस्य अपि apple इत्यस्य स्मार्ट आशीर्वादः अस्ति

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मीडिया इत्यनेन उक्तं यत् आगामिवर्षस्य आरम्भे अनावरणं भविष्यति iphone se 4 इत्यस्य स्थाने face id इति बटनं प्रतिस्थापयिष्यति iphone 14 इत्यस्य डिजाइनस्य कृते अपि oled प्रदर्शनं भविष्यति प्रथमवारं स्क्रीनः ६.१ इञ्च् यावत् विस्तारितः भविष्यति ।

iphone 16 इत्यस्य अतिरिक्तं apple इत्येतत् अपि डुबन्तं विपण्यं लक्ष्यं कृत्वा अधिकसस्तीयाः iphone se इत्यस्य नूतनपीढीं प्रक्षेपणस्य सज्जतां कुर्वन् अस्ति इति दृश्यते।

अक्टोबर्-मासस्य प्रथमे दिने पूर्वसमये ब्लूमबर्ग्-संस्थायाः विषये परिचितस्रोतानां उद्धृत्य ज्ञापितं यत् -एप्पल् आगामिवर्षस्य आरम्भे नूतनं iphone se इत्येतत् विमोचयितुं सज्जः अस्ति, तथैव ipad air इत्यस्य उन्नतसंस्करणं तथा च समर्थकं कीबोर्ड-उत्पादं विमोचयितुं सज्जः अस्ति ।

उपर्युक्तप्रतिवेदनानुसारं पूर्वपीढीयाः तुलने नूतने iphone se इत्यस्मिन् द्वौ प्रमुखौ परिवर्तनौ स्तः । प्रथमं home बटनं परित्यज्य iphone 14 इत्यस्य प्रतिकृतिं कर्तुं सीमारहितस्य पटलस्य उपयोगः भवति । वर्तमान iphone se 3 iphone 8 इत्यस्य समीपे अस्ति, यत् मुख्यस्य iphone इत्यस्य अन्तिमः मानकसंस्करणः अस्ति यस्मिन् गृहबटनं समाविष्टम् अस्ति अग्रिमपीढीयाः iphone se 4 iphone 14 इत्यस्य डिजाइनस्य प्रतिलिपिं करिष्यति, यत् iphone इत्यस्य समानम् अस्ति १४, उपरि पटले बङ्ग्स् सह ।

द्वितीयं, सेप्टेम्बरमासे प्रदर्शितस्य iphone 16 श्रृङ्खलायाः इव iphone se 4 इत्यस्य समर्थनं apple intelligence इति एप्पल् इत्यस्य व्यक्तिगतबुद्धिप्रणाल्याः भविष्यति, एप्पल् intelligence इत्यस्य आर्टिफिशियल इन्टेलिजेन्स (ai) क्षमता च भविष्यति

नूतनस्य ipad air इत्यस्य विषये, समाचाराः वदन्ति यत् एप्पल् आन्तरिकसुधारं प्रति ध्यानं दास्यति तथा च नूतनस्य air इत्यस्य 11-इञ्च्, 13-इञ्च् संस्करणं उन्नत-मैजिक कीबोर्ड-उपकरणैः सुसज्जितं करिष्यति, येन ipad pro कीबोर्ड-विशेषताः केचन निम्न-अन्ते प्रवेशं कर्तुं शक्नुवन्ति विपणि।

तदतिरिक्तं प्रतिवेदने उक्तं यत् एप्पल् अस्मिन् वर्षे नूतनं ipad mini इत्येतत् प्रक्षेपणं कर्तुं शक्नोति, अपि च अस्मिन् वर्षे mac mini, macbook pro, imac इत्येतयोः अपि अपडेट् करिष्यति, mac studio, mac pro च अग्रिमे m4 चिप्स् इत्यनेन सुसज्जिताः भविष्यन्ति वर्ष।

वालस्ट्रीट् न्यूज इत्यनेन अवलोकितं यत् उपर्युक्तानां प्रतिवेदनानां अतिरिक्तं अन्येषु केषुचित् हाले प्रतिवेदनेषु अपि iphone se 4 इत्यस्य वार्ता प्रकाशिता अस्ति।

रूपस्य दृष्ट्या सूचनाः वदन्ति यत् iphone se 4 इत्यस्य डिजाइनः iphone 14 इत्यस्य सदृशः अस्ति ।अस्मिन् प्रथमवारं oled प्रदर्शनस्य उपयोगः भवति तथा च आकारेण ६.१ इञ्च् बृहत्तरः अस्ति, यत् iphone इत्यस्य ४.७ इञ्च् lcd स्क्रीन इत्यस्मात् दूरम् अतिक्रान्तम् अस्ति se 3 तथा मुख्य iphone इत्यनेन सह सङ्गतम्।

कार्यक्षमतायाः दृष्ट्या कथ्यते यत् iphone se 4 इत्येतत् a18 चिप् इत्यनेन सुसज्जितं भविष्यति यत् apple इत्यनेन सितम्बरमासे विमोचिते iphone 16 श्रृङ्खलायां प्रारम्भः अभवत्, तथा च touch id इत्यस्मात् face id इत्यत्र परिवर्तनं भविष्यति, येन iphone इत्यस्य पूर्णतया परित्यागः चिह्नितः भविष्यति the home इति बटनम् ।

अन्ये केचन सम्बद्धाः प्रतिवेदनाः iphone se उन्नयनविन्यासेषु उल्लिखिताः सन्ति:

usb-c पोर्ट् lightning संयोजकस्य स्थाने भवति ।

action बटनस्य परिचयः, प्रथमं iphone 15 pro इत्यत्र प्रारब्धम्।

एप्पल् द्वारा डिजाइनं कृतम् 5g मोडेम्।

पृष्ठभागस्य कॅमेरे ४८mp संवेदकस्य उपयोगः भवति, यत् वर्तमानकाले iphone se3 इत्यस्मिन् प्रयुक्तस्य १२mp संवेदकस्य उन्नयनम् अस्ति ।

रैम् ८gb यावत् वर्धितम् अस्ति, यत् iphone se3 इत्यस्य ४gb इत्यस्य द्विगुणम् अस्ति ।

तेषु मेमोरी रैम् विस्तारः विशेषतया महत्त्वपूर्णः अस्ति, यतः एवं प्रकारेण iphone se 4 apple intelligence इत्यस्य ai कार्यं सक्षमं कर्तुं शक्नोति ।

मूल्यनिर्धारणस्य दृष्ट्या iphone se 3 इत्यस्य विक्रयणं सम्प्रति us$429 अस्ति, यत् iphone 16 श्रृङ्खलायाः मानकसंस्करणस्य आरम्भिकमूल्यात् us$370 न्यूनम् अस्ति iphone se 3 इत्यस्य चीनीयसंस्करणं 3,499 युआन् मूल्यात् आरभ्यते, तथा च सर्वाधिकं न्यूनम् iphone 16 श्रृङ्खलायाः मूल्यं 5,999 yuan yuan तः आरभ्यते । तत्र सूचनाः सन्ति यत् iphone se 4 इत्यस्य मूल्यं ३००० युआन् इति अपेक्षा अस्ति ।

केचन टिप्पण्याः वदन्ति यत् एप्पल् इत्यस्य iphone se इत्यस्य उन्नयनं उच्चस्तरीयं iphone उत्पादं इव अधिकं दृश्यते, यत् बजट-सचेतनान् उपभोक्तृन् आकर्षयितुं साहाय्यं कर्तव्यं तथा च सम्भवतः huawei, xiaomi इत्यादिभ्यः ब्राण्ड्भ्यः नष्टं मार्केट्-शेयरं पुनः प्राप्तुं साहाय्यं कर्तव्यम्।

किफायती iphone se इत्यस्य वार्ता बहिः आगत्य एप्पल् इत्यस्य शेयरमूल्येन मंगलवासरे दिवसान्तर्गतक्षयः संकुचितः, अन्ततः २.९% न्यूनः अभवत् ।

बार्क्लेज इत्यनेन मंगलवासरे ज्ञापितं यत् आईफोन-आपूर्ति-शृङ्खलायाः अन्वेषणेन ज्ञातं यत् एप्पल् इत्यनेन अस्मिन् वर्षे डिसेम्बर-मासे समाप्तस्य त्रैमासिकस्य आईफोन-१६-उत्पादने कटौती कृता स्यात् यतोहि अपेक्षितापेक्षया न्यूना माङ्गलिका आसीत् तया उल्लेखितम् यत् दिसम्बरमासे समाप्तस्य त्रैमासिकस्य ताइवान-देशस्य एकस्य प्रमुखस्य आपूर्तिकर्तायाः iphone प्रमुख अर्धचालकघटकानाम् आदेशाः ३० लक्षं यूनिट् यावत् कटिताः भवितुम् अर्हन्ति, एतत् कथयन् यत् एतत् वैश्विकं iphone 16 वितरणसमयः च लघुः iphone 16 इत्यस्य दुर्बलमागधां सूचयति।

बार्क्लेज्-रिपोर्ट्-प्रकाशनस्य अनन्तरं सत्रस्य कालखण्डे एप्पल्-कम्पन्योः शेयर-मूल्यं प्रायः ४% न्यूनीकृतम् ।