समाचारं

लाइव कवरेज|लेबनानदेशात् निष्कासितानां चीनीयप्रवासीनां प्रथमः समूहः साइप्रस्-नगरम् आगच्छति

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:42
सिन्हुआ न्यूज एजेन्सी, लिमासोल्, साइप्रस्, १ अक्टोबर् (रिपोर्टरः चेन् गैङ्ग) १ अक्टोबर् दिनाङ्कस्य प्रातःकाले स्थानीयसमये लेबनानदेशात् निष्कासितानां ६९ चीनीयप्रवासीनां ८० विदेशीयपरिवारस्य सदस्यानां च प्रथमः समूहः साइप्रसस्य लिमासोल् बन्दरगाहं प्राप्तवान्।
अक्टोबर्-मासस्य प्रथमे दिने लेबनानदेशात् निष्कासिताः चीनदेशीयाः प्रवासिनः साइप्रस्-देशस्य लिमासोल्-बन्दरगाहं प्राप्तवन्तः । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता ली जिंग
साइप्रस्-नगरस्य चीन-दूतावासस्य एकस्य अधिकारीणः मते, निष्कासनस्य उत्तरदायी जहाजः ३० सितम्बर्-दिनाङ्के अर्धरात्रे लेबनान-देशस्य बन्दरगाहात् निर्गत्य अक्टोबर्-मासस्य प्रथमदिनाङ्के प्रातःकाले साइप्रस्-देशस्य लिमासोल्-बन्दरगाहं प्राप्तवान्
अक्टोबर्-मासस्य प्रथमे दिने साइप्रस्-देशस्य लिमासोल्-बन्दरे लेबनान-देशात् निष्कासिताः चीनदेशीयाः प्रवासिनः तेषां विदेशीयपरिवारस्य सदस्याः च जहाजेन बन्दरगाहं प्रविष्टवन्तः छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता ली जिंग
लिमासोल्-बन्दरस्य प्रतीक्षालये अस्माकं दूतावासस्य कर्मचारिणां साहाय्येन एते चीनदेशीयाः प्रवासिनः तेषां परिवाराः च प्रवेशप्रक्रियाः सफलतया सम्पन्नवन्तः |. दूतावासस्य कर्मचारिणः बन्दरगाहप्रवेशस्थाने सेवामेजं अपि स्थापयन्ति येन तेषां प्रासंगिकदस्तावेजानां कृते तत्कालं आवेदनं कर्तुं साहाय्यं भवति।
अक्टोबर्-मासस्य प्रथमे दिने साइप्रस्-देशस्य लिमासोल्-बन्दरे निर्वासिताः जनाः जहाजात् अवतरन्ति स्म । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो गीत झिझू द्वारा)
साइप्रस्देशे चीनदेशस्य राजदूतः लियू यान्ताओ विदेशेषु चीनदेशीयानां स्वागतं कुर्वन् अवदत् यत्, "अद्यः विशेषः दिवसः, गणराज्यस्य जन्मदिवसः, सर्वेषां कृते अविस्मरणीयः क्षणः अपि भविष्यति" इति।
अक्टोबर्-मासस्य प्रथमे दिने लेबनानदेशात् निर्गताः चीनदेशीयाः प्रवासिनः साइप्रस्-देशस्य लिमासोल्-बन्दरस्य प्रतीक्षालये विश्रामं कृतवन्तः । चीनी समाचारसंस्थायाः संवाददाता ली जिंग् इत्यस्य चित्रम्
मध्यपूर्वस्य तनावपूर्णस्थितेः कारणात् विमानसेवाः विमानयानानि रद्दीकृतवन्तः, लेबनानदेशे अटन्तः चीनदेशीयाः प्रवासिनः सुचारुतया देशात् निर्गन्तुं असमर्थाः सन्ति।
अक्टोबर्-मासस्य प्रथमे दिने लेबनानदेशात् निष्कासिताः चीनदेशीयाः प्रवासिनः साइप्रस्-देशस्य लिमासोल्-बन्दरे प्रवेशप्रक्रियाम् अकुर्वन् । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता ली जिंग
विदेशेषु चीनदेशीयः सुश्री लिन् इत्यनेन पत्रकारैः उक्तं यत् अस्मिन् निष्कासनप्रक्रियायां लेबनानदेशे चीनदेशस्य दूतावासस्य कर्मचारीभिः तत्सम्बद्धैः दूतावासैः च विदेशेषु चीनदेशीयैः सह सम्पर्कं कर्तुं अथकं कार्यं कृतम्, तेषां कृते विविधाः प्रक्रियाः दस्तावेजाः च त्वरिताः कृताः तथा च निश्छलतया कृतज्ञः।
अक्टोबर्-मासस्य प्रथमे दिने लेबनानदेशात् निष्कासिताः चीनदेशीयाः प्रवासिनः विदेशीयपरिवारस्य सदस्याः च साइप्रस्-देशस्य लिमासोल्-बन्दरगाहं प्राप्तवन्तः । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता ली जिंग
प्रेससमये चीनीयप्रवासिनः तेषां विदेशीयपरिवारस्य सदस्याः च साइप्रससर्वकारस्य होटेलेषु सैन्यशिबिरेषु च स्थातुं दूतावासेन समन्वयितयानैः लिमासोल्-बन्दरगाहं त्यक्तवन्तः।
अक्टोबर्-मासस्य प्रथमे दिने लेबनानदेशात् निष्कासिता बालिका साइप्रस्-देशस्य लिमासोल्-बन्दरे स्वमातुः सह क्रीडति स्म । चीनी समाचारसंस्थायाः संवाददाता ली जिंग् इत्यस्य चित्रम्
अक्टोबर्-मासस्य प्रथमे दिने साइप्रस्-देशस्य चीन-दूतावासस्य कर्मचारिभिः लेबनान-देशात् निष्कासितानां चीनीय-प्रवासीनां स्वागतं साइप्रस्-देशस्य लिमासोल्-बन्दरे कृतम् । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता ली जिंग
अक्टोबर्-मासस्य प्रथमे दिने लेबनानदेशात् निष्कासिताः चीनदेशीयाः प्रवासिनः साइप्रस्-देशस्य लिमासोल्-बन्दरे प्रवेशप्रक्रियाम् अकुर्वन् । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता ली जिंग
प्रतिवेदन/प्रतिक्रिया