2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनगणराज्यस्य एतादृशी महिला अस्ति यत् लिन् हुइयिन् तस्याः प्रशंसाम् अकरोत्: लिन् हुइयिन् इत्यस्मात् अपि दुष्टतरं तस्याः कृते आक्रोशितुं शक्नोति यतोहि जू ज़िमो इत्यनेन स्वजीवनस्य गोपनीयतमानि दस्तावेजानि न्यस्तानि, यत्र डायरी अपि अस्ति ; chen xiying कदाचित् सः तां प्रेम करोति परन्तु तां द्वेष्टि अपि, यतः तस्य पत्नीत्वेन सा प्रतिभाशालिनी अस्ति किन्तु किञ्चित् इच्छया अपि...
लिङ्ग शुहुआ (१९००-१९९०) इत्यस्य जन्म प्राचीनसांस्कृतिकनगरे बीजिंगनगरे अधिकारिणां, सुलेखकानां, चित्रकाराणां च परिवारे अभवत् । प्राचीननगरस्य भव्यसंस्कृतिः, वातावरणं च तस्याः प्रतिभां प्रेरितवान्, तस्याः शौकं जीवनं च प्रभावितं कृतवान् । पश्चात् सः साहित्यसृष्टौ चित्रकलायां च उत्कृष्टानि उपलब्धयः कृतवान् ।
पारिवारिकजीवनवातावरणेन बाल्यकालात् एव साहित्यकलाभिः प्रभाविता अभवत्, प्रथमवारं चित्रकलायां सा प्रेम्णा अभवत् । यदा सा षड्वर्षा आसीत् तदा सा अङ्गारस्य उपयोगेन उद्यानस्य श्वेतभित्तिषु अनेकानि परिदृश्यानि, पुष्पाणि, आकृतयः च आकर्षयति स्म । सा सम्राज्ञी विधवा सिक्सी इत्यस्याः अनुकूलस्य चित्रकारस्य मियाओ सुयुन् इत्यस्य छात्रा अभवत्, यः तस्मिन् समये सांस्कृतिक-कला-वृत्तेषु विचित्र-व्यक्तित्वेन प्रसिद्धः आसीत्, शास्त्रीय-काव्येषु च आधारं स्थापितवान् आंग्ल। यदा सा सप्त-अष्ट-वर्षीयः आसीत् तदा सा प्रसिद्धस्य परिदृश्य-आर्किड्-वेणु-चित्रकारस्य वाङ्ग-झुलिन्-इत्यस्य अधीनम् अपि अध्ययनं कृतवती, अनन्तरं चित्रकारस्य हाओ-शुयु-इत्यस्मात् चित्रकला-अध्ययनं कृतवती, येन तस्याः चित्रकला-कौशलस्य ठोसः आधारः प्राप्तः
१९२२ तमे वर्षे यदा सा द्वाविंशतिवर्षीयः आसीत् तदा सा येनचिङ्ग् विश्वविद्यालयस्य पूर्वाभ्यासपाठ्यक्रमे प्रवेशं प्राप्तवती, एकवर्षं यावत् स्नातकपदवीं प्राप्तुं प्रवृत्तस्य ज़ी वानिङ्ग् (बिङ्ग् ज़िन्) इत्यस्य सहपाठी आसीत् यदा सः महाविद्यालये आसीत् तदा लिङ्गशुहुआ इत्यस्य चित्रकला कौशलं पूर्वमेव एतावत् परिपक्वम् आसीत् यत् सः अद्भुतैः आघातैः चित्रं कर्तुं समर्थः आसीत्, "प्रत्येकवारं सः किञ्चित् वर्णेन चित्रं रचयति तदा तस्मिन् विषये अतिरिक्ता रुचिः भवति" इति पश्चात् तस्याः अधिकांशं चित्रं झू गुआङ्गकियान् इत्यनेन दृष्टम्, यया टिप्पणी कृता यत् "अधिकांशं सामग्रीं सहस्रवर्षेभ्यः कविनां आत्मासु तरङ्गं कुर्वती प्रकृतेः आधारेण भवति... अस्मिन् अहं यत् जानामि तत् एकः व्यक्तिः यः युआन्-मिंग-वंशस्य कार्याणि उत्तराधिकाररूपेण प्राप्तवती प्रकृतेः सच्चिदानन्दः ।”