समाचारं

"वीडियो" १९४९ तमे वर्षे मकाऊ हाओजियाङ्ग् मध्यविद्यालये शिक्षकाः छात्राः च रेडियो श्रुतवन्तः तथा च तियानमेन् स्क्वेर् इत्यत्र पञ्चतारकं लालध्वजं उत्थापितम् |

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर् १ दिनाङ्कः चीनगणराज्यस्य स्थापनायाः ७५ वर्षाणि पूर्णानि भवन्ति । पञ्चसप्ततिवर्षपूर्वं हाङ्गकाङ्ग-मकाऊ-देशयोः एतादृशः सम्माननीयः जनानां समूहः आसीत् यः दबावस्य अभावे अपि उज्ज्वलपञ्चतारक-रक्तध्वजं उत्थाप्य नूतन-चीन-जन्मनि स्वस्य हृदयेन आशीर्वादं दत्तवान् |. "बार्बेक्यू पोर्क आउट" इति स्तम्भः राष्ट्रियदिवसस्य विशेषस्य आरम्भं करोति, यत्र हाङ्गकाङ्ग-मकाओ-देशयोः प्रथमः पञ्चतारा-लालध्वजः यत्र उत्थापितः आसीत्, तत्र गत्वा परिवारस्य देशस्य च भावनाभिः परिपूर्णस्य तस्य गौरवपूर्णस्य इतिहासस्य श्रद्धांजलिः भवति
03:29
१९३२ तमे वर्षे स्थापनात् आरभ्य मकाऊ हाओजियाङ्ग् मध्यविद्यालये देशभक्तेः प्रबलभावना उत्तराधिकाररूपेण प्राप्ता अस्ति । १९४९ तमे वर्षे अक्टोबर्-मासस्य प्रथमे दिने यदा चीनगणराज्यस्य स्थापना अभवत्, तस्मिन् दिने तत्कालीनप्रधानाध्यापिका डु लान्-महोदयेन विद्यालयस्य सर्वेषां शिक्षकाणां छात्राणां च नेतृत्वं कृत्वा परिसरे मकाऊ-नगरस्य प्रथमं पञ्चतारकं रक्तध्वजं उत्थापितं
हाओजियाङ्ग-मध्यविद्यालयस्य वर्तमान-प्रधानाध्यापकः यू दुअन्याङ्ग-इत्यस्य साक्षात्कारः याङ्गचेङ्ग-सन्ध्या-समाचार-पत्रिकायाः ​​सर्व-माध्यम-सम्वादकेन कृतः, सः एतस्याः गत-घटनायाः स्मरणं कृतवान् - १९४९ तमे वर्षे अक्टोबर्-मासस्य प्रथमे दिने प्रातःकाले प्राचार्यः डु लान् रेडियो-इत्यनेन सह विद्यालयम् आगतः अपराह्णे ध्वजरोहणस्य सज्जतां कुर्वन्तु . अपराह्णे ३ वादने तियानमेन्-चतुष्कस्य भव्यं राष्ट्रगीतं आगच्छन्तं दशकशः शिक्षकाः छात्राः च नवचीनस्य जन्मस्य प्रतीकं पञ्चतारकं रक्तध्वजं उत्थापितवन्तः
परन्तु एतेन तत्क्षणमेव तत्कालीनस्य मकाओ-पुर्तगाली-सर्वकारयोः उच्चसजगता उत्पन्ना, ते च पुनः पुनः पृच्छनानि कृत्वा डु लान्-इत्यस्य कृते कार्याणि कठिनानि अभवन् प्रश्नस्य सम्मुखे डु लान् दृढतया प्रतिक्रियाम् अददात् यत् "अहं चीनीयः। मातृभूमिः मुक्ता अस्ति। पञ्चतारकं रक्तध्वजं उत्थापयितुं स्वाभाविकम् अस्ति यद्यपि सर्वकारेण केवलं एकदिनस्य कृते हाओजियाङ्गमध्यविद्यालयस्य राष्ट्रध्वजं चालयितुं अनुमतिः दत्ता , विद्यालयस्य सर्वेषां शिक्षकानां छात्राणां च आग्रहेण पञ्चतारकं रक्तध्वजं उत्थापितं यत् सः मकाऊ-उपरि त्रयः पूर्णदिनानि यावत् उड्डीयत ।
ततः परं हाओजियाङ्ग-मध्यविद्यालयः प्रतिवर्षं स्वस्य विद्यालयस्य वार्षिकोत्सवे, राष्ट्रियदिने च अव्यवधानं भव्यं ध्वज-उत्थापन-समारोहं करोति ।
परिसरे एषा देशभक्तिभावना हाओजियाङ्ग-नद्याः तटे समुद्रवायुना प्रवहति इव, अस्याः कमलभूमिस्य दीर्घ-इतिहासस्य च उत्कीर्णा अस्ति
समन्वयक|वांग मानकीपाठ|कर्मचारि लेखक लिआंग युआन संवाददाता वांग मानकीविडियोसम्पादन|वेन ज़ेगुआङ्गपैकेजिंग |(काश्चन सामग्रीः मकाऊ हाओजियाङ्ग मध्यविद्यालयेन प्रदत्ताः सन्ति)
प्रतिवेदन/प्रतिक्रिया