समाचारं

इजरायलसैन्यस्य हिज्बुल-नेतृणां मृगयायां विदेशीय-माध्यमाः आन्तरिक-कथां प्रकाशयन्ति

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अक्टोबर् १ दिनाङ्के समाचारः कृतःएजेन्स फ्रान्स्-प्रेस्-संस्थायाः २९ सितम्बर्-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं इजरायल्-देशः २७ दिनाङ्के बेरूत-नगरस्य बहिःभागे हिंसक-बम-प्रहारेन हिजबुल-नेता हसन-नस्रल्लाह-इत्यस्य हत्यां कृतवान् विशेषज्ञाः मन्यन्ते यत् एतत् असाधारणं जासूसीकार्यक्रमम् आसीत् यत् वर्षाणां गुप्तचरकार्यस्य सीमां कृत्वा हिजबुल-सङ्घस्य प्रवेशस्य गभीरतां प्रकाशयति स्म
बुद्धिसङ्ग्रहः कतिपयवर्षपर्यन्तं भवति
अत्र एएफपी-संस्थायाः सूचना अस्ति यत् इजरायल्-देशः कथं स्वस्य गुप्तचर-सम्पदां परिचालनाय संयोजितवान् इति ।
सेप्टेम्बरमासस्य मध्यभागे हिज्बुल-सदस्यानां पेजर्-वाकी-टॉकी-इत्येतयोः विस्फोटः जातः, यत्र ३९ जनाः मृताः, प्रायः ३,००० जनाः च घातिताः । वाशिङ्गटन इन्स्टिट्यूट् फ़ॉर् नियर ईस्ट पॉलिसी इत्यस्य रोबर्ट् सट्लोफ् इत्यनेन दर्शितं यत् एते विस्फोटाः, येषां उत्तरदायित्वं इजरायल् न स्वीकृतवान्, "हिज्बुल-सङ्घस्य संचारं पाषाणयुगं प्रति प्रत्यागच्छति" इति
इजरायलसेनाप्रवक्ता नादवशोशानी शुक्रवासरे पत्रकारैः सह उक्तवान् यत् नस्रल्लाहस्य निर्मूलनस्य कारणं यत् गुप्तचरसङ्ग्रहणं तत् कतिपयवर्षेभ्यः प्रचलति। वर्षेषु संगृहीतं गुप्तचरं वयं प्रयुक्तवन्तः, वास्तविकसमये सूचनाः आसन्, एतत् प्रहारं च कृतवन्तः इति सः अवदत् ।
मध्यपूर्वविशेषज्ञः जेम्स् डोर्से इत्यनेन उक्तं यत् एतत् कार्यं "अत्यन्तं परिष्कृतम्" गुप्तचरकार्यक्रमम् अस्ति यत् "न केवलं महत्त्वपूर्णानि तान्त्रिकक्षमतानि प्रदर्शितानि, अपितु इजरायलस्य हिजबुल-सङ्घस्य प्रवेशस्य गभीरताम् अपि प्रदर्शितवती" इति कोऽपि संदेहः नास्ति
वालस्ट्रीट् जर्नल् इति पत्रिकायाः ​​कथनमस्ति यत् इजरायल् मासान् यावत् योजनां कृतवान्। न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​कथनमस्ति यत् सैन्य-वीडियो-विश्लेषणेन ज्ञातं यत् आक्रमणे सम्बद्धानि विमानानि "कमपि १५ २०००-पाउण्ड् (प्रायः ९०० किलोग्राम) बम्बैः सुसज्जितानि आसन्" इति वरिष्ठाः अधिकारिणः वृत्तपत्राय अवदन् यत् "निमेषेषु एव ८० तः अधिकाः बम्बाः पातिताः, येन नस्रल्लाहः मृतः" इति । वालस्ट्रीट् जर्नल् इति पत्रिकायां उक्तं यत् बङ्करः "८० टनभारयुक्तेन बम्बेन" आहतः ।
बिन् लादेन् इत्यस्य लक्ष्यीकरणस्य सदृशम्
एल एस्पान्योल् इत्यस्य जालपुटे प्रकाशितस्य प्रतिवेदनस्य अनुसारं हसन नस्रल्लाहस्य अन्वेषणाय, हत्यायाः च कृते मोसाद् इत्यनेन प्रयुक्ता पद्धतिः बिन् लादेनस्य ग्रहणार्थं सी.आय.ए.
२०११ तमस्य वर्षस्य मे-मासस्य २ दिनाङ्के अमेरिकी-नौसेनायाः सील्-सैनिकाः ९/११-आतङ्कवादीनां आक्रमणानां उत्तरदायित्वं स्वीकृतवन्तः विश्वस्य सर्वाधिकं वांछितस्य आतङ्कवादीनां बिन् लाडेन्-इत्यस्य हत्यां कृतवन्तः । इजरायल्-देशः अधुना एव लेबनान-हिजबुल-सङ्घस्य नेता हसन-नसरुल्लाह-इत्यस्य समाप्तिम् अकरोत्, यत् सः कार्यस्य अन्तिम-चरणं विहाय सम्यक् समान-पद्धतिं प्रयुज्य ।
सीआयए इव इजरायल्-गुप्तचर-एजेण्ट्-जनाः न केवलं नस्रल्लाहस्य स्थलस्य निरीक्षणं कर्तुं अर्हन्ति अपितु आतङ्कवादी-सङ्गठनस्य नेतारस्य तस्य आन्तरिक-वृत्तस्य च व्यवहार-प्रतिमानानाम् अन्वेषणं कर्तुं अर्हन्ति |.
सैन्यविश्लेषकः अमेरिकीवायुसेनायाः सेवानिवृत्तः कर्णेलः सेड्रिक् लेटनः अवदत् यत्, "भवद्भिः विचारणीयं यत् तेषां कृते बहुकालं यावत् समयः अभवत्
अमेरिकीगुप्तचरसंस्थाः बिन् लादेनस्य अनुसरणार्थं प्रायः एकदशकं व्यतीतवन्तः, ग्रहणकार्यक्रमे अत्यन्तं उन्नतप्रौद्योगिक्याः पद्धतीनां च उपयोगः कृतः, परन्तु मानवीयतत्त्वं महत्त्वपूर्णम् आसीत् ।
एवं सति कीलः दूतः भवति । बिन् लादेन् इत्यनेन विश्वसितस्य कूरियरस्य दूरभाषं अमेरिकादेशः अवरुद्धवान् । एषः एव सूचकः सी.आय.ए.-संस्थायाः "अल कायदा"-सङ्गठनस्य नेतारस्य सटीकं स्थानं ज्ञातुं शक्नोति स्म ।
अमेरिकी-अधिकारिणां मते प्रत्येकं वारं बिन् लादेनस्य व्यक्तिगत-समूहः दूरभाषेण वार्तालापं कर्तुम् इच्छति स्म तदा तस्य सार्धघण्टा-अधिकं यावत् वाहनचालनं कर्तव्यं भवति स्म, ततः स्वस्य दूरभाषस्य बैटरी पुनः स्थापयितुं भवति स्म
अस्य कूरियरस्य माध्यमेन अमेरिकनगुप्तचराः पाकिस्तानस्य एबट्टाबाड्-नगरे एकं निवासस्थानं प्राप्तवन्तः, यत्र ते एकं पुरुषं आविष्कृतवन्तः । सः पुरुषः प्रतिदिनं गृहस्य अन्तः प्राङ्गणे गच्छति स्म किन्तु कदापि न गच्छति स्म । उपग्रहचित्रद्वारा अमेरिकीगुप्तचरानाम् अधिकारिणः अस्य पदयात्रिकस्य बिन् लादेन् इति परिचयं कृतवन्तः ।
नस्रल्लाहस्य सटीकं स्थलं कथं मोसाद् ज्ञातवान् इति विषये अल्पं ज्ञायते । लेटनः अवदत् यत् अस्माकं ज्ञाने हिजबुल-नेतारः १९९२ तमे वर्षात् पेजिंग्-प्रणाल्याः सेलफोन-माध्यमेन वा बहिः जगतः सह संवादं न कृतवन्तः ।
सः अवदत्- "तस्य अन्वेषणार्थं ते संकेतानां, मानवबुद्धेः, बिम्बानां इत्यादीनां प्रयोगं कृतवन्तः । एतेषां सर्वेषां साधनानां संयोजनेन न केवलं तस्य स्थानं निर्धारितं भवति, अपितु एतेषु स्थानेषु सः यदा प्रविष्टः निर्गतः च समयः, दूरदर्शनद्वारा वा अन्यद्वारा वा कथं संवादं करोति इति च मीडिया स्वअनुयायिभ्यः वदति, ये सर्वे "समीक्षकाः" इति सः बोधितवान् ।
तदेव सादृश्यम्।
वायुप्रहारं अधिककुशलतया चिनुत
२०११ तमस्य वर्षस्य मे-मासस्य २ दिनाङ्के २५ सैनिकैः निर्मितेन अभिजातेन "सील्"-कमाण्डो-दलेन बङ्कर-शैल्याः त्रिमहल-भवने यत्र बिन् लाडेन् निगूढः आसीत् तत्र रात्रौ आक्रमणं कृतम्
परन्तु लेटनः अवदत् यत् "एकः प्रमुखः अन्तरः" अस्ति यत् बिन् लादेनः "भूमौ उपरि स्थितः" यदा नस्रल्लाहः "अतिविशालस्य भूमिगतसङ्कुलस्य मध्ये स्थितः" तथा च अपार्टमेण्ट्-अधः यत्र नागरिकाः निवसन्ति स्म .
"तेषां विशेषसञ्चालनदलस्य उपयोगः कर्तुं शक्यते स्म, परन्तु जोखिमः अतीव अधिकः आसीत्" इति लीटनः अवदत् "इजरायलीभिः मार्गाणां चक्रव्यूहेन सह व्यवहारः कर्तव्यः आसीत् । तेन व्यय-लाभ-विश्लेषणं कृत्वा विमानानाम् उपयोगः श्रेयस्करः इति निश्चयः कृतः बम्बं च।" सुलभतरं अधिकं प्रभावी च।”
१३ वर्षपूर्वं ओबामा इत्यस्य निर्णयस्य विपरीतम् इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू इत्यनेन बम्बः चितः । "नवक्रमः" इति नाम्ना प्रसिद्धे अभूतपूर्वलक्षितप्रहारकार्यक्रमे इजरायलवायुसेना f-15 युद्धविमानानाम् उपयोगेन हिज्बुल-सङ्घस्य मुख्यालये आक्रमणं कृतवती यत्र नस्रल्लाहः आसीत्
नस्रुल्लाहस्य अतिरिक्तं इजरायल्-देशेन हिज्बुल-सङ्घस्य अनेकसेनापतयः मृताः इति दावान् अकरोत् । (लिउ झूओ, लियू लाइफी इत्यनेन संकलितम्)
प्रतिवेदन/प्रतिक्रिया