यूके : ५,००० कृषिकृताः सामन् पलायनं कुर्वन्ति, वन्यमत्स्याः संकटग्रस्ताः भवन्ति
2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, बीजिंग, अक्टोबर् १.ब्रिटिश पर्यावरण, खाद्य, ग्रामीणकार्याणां विभागस्य अनुसारं उत्तरायर्लैण्ड्देशस्य काउण्टी एण्ट्रिम् इत्यस्मिन् सामन-खेतस्य अद्यैव ज्ञातं यत् पञ्जरेभ्यः ५,००० यावत् सामन्-पक्षिणः पलायिताः, यस्य नकारात्मकं भवितुम् अर्हति स्थानीय वन्यमत्स्यानां उपरि प्रभावः जीवितस्य खतरा।
ब्रिटिश-प्रसारण-निगमस्य ३० सितम्बर्-दिनाङ्के प्रकाशितस्य प्रतिवेदनानुसारं २९ तमे दिनाङ्के सायंकाले सामन्-पालन-पञ्जरस्य क्षतिः अभवत् इति कृषिक्षेत्रे ज्ञातम् पर्यावरण-खाद्य-ग्रामीण-कार्याणां विभागस्य कर्मचारीः प्रतिकार-उपायानां आवश्यकता अस्ति वा इति निर्णयार्थं स्थिति-मूल्यांकनं कर्तुं आरब्धवन्तः । तदनन्तरं क्षतिग्रस्तपञ्जराणां मरम्मतं कृत्वा शेषपञ्जराणां निरीक्षणाय, मरम्मताय च गोताखोरान् प्रेषितवान् ।
अल्स्टर् एङ्ग्लिंग् एसोसिएशन् इत्यस्य अध्यक्षः गैरी ह्यूस्टन् इत्यनेन उक्तं यत् यदि वन्यजनसंख्यायुक्ता कृषिकृतसाल्मनजातिः पलायिता तर्हि सन्तानानां स्वास्थ्यं दुर्बलं भवति, जीवितस्य दरं च न्यूनं भवितुम् अर्हति। सम्प्रति उत्तरायर्लैण्ड्देशे वन्यसाल्मनजनसंख्यायाः कृते त्रयः महत्त्वपूर्णाः खतराणि कृषिक्षेत्रेभ्यः पलायनं, पर्यावरणप्रदूषणं, न्यूनजीवनदरः च सन्ति
ह्यूस्टन् इत्यनेन अपि स्मरणं कृतं यत् सामन्-वृक्षस्य कृषिं कर्तुं विविधानि प्रतिजीवनानि, समुद्र-उक-विरोधी-रसायनानि च उपयुज्यन्ते । एतानि प्रतिजीवनानि रसायनानि च प्रायः मत्स्यस्य वधात् पूर्वं किञ्चित्कालं यावत् निरुद्धानि भवन्ति, परन्तु पलायितानां सामन् औषधनिवृत्तिकालः न अभवत् अतः ते सेवनार्थं उपयुक्ताः न भवेयुः (जिंग जिंग) ९.
स्रोतः - सिन्हुआ न्यूज एजेन्सी ग्राहक