समाचारं

टेङ्गझौ-नगरस्य टेङ्गनन्-मध्यविद्यालयस्य दक्षिण-विद्यालये "अहं मातृभूमिं प्रति गायति" इति विषयेण शैक्षिक-क्रियाकलापः आयोजितः ।

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

dazhong.com प्रशिक्षु संवाददाता yan peng, संवाददाता shi fengming zaozhuang तः रिपोर्ट् कृतवान्
टेङ्गझौ-नगरस्य टेंगनान्-मध्यविद्यालयस्य छात्राणां देशभक्तिभावनाः संवर्धयितुं, राष्ट्रिय-भावनाम् अग्रे सारयितुं, मातृभूमिं प्रति शुभकामनाः प्रकटयितुं च। ३० सितम्बर् दिनाङ्के टेङ्गझौनगरस्य टेंगनान् मध्यविद्यालयस्य दक्षिणविद्यालये "समृद्धकालस्य महिमा विश्वं प्रतिबिम्बयति, सप्तमपञ्चवर्षीययोजनायाः महिमा चीनदेशे प्रकाशते" इति विषयेण भव्यं ध्वजारोहणं शैक्षिकक्रियाकलापं च आयोजितम् ". सर्वे शिक्षकाः छात्राः च संयुक्तरूपेण मातृभूमिं प्रति अत्यन्तं निष्कपटं आशीर्वादं दत्तवन्तः।" विद्यालयस्य प्रशासनिककार्यालयस्य निदेशकः कामरेड् चेन् योङ्गः अस्य आयोजनस्य आयोजकः आसीत् ।
प्रातःकाले प्रकाशस्य सम्मुखीभूय आदरपूर्वकं च राष्ट्रध्वजरक्षकस्य छात्राः उच्छ्रितैः ऋजुमुद्राभिः, शक्तिशालिभिः च राष्ट्रध्वजं ध्वजारोहणमञ्चं प्रति अनुसृत्य। राष्ट्रगीतं ध्वन्यते रक्तं च प्रवहति। गम्भीरराष्ट्रगीतसहितः ध्वजकोष्ठकः बाहून् प्रसारयित्वा ध्वजं क्षोभयति स्म, तदा उज्ज्वलः पञ्चतारकः रक्तध्वजः शनैः शनैः उत्थितः । सर्वे शिक्षकाः छात्राः च ध्याने स्थित्वा भावुकदेशभक्तिपूर्णं राष्ट्रगीतं गायन्ति स्म । टेङ्गझौ-नगरस्य टेंगनान्-मध्यविद्यालयस्य दक्षिणविद्यालयस्य कार्यकारी-उपाध्यापकः कामरेड् गाओ-गङ्गः "समृद्धयुगे वयं आत्मनिर्भराः स्मः" इति विषयेण राष्ट्रध्वजस्य अधः सर्वेभ्यः अद्भुतं वैचारिकं राजनैतिकं च पाठं दत्तवान्
राष्ट्रध्वजं लाठीरूपेण उपयुज्य शिक्षकाः छात्राः च मातृभूमिं प्रति आशीर्वादं प्रसारितवन्तः! अस्माकं मातृभूमिः समृद्धिं अस्माकं जनानां च सुखं आरोग्यं च कामना!
प्रतिवेदन/प्रतिक्रिया