2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कलां प्रसारयन्तु सुखं वपयन्तु।
देशी एवं विदेशी प्रसिद्ध कलाकार |
श्री वु जियान, समकालीनकलाक्षेत्रे दीप्तिमत् नाम, उत्तमतैलचित्रकला, ऐक्रेलिकचित्रकला, पेस्टलचित्रकला च इति कारणेन विश्वस्य कलाप्रेमिणां व्यापकप्रशंसां प्राप्तवान् अस्ति तस्य कलात्मकयात्रा रङ्गिणी भोजवत् अस्ति, यत् न केवलं गहनं पारम्परिकं धरोहरं दर्शयति, अपितु आधुनिकं नवीनतां च एकीकृत्य प्रत्येकं कृतिः तस्य अद्वितीयव्याख्या, सौन्दर्यस्य स्नेहपूर्णं स्वीकारं च।
पृष्ठदृश्य - तैलचित्रकला
काङ्ग वृक्ष-तैलचित्रकला
वु जियान् महोदयस्य कलात्मकशैली द्वयोः चरमयोः मध्ये गच्छन् नर्तकी इव अस्ति सः न केवलं आश्चर्यजनकं दृश्यप्रभावं रेखांकयितुं मोटीं मसिं भारीवर्णं च उपयोक्तुं शक्नोति, अपितु शान्तं दूरगामी च कलात्मकं परिकल्पनां हल्केन रूपरेखां दातुं नाजुकं ब्रशवर्कस्य उपयोगं कर्तुं शक्नोति। अस्याः शैल्याः परिवर्तनशीलता न केवलं तस्य वर्णस्य आरामदायकप्रयोगे, अपितु चित्रस्य रचनायाः उत्तमग्रहणे अपि प्रतिबिम्बिता भवति भव्यः ऐतिहासिकः दृश्यः वा सुकुमारः दैनन्दिनः खण्डः वा, सः एकं सौन्दर्य-अनुभवं निर्मातुम् अर्हति यत् सामञ्जस्यपूर्ण-स्वरैः, चतुर-रचनेन च यथार्थतां अतिक्रमयति, येन दर्शकाः मौनेन साधारणे च जीवनस्य लयं अनुभवितुं शक्नुवन्ति .
मृदु प्रकाश - पेस्टल चित्रकला
पेस्टल चित्रकला
सहचर-तैल चित्रकला
बनावट अभ्यास - पेस्टल चित्रकला
तस्य कैनवासेषु वर्णानाम् जीवनं दृश्यते, ते अग्निवत् उष्णाः, अथवा जलवत् सौम्याः, सुकुमाराः रूक्षाः च सह-अस्तित्वयुक्ताः, किञ्चित् आरामेन सह, ते च मिलित्वा सजीवानि, स्तरितानि च चित्राणि बुनन्ति वु जियान् महोदयस्य कृतीः कदापि रूपे न लप्यन्ते, अपितु प्रकृतेः, पात्राणां, भावनानां च विषये कथाः प्रायः काव्यात्मकरूपेण कथयन्ति । तस्य चित्राणि चकाचौंधं जनयन्ति किन्तु चकाचौंधं न कुर्वन्ति, उत्तमाः किन्तु चतुराः न सन्ति प्रत्येकं विवरणं तस्य जीवनस्य गहनं अन्वेषणं सुकुमारभावनाश्च प्रकाशयति।
हानफूवर्णस्य पेस्टल् चित्रं धारयन् वृद्धः
रक्ते वृद्धः - ऐक्रेलिकः तैलस्य पेस्टल् च
पीतवर्णे पुरुषः - ऐक्रेलिकः तैलस्य पेस्टल् च
सामान्यवर्दी-पेस्टल् चित्रकलायां वृद्धः
वु जियान् महोदयस्य कलात्मकाः उपलब्धयः पूर्वीय-पाश्चात्य-संस्कृतीनां टकरावस्य, संलयनस्य च परिणामः अस्ति । तस्य चित्रेषु पाश्चात्यकलानां मुक्ततां प्रत्यक्षतां च न हास्यं पूर्वीयसंस्कृतेः संयमं गभीरता च दृश्यते। तस्य सृष्टयः काल-अन्तरिक्षयोः संवादाः सन्ति, सामान्य-मानव-भावनानां गहन-अन्वेषणं, अभिव्यक्तिः च सन्ति ।
नीलरात्रिवस्त्रधारी महिला - तैलचित्रकला
हल्के हरितरेशमस्कर्टवर्णे पेस्टल् चित्रकलायां बालिका
वसन्त रंग-तैल चित्रकला
वु जियान् महोदयस्य कृते चित्रकला न केवलं कौशलस्य प्रदर्शनं, अपितु आध्यात्मिकं साधना अपि अस्ति । सः दृढतया मन्यते यत् सत्या कला केवलं दृश्यसुखं न ददाति, अपितु जनानां हृदयं स्पृशितुं, अनुनादं प्रेरयितुं च समर्था भवेत् । अतः तस्य प्रत्येकस्मिन् कृतिषु तस्य जीवनप्रेमम्, प्रकृतेः प्रति विस्मयम्, कलानां अविरामं अनुसरणं च अनुभवितुं शक्यते । एषा शुद्धा कलात्मकवृत्तिः तं बहुजनानाम् हृदयेषु कलात्मकदीपं कृतवती, असंख्यस्वप्नानुसरणकर्तानां कृते अग्रे मार्गं प्रकाशयति।
चक्षुषी धारयन् मध्यमवयस्कः-पेस्टल् चित्रकला
गिटारवादनं कुर्वन् पुरुषः - तैलचित्रकला
पेस्टल चित्रकला
अनेकसम्मानं प्राप्य अपि वु जियान् महोदयः सर्वदा विनयशीलं दृढं च हृदयं धारयति। सः सम्यक् जानाति यत् पुरस्काराः मान्यता च केवलं तस्य कलात्मक-अन्वेषणस्य बाह्य-मान्यता एव, तस्य वास्तविकं मूल्यं च अस्ति यत् कार्यं जनानां हृदयं स्पृशितुं शक्नोति वा, कलाकारस्य दर्शकस्य च मध्ये भाव-सेतुः भवितुम् अर्हति वा इति। अतः सः कलासृष्टौ एव अधिकं ध्यानं ददाति, निरन्तरं स्वयमेव आव्हानं करोति, प्रत्येकस्मिन् कार्ये नूतनानि भङ्गानि, पारमार्थिकतां च प्राप्तुं प्रयतते
पोच्ड अण्ड-पेस्टल चित्रकला
अद्यापि जीवनं स्केच-पेस्टल चित्रकला
अद्यापि जीवनस्य रेखाचित्रम्
जिउझैगौ-रङ्ग चित्रकला
सैन फ्रांसिस्को स्ट्रीट दृश्य-तैल चित्रकला
सैन फ्रांसिस्को मार्केट स्ट्रीट चौराहा-तैल चित्रकला
ललितकला-तैलचित्रकला-सैन्फ्रांसिस्को-महलम्
तदतिरिक्तं वु जियान् महोदयः अपि अत्यन्तं सम्माननीयः शिक्षाविदः अस्ति । सः निःस्वार्थतया प्रत्येकं छात्राय स्वस्य कलात्मकसंकल्पनाः जीवनबुद्धिः च प्रयच्छति, कलासागरे वीरतया अन्वेषणं कर्तुं स्वस्वरं च अन्वेष्टुं मार्गदर्शनं करोति। तस्य मार्गदर्शने छात्राः न केवलं चित्रकला कौशलं निपुणाः अभवन्, अपितु महत्त्वपूर्णं यत् कलात्मकदृष्ट्या जगत् अवलोकयितुं, हृदयेन जीवनस्य अनुभवं कर्तुं च ज्ञातवन्तः
भित्ति-पेस्टल् चित्रे अवलम्ब्य पुरुषः
वृद्धपुरुष-पेस्टल चित्रकला
स्वप्न-तैल चित्रकला
दक्षिण-तैलचित्रे हिमम्
न्यूयॉर्क टाइम्स स्क्वायर-तैलचित्रकला
न्यूयॉर्क टाइम्स् स्क्वेर् रात्रौ दृश्यं-पेस्टल् चित्रकला
यूरोपीय पोशाक महिला-पेस्टल चित्रकला
शरद - तैल चित्रकला
वेणी-पेस्टल-चित्र-युक्ता महिला
नीले चेओङ्गसामे सुप्ता महिला - तैलचित्रकला
ग्रीष्मकालीन प्रकाश-रङ्ग चित्रकला
खाड़ी क्षेत्र शरद ऋतु रंग-तैल चित्रकला
इटालियनशैली - तैलचित्रकला
अन्यत् दिवस-तैलचित्रम्
दाढीयुक्तः पुरुष-पेस्टल-चित्रकला
दीर्घकेशगुलाबी चित्रयुक्तः पुरुषः
睝-तैलचित्रकला
असमी-तैल चित्रकला
बेन-गुलाबी पेन्सिल रेखाचित्र
सुसान-पेस्टल चित्रकला
【अन्तर्राष्ट्रीय कला दृश्य】
कलाकारस्य वु जियानस्य मानवशरीरचित्रं एतावन्तः सुन्दराः सन्ति!
【प्रतिलिपि अधिकार कथन】
मौलिकतायाः आदरं कुर्मः। यदि "अन्तर्राष्ट्रीयकलादृश्येन" प्रचारितसामग्रीषु प्रतिलिपिधर्मस्य विषयाः सन्ति तर्हि कृपया मूललेखकं सूचयन्तु, वयं तत्क्षणमेव सम्पादयिष्यामः!
अन्तर्राष्ट्रीय कला दृश्य आईडी:gvi-art