समाचारं

openai इत्यस्य सहसंस्थापकः durk kingma anthropic इत्यत्र सम्मिलितः अस्ति

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

whip bull report, october 2 news, विदेशीय रिपोर्ट् अनुसारं, durk kingma openai इत्यस्य अल्पज्ञातानां सहसंस्थापकानाम् एकः अस्ति अद्य सः एन्थ्रोपिक् इत्यत्र सम्मिलितः भविष्यति इति घोषितवान्।

विषये पोस्ट्-मालायां...

यदा टिप्पण्यार्थं सम्पर्कः कृतः तदा एन्थ्रोपिक् इत्यस्य प्रवक्ता किङ्ग्मा इत्यस्याः पोस्ट् इत्यस्य कृते सूचितवान् ।

"एआइ विकासस्य विषये एन्थ्रोपिक् इत्यस्य दृष्टिकोणः मम स्वस्य विश्वासैः सह बहुधा प्रतिध्वनितुं शक्नोति" इति किङ्गमा लिखितवान् । “शक्तिशालिनः एआइ-प्रणालीनां उत्तरदायित्वपूर्वकं विकासस्य एन्थ्रोपिक्-संस्थायाः कार्ये योगदानं दातुं प्रतीक्षां कुर्वन्, तेषां प्रतिभाशालिनः दलेन सह कार्यं कर्तुं प्रतीक्षां कर्तुं न शक्नोमि, यस्मिन् ओपनएआइ-गूगल-योः बहवः महान् पूर्वसहकारिणः सन्ति, आगामिनां आव्हानानां निवारणं च!”

किङ्ग्मा एम्स्टर्डमविश्वविद्यालयात् यन्त्रशिक्षणविषये पीएचडी-पदवीं प्राप्तवती अस्ति तथा च ओपनएआइ-संस्थापकदले शोधवैज्ञानिकरूपेण सम्मिलितुं पूर्वं गूगल-संस्थायां पीएचडी-संशोधकरूपेण कतिपयवर्षं व्यतीतवती

openai इत्यत्र किङ्गमा मूलभूतसंशोधनं प्रति केन्द्रितः अस्ति तथा च मुख्यतया जननात्मक ai मॉडल् कृते प्रौद्योगिकीनां पद्धतीनां च विकासाय एल्गोरिदम्-दलस्य नेतृत्वं करोति, यत्र इमेज जनरेटर् (यथा dall-e 3) तथा च बृहत् भाषा मॉडल् (यथा chatgpt) च सन्ति

२०१८ तमे वर्षे किङ्ग्मा गूगलं त्यक्त्वा एआइ-स्टार्टअप-संस्थानां अंशकालिकः एन्जेल्-निवेशकः, सल्लाहकारः च अभवत् । तस्मिन् एव वर्षे जुलैमासे सः पुनः गूगल-संस्थायां सम्मिलितः भूत्वा गूगल-ब्रेन्-इत्यत्र कार्यं आरब्धवान् । गूगल ब्रेन २०२३ तमे वर्षे deepmind इत्यनेन सह विलयात् पूर्वं टेक् दिग्गजस्य प्रमुखेषु ai r&d प्रयोगशालासु अन्यतमम् अभवत् ।

किङ्ग्मा इत्यस्य नियुक्तिः एन्थ्रोपिक् इत्यस्य कृते अन्यत् प्रतिभायुद्धम् अस्ति, यत् मेमासे ओपनएआइ-संस्थायाः पूर्वसुरक्षाप्रमुखं जन लेइकं, अगस्तमासे अपरं ओपनएआइ-सहसंस्थापकं जॉन् शुल्मैन् च नियुक्तवान् कम्पनी मेमासे अन्यत् उच्च-प्रोफाइल-भाडां कृतवती, इन्स्टाग्राम-आर्टिफैक्ट्-सह-संस्थापकं माइक-क्रीगरं प्रथम-उत्पाद-प्रमुखत्वेन नामाङ्कितवती ।

एन्थ्रोपिक्-सङ्घस्य मुख्यकार्यकारी डारियो अमोडेइ, यः पूर्वं ओपनएआइ-संस्थायाः अनुसन्धानस्य उपाध्यक्षत्वेन कार्यं कृतवान्, सः ओपनएआइ-इत्यस्य मार्गचित्रेण सह असहमतिं कृत्वा, अर्थात् तस्याः वर्धमानव्यापारिककेन्द्रीकरणेन, कम्पनीयाः सह विच्छेदं कृतवान् इति कथ्यते अमोदेई इत्यनेन ओपनएआइ इत्यस्य पूर्वनीतिप्रमुखः जैक् क्लार्कः सहितः अनेकैः पूर्वकर्मचारिभिः सह एन्थ्रोपिक् इति संस्थां स्थापिता ।

एन्थ्रोपिक् प्रायः openai इत्यस्मात् अधिकं सुरक्षाकेन्द्रितः इति स्वस्थानं स्थापयितुं प्रयतते ।