2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कलां प्रसारयन्तु सुखं वपयन्तु।
देशी एवं विदेशी प्रसिद्ध कलाकार |
टीना स्प्रैट् इत्यस्याः चित्राणि स्वस्य अद्वितीयशैल्या, गहनभावनाव्यञ्जनस्य च कृते स्वीकृतानि सन्ति । तस्याः कृतीः न केवलं स्त्रीबिम्बानां चित्रणं, अपितु मानवस्वभावस्य, भावानाम्, दैनन्दिनजीवनस्य च गहनचिन्तनानि अपि सन्ति । तस्याः चित्राणि प्रामाणिकता, गभीरता, भावात्मकशक्तिः च असंख्यदर्शकानां हृदयं स्पृष्टवन्तः ।——प्रस्तावना
विदेशः
चित्रकारी
by: अन्तर्राष्ट्रीय कला दृश्य
टीना स्प्रैट्, १९७६ तमे वर्षे दक्षिणपश्चिमे इङ्ग्लैण्ड्-देशस्य समरसेट्-नगरे जन्म प्राप्य महिला-आकृतीनां चित्राणां कृते प्रशंसितः कलाकारः अस्ति । सा वुल्वरहैम्पटनविश्वविद्यालये चित्रकलायां बी.ए., तथापि चित्रकलाक्षेत्रे न अग्रे गता,अपि तु आकृतिचित्रकलायां स्वस्य अनुरागं अनुसृत्य तैलचित्रस्य, पेस्टल्चित्रस्य च निर्माणे ध्यानं दत्तवान् ।
स्प्रैट् इत्यस्य कलाकृतिः रेम्ब्रान्ट्, वर्मीर्, एण्ड्रयू वाइथ् इत्यादिभिः ऐतिहासिकगुरुभिः बहुधा प्रभाविता अस्ति । सूक्ष्म-ब्रश-प्रहारैः, निःशब्द-वर्णैः च लक्षणीयः तस्याः कार्ये स्त्रियः शान्त-परिवेशेषु अथवा समृद्ध-वस्त्र-बनावटैः परितः दृश्यन्ते । तस्याः प्रकाश-छाया-विषये निपुणता विशेषतया उत्तमम् अस्ति, सा च चित्रे पात्राणां भाव-व्यञ्जनं भिन्न-भिन्न-प्रकाश-स्रोतानां चतुर-प्रयोगेन वर्धयितुं शक्नोति चित्रस्य अन्तः जगत् ।
स्प्रैट् इत्यस्य चित्राणि दृश्यात्मकानि भावनात्मकानि च आनन्ददायकानि सन्ति । तस्याः कला स्त्रियाः आन्तरिकजगतोः सुकुमारः अन्वेषणः, दैनन्दिनजीवनस्य सरलसुन्दरक्षणानां स्तोत्रं च अस्ति । तस्याः कृतयः न केवलं जनानां कृते सौन्दर्यस्य दृग् आनन्दं प्राप्नुवन्ति, अपितु भावनात्मकरूपेण अपि प्रतिध्वनिताः भवन्ति । अन्तर्राष्ट्रीयकलाजगति तस्याः कलात्मकसृष्टिः व्यापकरूपेण स्वीकृता अस्ति, सा २०१८ तमे वर्षे "सम्मानपुरस्कारं", २०२२ तमे वर्षे एआरसी सदस्यपुरस्कारं च प्राप्तवान् २०२३ तमे वर्षे ।
टीना स्प्राट् इत्यस्याः कलात्मकवृत्तिः चित्रकलायां तस्याः प्रेमस्य समर्पणस्य च प्रमाणम् अस्ति । सा स्वस्य रङ्गमूषकस्य उपयोगेन स्त्रियाः, सौन्दर्यस्य, जीवनस्य च विषये क्रमेण कथाः कथयति स्म । तस्याः कृतीः न केवलं ब्रिटिशसमकालीनकलानां निधिः सन्ति, अपितु विश्वस्य कलाप्रेमिणां प्रेरणाम् अपि च चालयन्ति ।
स्प्रैट् इत्यस्य चित्रेषु महिलामूर्तयः प्रायः अन्तःकरणीयाः अथवा आकर्षकवस्त्रबनावटैः परितः भवन्ति । सुन्दरवस्त्रेषु अथवा घरेलुदृश्येषु बलं दत्त्वा तस्याः कार्यं एण्ड्रयू वाइथ्, रेम्ब्राण्ट्, वर्मीर् च इत्येतयोः प्रभावः अस्ति । सम्प्रति समरसेट्-नगरे निवसन् स्प्रैट् वुल्वरहैम्पटन-विश्वविद्यालये बी.ए.(ऑन्स्) इलेस्ट्रेशन-इत्यस्य अध्ययनं कृतवान् ।
तस्याः कार्येण कलाजगति उल्लेखनीयसफलता प्राप्ता, तथा च सा न केवलं प्रतिष्ठित-अन्तर्राष्ट्रीय-एआरसी-सैलोन्-प्रतियोगितायां त्रिवारं अन्तिमपक्षे अभवत्, अपितु २०१८ तमे वर्षे "सम्मान-उल्लेखनम्" अपि प्राप्तवती सा pastel journal pastel 100 प्रतियोगितायाः समग्रविजेता अपि अस्ति तथा च poetsartists प्रदर्शनीषु प्रकाशनेषु च समाविष्टा इति गर्वम् अनुभवति। तस्याः कार्यस्य प्रतिनिधित्वं यूके-अमेरिका-देशयोः दीर्घाभिः भवति ।
टीना स्प्रैट् इत्यस्याः चित्राणि स्वस्य अद्वितीयशैल्या, गहनभावनाव्यञ्जनस्य च कृते स्वीकृतानि सन्ति । तस्याः कृतीः न केवलं स्त्रीबिम्बानां चित्रणं, अपितु मानवस्वभावस्य, भावानाम्, दैनन्दिनजीवनस्य च गहनचिन्तनानि अपि सन्ति । तस्याः चित्राणि प्रामाणिकता, गभीरता, भावात्मकशक्तिः च असंख्यदर्शकानां हृदयं स्पृष्टवन्तः ।
स्प्रैट् इत्यस्याः कलात्मकाः उपलब्धयः तस्याः चित्रकलायां प्रेम्णः समर्पणस्य च प्रमाणम् अस्ति । तस्याः चित्राणि स्त्रियाः विषये, सौन्दर्यस्य विषये, जीवनस्य विषये च कथाः कथयन्ति, तस्याः अद्वितीयकलादृष्टिकोणेन प्रसारिताः कथाः । तस्याः कृतीः न केवलं ब्रिटिशसमकालीनकलानां निधिः सन्ति, अपितु विश्वस्य कलाप्रेमिणां प्रेरणाम् अपि च चालयन्ति ।
【अन्तर्राष्ट्रीय कला दृश्य】
अंकः ३६०९ - ब्रिटिशचित्रकारस्य टीना स्प्राट् इत्यस्याः शरीरस्य तैलचित्रं, आश्चर्यजनकरूपेण सुन्दरम्!
【प्रतिलिपि अधिकार कथन】
मौलिकतायाः आदरं कुर्मः। यदि "अन्तर्राष्ट्रीयकलादृश्येन" प्रचारितसामग्रीषु प्रतिलिपिधर्मस्य विषयाः सन्ति तर्हि कृपया मूललेखकं सूचयन्तु, वयं तत्क्षणमेव सम्पादयिष्यामः!
अन्तर्राष्ट्रीय कला दृश्य आईडी:gvi-art