समाचारं

७ दिवसीयराष्ट्रीयदिवसस्य अवकाशे मया ८ विवाहस्य स्टिकर् प्राप्ताः, श्रमिकाः च स्वबटुके विषये दुःखिताः अभवन् : मासिकवेतनं ५,००० अस्ति, तेषां भोजनार्थं धनं ऋणं ग्रहीतुं भवति वा।

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोत |.xiaoxiang प्रातः समाचार

रिपोर्टर |

राष्ट्रदिवसस्य अवकाशस्य आगमनेन न केवलं सर्वेषां कृते दीर्घकालं यावत् अवकाशः प्राप्यते, बहवः जनाः अधिकानि विवाहनिमन्त्रणानि अपि प्राप्नुवन्ति । राष्ट्रदिवसस्य अवकाशकाले बन्धुजनाः मित्राणि च एकत्र समागच्छन्ति, येन दम्पतीनां कृते उत्तमं विवाहवातावरणं प्राप्यते, परन्तु एकत्र विवाहः "श्रमिकाणां" कृते अपि बहु आर्थिकदबावं जनयति

योजनाबद्ध आरेख। स्रोत दृश्य चीन

अधुना राष्ट्रियदिवसस्य समये विवाहनिमन्त्रणानां बहूनां संख्यायाः विषये सामाजिकजालमञ्चेषु अनन्ताः शिकायतां भवन्ति यदा ते स्वमित्राणां विवाहाय प्रसन्नाः सन्ति तथापि ते स्वबटुकविषये चिन्तिताः सन्ति राष्ट्रदिवसस्य समये अन्येषां विवाहेषु आमन्त्रणं कृत्वा” इति ।

मित्राणां सहकारिणां च विवाहे कामना कुर्वन् ।

मम बटुकस्य विषये मम दयां भवति

अक्टोबर्-मासस्य प्रथमे दिने हुनान्-नगरस्य २४ वर्षीयः नेटिजनः यान्-महोदयः क्षियाओक्सियाङ्ग-मॉर्निङ्ग-न्यूज-पत्रिकायाः ​​संवाददात्रे अवदत् यत्, “राष्ट्रदिवसात् पूर्वं पञ्च विवाहनिमन्त्रणपत्राणि, तृतीये द्वौ, ५ दिनाङ्के द्वौ, एकः च... 6th.

यान् महोदयस्य वेतनं मासे प्रायः ४,००० युआन् भवति, तदतिरिक्तं राष्ट्रियदिवसस्य अतिरिक्तसमयभत्ता च प्रायः ५,००० युआन् “मया प्रतिव्यक्तिं ६०० तः ८०० युआन् यावत् दातव्यं भवति, तथा च अहं न जानामि यत् राष्ट्रियदिवसस्य समये नूतनानि अनुरोधाः प्राप्स्यामि वा holiday.

यान् महोदयः विवाहे मित्रेभ्यः सहकारिभ्यः च स्वस्य आशीर्वादं प्रकटितवान्, परन्तु यदा सः धनस्य भागस्य विषये चिन्तितवान् तदा सः "न सहितुं शक्नोमि, न सहितुं शक्नोमि" इति उद्घोषयितुं न शक्तवान्!

अन्यः २६ वर्षीयः हुनान् नेटिजनः हुआङ्ग् महोदयः राष्ट्रियदिवसात् पूर्वं ८ विवाहनिमन्त्रणपत्राणि प्राप्तवान् “मम अवकाशदिवसात् अधिकानि आमन्त्रणानि सन्ति अहं कस्य समीपं गन्तुम् इच्छामि इति अपि न जानामि!”

हुआङ्गमहोदयः प्रत्येकं व्यक्तिं ६०० युआन् दातुं योजनां कृतवान्, "६०० अधिका शुभसङ्ख्या अस्ति, परन्तु यदि अहं अष्टजनानाम् भागं ददामि तर्हि अस्य मासस्य मम वेतनं प्रायः समानं भविष्यति। अहम् अस्मिन् मासे तेषां कृते कार्यं करिष्यामि।

तथा च धनस्य विषये दयां करणं देशे सर्वत्र नेटिजन्स् मध्ये अपि सामान्या भावना अस्ति।

हेनान्-नगरस्य एकः नेटिजनः अवदत् यत्, "सेप्टेम्बरमासे कार्डे वेतनं दातुं सर्वथा आवश्यकता नास्ति" इति ।

बीजिंग-नगरस्य एकः नेटिजनः “यदा अहं जागरितः तदा आकाशः पतति स्म” इति पोस्ट् कृतवान्, तथा च सावधानीपूर्वकं गणितवान् यत् सः राष्ट्रियदिने कियत् व्यययिष्यति, “अहं कालमेव १,००० युआन्-रूप्यकाणां उपहारं प्राप्तवान्, अपि च ६०० युआन्-अधिकं उपहारं दत्तवान् .अद्य प्रातः जागृत्य अन्यत् राष्ट्रियदिवसस्य विवाहनिमन्त्रणं दृष्टवान्, यस्य मूल्यं कुलेन त्रिसहस्राधिकं व्ययः अभवत् कृपया एतावत् एकाग्रतां मा कुरुत।”

केचन नेटिजनाः अपि गणितवन्तः यत् ते राष्ट्रियदिने एकलक्षं युआन् व्यययिष्यन्ति इति नेटिजनः अवदत् यत् सुसम्बन्धयुक्ताः मित्राणि १०,००० युआन् उपहारं प्राप्नुयुः, साधारणसम्बन्धयुक्ताः च १,००० वा द्विसहस्रं वा युआन् उपहारं प्राप्नुयुः इति। नेटिजनस्य मातुः च गपशप-इतिहासस्य मध्ये सः ज्ञातवान् यत् तस्य मातुलपुत्रस्य विवाह-उपहारस्य मूल्यं एकं वा द्वौ वा युआन्-सहस्रं वा भविष्यति, ततः सः तत्क्षणमेव विनोदं कृतवान् यत् सः विवाहे उपस्थितः भवितुम् अल्ट्रामैन् सूट् धारयिष्यति, “अन्यथा तस्य मूल्यं न भविष्यति मूल्यम्” इति ।

केचन नेटिजनाः राष्ट्रदिवसस्य विवाहान् द्वेष्टि इति अवदन्

विवाहाय परिभ्रमणेन अपि नेटिजनानाम् शिरोवेदना भवति

यतो हि राष्ट्रदिवसस्य विवाहप्रवृत्तिः राष्ट्रियदिवसस्य अवकाशे किञ्चित् विश्रामसमयं गृह्णीयात्, अतः बहवः ऊर्ध्वं नेटिजनाः अपि स्पष्टतया अवदन् यत् "अहं जनान् द्वेष्टि ये राष्ट्रदिवसस्य विवाहेषु अन्येषां आमन्त्रणं कुर्वन्ति" इति

शान्क्सी-नगरस्य एकः नेटिजनः चिन्तितवान् यत्, “सद्-अशुभ-सम्बन्ध-युक्तान् जनान् आमन्त्रयितुं वास्तवमेव कष्टप्रदं भवति ।

एकः हुबेई-नेटिजनः अवदत्, "विशेषतः यदि भवान् मध्ये तृतीय-चतुर्थ-दिनाङ्केषु अटति। सप्त-अष्ट-दिवसीय-अवकाशे अन्ये कथं किमपि न कुर्वन्ति, ततः भवतः विवाहं द्रष्टुं पुनः आगच्छन्ति?

सिचुआन्-नगरस्य केचन नेटिजनाः अवदन् यत् ते प्रायः पृष्टे सति अतीव प्राक् इति मन्यन्ते, परन्तु ते सहसा राष्ट्रियदिने स्वविवाहस्य घोषणां कृतवन्तः "कः एतत् सहितुं शक्नोति? अहं मम धनं क्रीडितुं उपयुञ्जामि, न तु भवता सह कटयितुं" इति

स्थानीयक्षेत्रे विवाहं न कुर्वन्तः मित्राणां निमन्त्रणानि अपि नेटिजनानाम् शिरोवेदनाम् अयच्छन्ति "अहं १ दिनाङ्के एव गृहं प्राप्तवान्, विवाहत्रयेषु भागं ग्रहीतव्यम् आसीत्, ते च सर्वे एकस्मिन् स्थाने न आसन्। अहं वास्तवमेव भाग्यनिर्माणे व्यस्तः अस्मि।" ."

केचन नेटिजनाः अपि अवकाशस्य प्रथमदिने सुनिद्रां कर्तुम् इच्छन्ति स्म, परन्तु बहिः आनन्दितचुम्बनानां शब्देन ते जागरिताः आसन् ।

एकस्याः विवाहकम्पन्योः एकः कर्मचारी अपि राष्ट्रियदिवसात् पूर्वं पश्चात् च योजनाकृतस्य प्रत्येकस्य विवाहस्य पत्तनानि अभिलेखयितुं पोस्ट् कृतवान्, तथा च अवदत् यत्, "अहं २७ दिनाङ्के गृहात् पलायनं आरब्धवान् इव अनुभवामि" इति।

अस्य प्रतिक्रियारूपेण केचन नेटिजनाः सर्वेभ्यः तस्य निवारणं कर्तुं शिक्षितुं गपशप-अभिलेखान् स्थापितवन्तः यत्, "भवतः मित्रमण्डले ये जनाः भवन्तः परीक्षन्ते ते सर्वे विवाहिताः सन्ति इति भवन्तः कथं व्यवहारं कुर्वन्ति" "तत् मा परीक्ष्यताम्" इति

अयं राष्ट्रियदिवसस्य अवकाशः, २०१९.

भवता कति विवाहनिमन्त्रणानि प्राप्तानि?

प्रायः भवन्तः कियत् धनं ददति ?

गपशपं कर्तुं टिप्पणीक्षेत्रे स्वागतम् ~