समाचारं

कथ्यते यत् सा "विश्वस्य आश्चर्यजनकसुन्दरीषु" अन्यतमा अस्ति, श्वासप्रश्वासयोः कृते सुन्दरी...

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कलां प्रसारयन्तु सुखं वपयन्तु।

देशी एवं विदेशी प्रसिद्ध कलाकार |


थाई-बेल्जियम-देशस्य एषा अभिनेत्री माई डाविका स्वस्य आश्चर्यजनकरूपेण उत्कृष्टप्रतिभायाः च कारणेन थाई-मनोरञ्जन-उद्योगे अचञ्चलं स्थानं धारयति तस्याः सौन्दर्यं पूर्वीय-पाश्चात्य-सौन्दर्यस्य सम्यक् संयोजनम् अस्ति गभीराः पाश्चात्य-समोच्चयः पूर्वस्य उज्ज्वल-वातावरणं च तस्याः मुखस्य उपरि सामञ्जस्यपूर्वकं सह-अस्तित्वं कुर्वन्ति ।





१९९२ तमे वर्षे जन्म प्राप्य माई इत्यस्याः उत्कृष्टरूपस्य कारणेन १२ वर्षे प्रतिभास्काउट् इत्यनेन आविष्कृता, तस्याः तारकत्वस्य यात्रा आरब्धा अद्यत्वे तस्याः इन्स्टाग्रामे १८ मिलियनतः अधिकाः प्रशंसकाः सन्ति यद्यपि चीनदेशे सा अद्यापि गृहे नाम न अभवत् तथापि थाईलैण्ड्देशे सा दृढतया शीर्षत्रयेषु प्रशंसकेषु अस्ति ।





माई न केवलं निर्दोषं मुखं, अपितु ईर्ष्याजनकं आकृतिमपि अस्ति। १७५से.मी.उच्चा स्थिता तस्याः समकोणस्कन्धाः, कटिरेखा, जलसर्पकटिः, आड़ूश्रोणिः, दीर्घपादाः च सन्ति, यथा सा शिल्पवत् सिद्धा अस्ति एतादृशः परिपूर्णः आकृतिः स्वाभाविकः नास्ति यथा माई निरन्तरं स्वं आव्हानं करोति, अतिक्रमयति च, प्रायः च स्वस्य फिटनेस-परिणामान् प्रशंसकैः सह साझां करोति ।





तस्याः आकृतिः सौन्दर्यं च तां चलनवस्त्रस्थानकं करोति यद्यपि सा मनोरञ्जन-उद्योगे न प्रविशति तथापि अद्यतन-अत्यन्त-विकसित-सूचना-जगति सा अन्तर्जाल-माध्यमेन स्वस्य प्रशंसक-साम्राज्यस्य निर्माणं कर्तुं पूर्णतया समर्था अस्ति

तथापि यदि भवान् केवलं माई इत्यस्याः रूपस्य प्रशंसा करोति तर्हि तस्याः अभिनेत्रीरूपेण आकर्षणं बलं च आच्छादयिष्यति। माई न केवलं फैशन-उद्योगे उत्कृष्टं प्रदर्शनं कृतवती, अपितु प्रतिभाशाली अभिनेत्री अपि अस्ति । २००९ तमे वर्षे थाईलैण्ड्-चैनल-७-सङ्गठनेन सह हस्ताक्षरं कृत्वा तस्याः कृतीनां कृते अनेके पुरस्काराः प्राप्ताः ।






२०१२ तमे वर्षे माई लिन् बोगुआङ्ग इत्यनेन सह "डॉन्" इति टीवी-श्रृङ्खलायां साझेदारीम् अकरोत्, अस्याः भूमिकायाः ​​कृते सर्वाधिकलोकप्रिय-अभिनेत्रीयाः म्थाई-पुरस्कारं च प्राप्तवान् । २०१३ तमे वर्षे "थाईलैण्ड्-देशस्य राष्ट्रियपतिः" मारिओ इत्यनेन सह "भूतपतिः" इति चलच्चित्रे सहकार्यं कृतवती "top 10 movies" इति चलच्चित्रेषु अन्यतमम् इति प्रशंसितम् ।






२०१५ तमे वर्षे माई अभिनीता "सैड् डान्स" इति टीवी-माला प्रसारिता, अस्याः भूमिकायाः ​​कृते सा टीवी-मालायां सर्वोत्तम-अभिनेत्री इति सियामदारा-पुरस्कारं प्राप्तवती । २०१६ तमे वर्षे "लव क्लिनिक" इति चलच्चित्रे अभिनयस्य कृते थाईलैण्ड्-स्वर्ण-हंस-चलच्चित्रपुरस्कारः, थाई-चलच्चित्रनिर्देशकसङ्घस्य पुरस्कारः, चलच्चित्रसमीक्षकसङ्घस्य पुरस्कारः च इत्यादयः अनेके उत्तम-अभिनेत्री-पुरस्काराः प्राप्ताः २०१७ तमस्य वर्षस्य मार्चमासे २३ तमे बैंकॉक्-चलच्चित्रसमीक्षकसङ्घपुरस्कारे माई पुनः "थाई वर्जन आफ् शी" इति चलच्चित्रस्य कृते सर्वोत्तम-अभिनेत्रीपुरस्कारं प्राप्तवती, पुरस्कारस्य स्थापनायाः अनन्तरं क्रमशः एतत् सम्मानं प्राप्तवती प्रथमा अभिनेत्री अभवत्





माई दाविकस्य सफलता न केवलं तस्याः सौन्दर्यस्य आकृतिस्य च, अपितु तस्याः प्रतिभायाः, अविरामप्रयत्नस्य च निहितम् अस्ति । तस्याः कथा असंख्यजनानाम् प्रेरणादायिनी च सिद्धयति यत् सौन्दर्यं बुद्धिः च सह-अस्तित्वं कर्तुं शक्नुवन्ति, परिश्रमः प्रतिभा च मिलित्वा तेजः सृजितुं शक्नुवन्ति ।









【अन्तर्राष्ट्रीय कला दृश्य】

कथ्यते यत् सा "विश्वस्य आश्चर्यजनकसुन्दरीषु" अन्यतमा अस्ति, श्वासप्रश्वासयोः कृते सुन्दरी...!

प्रतिलिपि अधिकार कथन

मौलिकतायाः आदरं कुर्मः। यदि "अन्तर्राष्ट्रीयकलादृश्येन" प्रचारितसामग्रीषु प्रतिलिपिधर्मस्य विषयाः सन्ति तर्हि कृपया मूललेखकं सूचयन्तु, वयं तत्क्षणमेव सम्पादयिष्यामः!

अन्तर्राष्ट्रीय कला दृश्य आईडीgvi-art