2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
whip bull report, october 2 news, cnbc इत्यस्य अनुसारं, टेस्ला बुधवासरे तृतीयत्रिमासिकस्य वाहनस्य उत्पादनस्य वितरणस्य च आँकडानां घोषणां करिष्यति।
विश्लेषकाः अपेक्षां कुर्वन्ति यत् एलोन् मस्कस्य वाहननिर्माता प्रायः ४६३,३१० वाहनानां वितरणस्य सूचनां दास्यति इति factset streetaccount इत्यनेन संकलितस्य अनुमानस्य अनुसारम्। अस्मिन् प्रायः ४३५,९०० टेस्ला मॉडल् ३ सेडान्, मॉडल् वाई एसयूवी च सन्ति ।
टेस्ला इत्यनेन गतवर्षे (यदा साइबर्ट्ट्रक् अद्यापि विक्रयणार्थं न आसीत्) तस्मिन् एव काले ४३५,०५९ वाहनानां वितरणं ४३०,४८८ वाहनानां उत्पादनं च कृतम् अधुना एव टेस्ला-संस्थायाः २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे ४४३,९५६ वाहनानां वितरणं, ४१०,८३१ वाहनानां उत्पादनं च कृतम् ।
यदि टेस्ला विश्लेषकाणां अपेक्षां पूरयति तर्हि २०२४ तमस्य वर्षस्य प्रथमे द्वितीयत्रिमासे च न्यूनतायाः अनन्तरं वर्षे वर्षे ६.५% वितरणं वर्धते ।
टेस्ला इत्यस्य वित्तीयप्रकाशनेषु वितरणं परिभाषितं नास्ति, परन्तु ते विक्रयस्य समीपस्थं वस्तु अस्ति यत् कम्पनी प्रतिवेदयति।
तृतीयत्रिमासे, अस्मिन् वर्षे पूर्ववत्, टेस्ला विक्रयं चालयितुं विविधानि प्रोत्साहनकार्यक्रमाः, वित्तपोषणकार्यक्रमाः च निरन्तरं प्रसारयति स्म, विशेषतः मुख्यभूमिचीनदेशे, विश्वस्य बृहत्तमः विद्युत्वाहनविपण्यः
टेस्ला इत्यनेन २०२४ तमे वर्षे पूर्णवर्षस्य वितरणस्य विशिष्टं मार्गदर्शनं न दत्तम्, परन्तु कम्पनी उक्तवती यत् अस्मिन् वर्षे वितरणवृद्धिः गतवर्षस्य अपेक्षया न्यूना भविष्यति इति अपेक्षा अस्ति। वेल्स फार्गो इत्यनेन टेस्ला इत्यस्य मार्गदर्शनस्य अभावं दर्शयित्वा एकस्मिन् प्रतिवेदने उक्तं यत् टेस्ला इत्यनेन पूर्णवर्षस्य कृते १६.३ लक्षं वाहनानि, तृतीयत्रिमासे च प्रायः ४४०,००० वाहनानि वितरितानि इति अपेक्षा अस्ति, यत् अपेक्षितापेक्षया न्यूनम् अस्ति।
गोल्डमैन् सैच्स् इत्यनेन गतसप्ताहे उक्तं यत् चीनदेशे सशक्तप्रदर्शनेन चालितं टेस्ला इत्यस्य वितरणं उत्पादनं च मार्केट् अपेक्षायाः अनुरूपं भविष्यति इति अपेक्षा अस्ति।
गोल्डमैन् सैच्स् बुधवासरस्य प्रतिवेदनात् पूर्वं कॉल विकल्पान् क्रेतुं अनुशंसति।
रोबोट् टैक्सी दिवसः केन्द्रस्थानं गृह्णाति
तृतीयत्रिमासे वर्षे वर्षे च त्रैमासिकं त्रैमासिकं च अधिकवितरणस्य अपेक्षायाः कारणतः तथा च अक्टोबर् १० दिनाङ्के कम्पनीयाः स्वयमेव चालयितुं टैक्सीदिवसस्य पूर्वं विद्युत्कारनिर्मातृणां भागाः विगतमासे २०% अधिकं वर्धिताः सन्ति
टेस्ला इत्यस्य योजना अस्ति यत् वार्नर् ब्रदर्स् डिस्कवरी सेण्टर् इत्यत्र "वी, द रोबोट्स्" इति विपणनकार्यक्रमः आयोजयिष्यति, यत्र निवेशकान् प्रशंसकान् च लॉस एन्जल्सनगरे स्टूडियो इवेण्ट् इत्यत्र आमन्त्रयति
टेस्ला इत्यनेन समर्पितायाः रोबोट् टैक्सी इत्यस्य डिजाइनं प्रदर्शितं भविष्यति, यस्य नाम मस्क् इत्यनेन पूर्वं साइबरकैब् इति उक्तम् । टेस्ला इत्यस्य मानवरूपी रोबोट् परियोजना, ऑप्टिमस्, अन्येषां च वाहन-कृत्रिम-बुद्धि-सञ्चालित-उत्पादानाम् सेवानां च विषये अद्यतनं प्रदातुं शक्यते
टेस्ला-संस्थायाः विद्युत्कारानाम् विक्रयः, राजस्वं च २०२४ तमस्य वर्षस्य प्रथमार्धे न्यूनीकृतम्, अद्यापि च कम्पनी स्वयमेव चालनप्रणालीं न अनावरणं कृतवती यत् सर्वदा चालनं कर्तुं वा ब्रेकं कर्तुं वा सज्जं मानवचालकं विना रोबोटैक्सीरूपेण कार्यं करिष्यति टेस्ला इत्यनेन स्वस्य उन्नतचालकसहायताविकल्पस्य नाम अपि पूर्णस्वचालननिरीक्षणं इति कृत्वा अन्ते अस्वीकरणपदं योजितम् ।
इदानीं स्वयमेव चालितकार-उद्योगे अनेके प्रतिद्वन्द्विनः स्वयमेव चालयितुं शक्नुवन्ति टैक्सी-वाहनानां उत्पादनं, वाणिज्यिक-स्वचालित-टैक्सी-सेवानां संचालनं च आरब्धवन्तः प्रतियोगिषु अमेरिके अल्फाबेट् इत्यस्य वेमो, चीनदेशे पोनी.आइ, बैडु च सन्ति । अमेजन-संस्थायाः स्वामित्वं विद्यमानं जूक्स-संस्था अपि अमेरिका-देशे वाणिज्यिक-रोबोट्-टैक्सी-सेवाम् आरभ्य सज्जीभवति ।
टेस्ला ब्राण्ड् कटाव
मस्क इत्यनेन सह ब्राण्ड् इत्यस्य दृढसम्बन्धस्य कारणेन केचन ग्राहकाः टेस्ला-वाहनानां क्रयणे रुचिं न्यूनं कृतवन्तः ।
सिविकसाइन्स् इत्यस्य अनुसारं जुलैमासे टेस्ला-प्रति उदार-रूढिवादीनां उपभोक्तृणां अनुकूलता न्यूनीभूता । जुलैमासे डेमोक्रेट्-पक्षस्य टेस्ला-पक्षस्य अनुकूलता जनवरीमासे ३९% तः १८% यावत् न्यूनीभूता, रिपब्लिकन्-पक्षस्य टेस्ला-पक्षस्य अनुकूलता जनवरीमासे ३६% तः २२% यावत् न्यूनीभूता
मस्कः, यः स्पेसएक्स्, एक्स, xai इत्येतयोः प्रमुखः अपि अस्ति, सः सामाजिकमाध्यमेषु दीर्घकालं यावत् उत्तेजकानि पोस्ट् कृतवान्, परन्तु अन्तिमेषु वर्षेषु सः स्वस्य दक्षिणपक्षीयराजनीतेः ऑनलाइन बिलीफ् इत्यस्य विषये न्यूनतया आरक्षितः, अधिकं मुक्तकण्ठः च अभवत्
जुलैमासे सः पूर्वराष्ट्रपतिः डोनाल्ड ट्रम्पस्य सार्वजनिकरूपेण समर्थनं कृतवान् तथा च अवैधप्रवासः, निर्वाचनधोखाधड़ी, अपराधः, हिंसा इत्यादीनां हॉट्-बटन-विषयाणां विषये x इत्यत्र बहुधा व्यङ्ग्यं कृतवान्
एसोसिएटेड् प्रेस, सीएनएन, एनबीसी न्यूज, न्यूयॉर्क टाइम्स् इत्यादीनां माध्यमानां समाचारानुसारं सः ट्विट्टर् एक्स इत्यत्र बहुसंख्यकप्रशंसकैः सह राजनैतिकदुर्सूचनाः गभीराः नकलीसामग्री च साझां कृतवान्
वाशिङ्गटन-पोस्ट्-पत्रिकायाः विश्लेषणस्य अनुसारं मस्क्-महोदयेन ट्विट्टर्-इत्यस्य (अधुना ट्विट्टर्-एक्स् इति उच्यते) अधिग्रहणात् पूर्वं तस्य ट्वीट्-पत्राणि मुख्यतया टेस्ला-स्पेस्-एक्स्-इत्येतयोः विषये केन्द्रीकृतानि आसन् ।
x इत्यत्र मस्कस्य हाले कृतेषु केषुचित् पोस्ट्-मध्ये ओहायो-राज्यस्य स्प्रिंगफील्ड्-नगरे हैती-देशस्य आप्रवासिनः जनानां पालतूपजीविन् खादन्ति इति मिथ्या-आरोपाः सन्ति । स्प्रिंगफील्ड् पुलिस विभागः, ओहायो गवर्नर् माइक डिवाइन् इत्यादयः स्थानीयसंस्थाः आरोपाः निराधाराः इति उक्तवन्तः।
मस्कविषये वामपक्षीयग्राहकानाम् दृष्टिकोणाः अस्मिन् वर्षे वितरणं प्रभावितं करिष्यन्ति वा इति द्रष्टव्यम् अस्ति। अमेरिकादेशे विद्युत्वाहनानां विषये डेमोक्रेट्-दलस्य अधिकानुकूलदृष्टिकोणाः सन्ति, रिपब्लिकन्-दलस्य अपेक्षया तेषां क्रयणस्य सम्भावना अधिका इति प्यू-संशोधनकेन्द्रेण ज्ञातम्