समाचारं

जनानां मध्ये उच्चतमः स्तरः मूल्यानां स्वीकारः एव ।

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चित्र丨अहं चुन झाइं न जानामि

यदा कदापि परस्य वचनं श्रोतुम् न इच्छामि तदा अहं सहमतमिव कार्यं करोमि। ——कैमस "अजनबी"।


चित्र丨लिन जेन्क्सियन

सरलतमः उदात्ततमः च उपायः अन्येषां शोषणं न, अपितु स्वस्य उन्नतिः एव। ——सुकरात


चित्र丨प्रतिबिम्ब

यः भवतः यथार्थतया मूल्याङ्कनं कर्तुं शक्नोति,
यत् अहं सर्वदा प्रशंसयिष्यामि तत् भवतः गर्वितः दृष्टिः,
विनयशीलस्य प्रियस्य च अभिनयस्य अपेक्षया।
——जियांग फांगझौ


चित्र丨प्रतिबिम्ब

संसारस्य नियमाः सन्ति
यदा जनाः गच्छन्ति तदा चायः शीतलं भवति, मौनबोधेन च पार्टी समाप्तं भवति ।
मा पृच्छतु
पृच्छन् इति अर्थः यत् भवन्तः नियमं न अवगच्छन्ति
——फू सियोल


चित्र丨मोहेन वुचेन्

जनानां मध्ये सम्बन्धस्य निम्नतमस्तरः रुचिः, उच्चतमस्तरः भावनात्मकसम्बन्धः, उच्चतमस्तरः मूल्यानां मान्यता च भवति । ——हु शि


चित्रम् |.हिमालयस्य उत्तरसानुषु मत्स्याः

कलाकाराः जायन्ते, विद्वांसः अपि मार्गः भवति तथा च यत् इच्छति तत् भवति। ——चेन डान्किंग


चित्र丨अहं चुन झाइं न जानामि

येषां शृङ्गारक्षमता नास्ति ते नीरसाः भविष्यन्ति। ——मु xin


चित्र丨चायजनानां शान्तिः जगति

कतिपयेभ्यः जनानां ईश्वरस्य आवश्यकता वर्तते यतोहि तेषां कृते ईश्वरं विहाय सर्वं वर्तते, बहुसंख्यकजनानाम् ईश्वरस्य आवश्यकता वर्तते यतोहि तेषां ईश्वरं विना अन्यत् किमपि नास्ति। ——टालस्टॉय


चित्र丨लिन जेन्क्सियन

अहं अर्धजीवनं यावत् परिभ्रमन् अस्मि, जीवनं अवगच्छामि, जीवनं दृष्टवान्, जनानां हृदयस्य साक्षी अभवम्, मानवस्वभावं च सत्यापितवान् अहं सर्वदा कस्यचित् हानिः इति चिन्तितः अस्मि, परन्तु अहं पृच्छितुं विस्मरामि, कः मां हातुं भीतः? अस्मिन् जीवने जनाः सर्वदा प्रतीक्षन्ते, भविष्यं प्रतीक्षन्ते, व्यस्तं न भवितुं प्रतीक्षन्ते, अग्रिमवारं प्रतीक्षन्ते, समयं प्रतीक्षन्ते, परिस्थितयः प्रतीक्षन्ते, धनस्य प्रतीक्षां कुर्वन्ति। परन्तु पश्चात् मम विकल्पाः समाप्ताः अभवन्, पश्चात्तापाः च आगताः यत् जगति एकं कटोरा भोजनं न्यूनं खादितम्, मम परितः जनाः न्यूनाः अभवन्, मम पादयोः अधः मार्गः न्यूनः न्यूनः अभवत् । भविष्यं च समानं न भविष्यति। ——यांग जियांग


तथाकथितं सुखी जीवनं शान्तजीवनं अवश्यं निर्दिशति, यतः शान्तवातावरणे एव जीवनस्य वास्तविकः आनन्दः उत्पन्नः भवितुम् अर्हति । ——रसेलः


चित्र丨दुष्टशिला अपूर्णा

प्रतिवर्षं अहं मौन-उन्मत्त-इच्छया गृहीतः अस्मि यत् अहं एतत् नगरं त्यक्त्वा भ्रमितुं, कस्यापि रेलयानस्य आदाय, कस्मिंश्चित् स्थानं गन्तुं च शक्नोमि। यदि अहं होटेले निवासं कर्तुं न शक्नोमि तर्हि अहं कठिनतलस्य उपरि निद्रां करिष्यामि यावत् अहं विदेशे जनानां कृते हानिम् अनुभवति इति साहसिकं जीवनं जीवामि, विचित्रमुखेन, तर्हि अहं सन्तुष्टः भूत्वा पदे पदे कार्यं कर्तुं गत्वा कार्यात् अवतरितुं शक्नोमि। ——वेन याओ "अस्माकं हृदयेषु परिदृश्यं प्रवहति"।