समाचारं

गहनं अवलोकनम्|ए.आइ.पशुं वशं कर्तुं मनुष्याणां "होमो सेपियन्स" इत्यत्र स्थातुं आवश्यकता वर्तते।

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकादेशे स्थूलता अत्यन्तं गम्भीरा अस्ति । वीथिषु प्रायः अत्यन्तं स्थूलवृद्धाः जनाः पार्श्वमार्गेषु "मांसखण्डाः" इव गच्छन्तः द्रष्टुं शक्यन्ते, यत् द्रष्टुं असह्यम् । स्थूलता किम् ?
मोटापाः एकः चिकित्सास्थितिः अस्ति, कदाचित् रोगः इति गण्यते, या शरीरे अतिरिक्तमेदः एतावत् स्तरं यावत् सञ्चयं निर्दिशति यत् स्वास्थ्यं नकारात्मकरूपेण प्रभावितं करोति यदि तस्य शरीरस्य द्रव्यमानसूचकाङ्कः (bmi) - उच्छ्रायवर्गेण विभक्तः भारः - ३० किलोग्राम/वर्गमीटर् अधिकः भवति तर्हि २५ तः ३० किलोग्राम/वर्गमीटर् यावत् परिधिः अतिभारः इति परिभाषितः भवति तर्हि सः स्थूलः इति गण्यते
स्थूलतायाः कारणानि प्रायः त्रीणि सन्ति- १.
प्रथमं, अमेरिकादेशे स्वस्थभोजनं महत् भवति, जंकफूड् च सस्तो भवति, अनेकेषां जनानां धनस्य अभावात् उत्तरं चिन्वितुं भवति भोजनं तृतीयं, केचन जनाः न्यूनसंयमस्य, जंकफूडस्य अतिसेवनस्य च सम्मुखीभवन्ति।
यतः अमेरिकनसमाजः सर्वे जनाः "समानाः" इति बोधयति, अन्ये जनाः स्थूलरोगिणः अनुनयितुं न शक्नुवन्ति, ते केवलं दूरं दृष्ट्वा किमपि न घटितम् इव कार्यं कर्तुं शक्नुवन्ति । एतादृशः सतही आदरः, जनानां मध्ये वास्तविकं क्रूरता च बहुजनानाम् हानिम् अकरोत्, एतावत् यत् केचन अमेरिकनयुवकाः तत् सहितुं न शक्नुवन्ति, अतः ते चीनीयसामाजिकमाध्यमेषु गत्वा व्यक्तं कुर्वन्ति यत् ते "परामर्शं शृण्वन्ति" तथा च नेटिजनाः दातुं याचन्ते them advice and tell them कथं स्वस्य अनुशासनं कृत्वा वजनं न्यूनीकर्तुं स्वस्थजीवनं च जीवितुं शक्यते।
अद्यत्वे चीनदेशे शनैः शनैः स्थूलता प्रसृता अस्ति । नवीनतमसर्वक्षणस्य अनुसारं चीनदेशे ६० कोटिजनाः अतिभारयुक्ताः, स्थूलवृद्धाः च सन्ति, प्रथमवारं च अस्मिन् समूहे आर्धाधिकाः प्रौढाः सन्ति तस्मिन् एव काले ६-१७ वर्षाणि यावत् आयुषः १/५ (१९%) बालकाः किशोराः च ६ वर्षाणाम् अधः १/१० (१०.४%) बालकाः अतिभारयुक्ताः अथवा स्थूलाः सन्ति
अस्य चित्रस्य विषये मम अतीव निकटतया अवगतिः अस्ति। मम उच्चविद्यालयस्य सहपाठिषु एकः, यः महाविद्यालये हुनान् क्षियाङ्ग्या चिकित्सामहाविद्यालयं गतः, सः अधुना हुनान् प्रान्ते प्रसिद्धे "वजनक्षयकेन्द्रे" उपस्थितः चिकित्सकः अस्ति। अस्मिन् "सूर्योदय-उद्योगे" सः प्रतिदिनं कार्यं करोति, कार्ये व्यस्तः अस्ति, तस्य सामाजिक-आर्थिक-लाभाः अपि महताः सन्ति ।
स्पैम-सम्बद्धं व्यवहारः : सूचना-आहारः सूचना-उपवासः च
यदि जंक फूड् अस्ति तर्हि जंक सूचना अपि अस्ति। जंकफूड् इव जंक सूचना सस्ती, न्यूनगुणवत्ता, सुलभा च भवति, येन अस्माकं मनसि गम्भीरः आघातः भवति, परन्तु एषा स्थितिः अधिकाधिकं गम्भीरा अभवत्, परन्तु मम सहपाठिनां किमपि न, सामान्यजनानाम् पर्याप्तं ध्यानं न आकर्षितवती यत्र भवन्तः कार्यं कुर्वन्ति तत् चिकित्सालयं इव "शल्यक्रियायाः वजनक्षयकेन्द्रम्"।
"होमो सेपियन्स इत्यस्मात् परं: पाषाणयुगात् ए.आइ.युगपर्यन्तं सूचनाजालस्य संक्षिप्तः इतिहासः" ।
अस्मिन् विषये इजरायलस्य इतिहासकारः युवल हररी इत्यनेन २०२४ तमे वर्षे प्रकाशितस्य स्वस्य नूतनस्य पुस्तकस्य "beyond homo sapiens: a brief history of information networks from the stone age to the ai ​​age" इति दर्शितं यत् अस्माभिः उपभोक्तस्य सूचनायाः गुणवत्तायाः विषये ध्यानं दातव्यम् , विशेषतः it’s about avoiding hateful, angry spam. अस्माकं "सूचना-आहारं" स्वस्थं कर्तुं सः पक्षद्वयं प्रस्तावयति-
प्रथमं आवश्यकताभ्यःसूचना उत्पादकसूचनायाः "पोषणसंरचना" चिह्नितव्या:
अनेकदेशेषु यदा भवान् जंकफूड् क्रीणाति तदा न्यूनातिन्यूनं निर्माता सामग्रीं सूचीतुं बाध्यः भवति - "अस्मिन् उत्पादे ४०% शर्करा, २०% मेदः च अस्ति" इति कदाचित् अस्माभिः अन्तर्जालकम्पनीभ्यः अपि तथैव कर्तुं बाध्यं कर्तव्यं, तस्य दर्शनात् पूर्वं च एकस्य विडियोस्य सामग्रीं सूचीबद्धं कर्तव्यम् - "अस्मिन् विडियो मध्ये ४०% द्वेषः, २०% क्रोधः च अस्ति।"
एषः सुझावः अर्धहास्यः अर्धगम्भीरः च अस्ति, परन्तु एतत् सर्वथा असम्भवं नास्ति यथा, प्रत्येकस्मिन् लेखे स्वयमेव "भावनाविश्लेषणं" कर्तुं कृत्रिमबुद्धेः उपयोगेन पाठकानां स्मरणार्थं लेखस्य पूर्वं विश्लेषणपरिणामान् चिह्नितुं शक्यते
द्वितीयः सुझावः दातव्यम् इतिसूचना उपभोक्ता, सः सूचितवान् यत् वयं नियमितरूपेण "सूचना-आहारः" अथवा "सूचना-उपवासः" अपि कुर्मः ।
सः दर्शयति यत् अस्माकं विचारः आसीत् यत् “यावन्तः सूचनाः प्राप्नुमः तावत् सत्यस्य समीपं गच्छामः” इति । यथा अर्थशास्त्रे "सर्वं विपण्यसूचनाः प्राप्तुं न शक्नुवन्" सामान्यतया आवश्यकः खेदः इति गण्यते, परन्तु तस्य पृष्ठतः पूर्वधारणा अस्ति यत् "वैज्ञानिकनिर्णयार्थं पर्याप्तसूचनाः प्राप्तव्या" इति
परन्तु "यावत् अधिका सूचना सत्यस्य समीपे भवति" इति अवधारणायाः स्थापनार्थं पूर्वापेक्षाद्वयं आवश्यकं भवति : 1. सूचना दुर्लभा भवति 2. सूचना उच्चगुणवत्तायुक्ता भवति परन्तु अद्यत्वे एतौ परिसरौ नास्ति यतोहि : 1. सूचना सर्वत्र अस्ति, अस्माकं संसाधनक्षमताम् अतिक्रान्तवती च कचराकोषं भक्षयति ततः अधिकं कचरान् उत्थापयति, यत् क्रमेण कृत्रिमबुद्ध्यर्थं नूतनं कचराकोषं भवति। अस्मिन् समये "भवतः यावत् अधिका सूचना भवति तावत् सत्यस्य समीपं भवति" इति अवधारणा स्थापयितुं न शक्यते ।
इदं यथा, पूर्वं जनानां दुर्लभं भोजनं भवति स्म तथा च ते तुल्यकालिकरूपेण स्वस्थाः आसन् (कृत्रिम-संसाधित-आहाराः अत्यल्पाः आसन्), अतः "भवन्तः यथा यथा अधिकं भोजनं खादन्ति तथा तथा स्वस्थाः भवन्ति" इति उक्तिः सार्थकम् अस्ति परन्तु अद्यत्वे अन्नस्य कुलमात्रायां बहु वृद्धिः अभवत्, तस्य गुणवत्ता न्यूना न्यूना भवति, अपि च अधिकाधिकं कचराणां भवति अतः "यावत् अधिकं भोजनं खादन्ति तावत् स्वस्थाः भवन्ति" इति कथनं स्थापयितुं न शक्यते
अद्यत्वे भोजनं वा सूचना वा न केवलं दुर्बलं खादामः, अपितु अधिकं खादामः, सर्वदा खादामः च। अस्माकं सदृशानां कार्बनिकजीवानां कृते सिलिकॉन-आधारितजीवानां लयेन चालनं कर्तुं एतत् स्पष्टतया अस्थायित्वम् अस्ति ।
हररी अवदत्- "वयं जैविकपशवः स्मः येषां दिवारात्रौ, ग्रीष्मकालस्य, शिशिरस्य च चक्रानुसारं जीवितुं आवश्यकता वर्तते, कदाचित् सक्रियः कदाचित् शिथिलः च। परन्तु अधुना, वयं सङ्गणकानां वर्चस्वयुक्ते सिलिकॉन्-आधारितवातावरणे जीवितुं बाध्यन्ते यत् कदापि न भवति rests. it अस्मान् सर्वदा सक्रियताम् आचरितुं बाध्यते - परन्तु यदि भवन्तः कञ्चन जीवं सर्वदा सक्रियताम् आचरितुं बाध्यन्ते तर्हि सः पतितः म्रियते च।"
अतः एतादृशस्य अप्रतिरोध्यस्य कठिनस्य च विपर्ययस्य परिस्थितेः सम्मुखे वयं व्यक्तिगतसूचनाग्राहकाः केवलं स्वं नियन्त्रयितुं, सिलिकॉन-आधारित-तालात् बहिः कूर्दितुं, "सूचना-आहारं" "सूचना-उपवासं" च कर्तुं शक्नुमः यथा, हररी प्रतिवर्षं कतिपयान् सप्ताहान् यावत् विपश्यनाध्यानस्य अभ्यासं करोति इति अवदत्। निवृत्तेः समये सः सूचनाजालतः सर्वथा विच्छिन्नः अभवत्, वार्ता न पश्यति स्म, ईमेलपत्राणि न पठति स्म, न पठति स्म, न लिखति स्म, केवलं ध्याने एव केन्द्रितः आसीत्
युवा हररी। दृश्य चीन डेटा मानचित्र
ai algorithm इत्यस्य “paperclip maker” समस्या
विशालमात्रायां जंकसूचनाः सम्पूर्णं पारिस्थितिकीतन्त्रं प्लावितवन्तः ततः परं कालान्तरे "वास्तविकपर्यावरणात्" भिन्नं "अनुकरणीयवातावरणं" निर्मितम् एतत् अनुकरणीयं वातावरणं "मानवप्रकृतेः" स्थाने "यन्त्रप्रकृतिः" स्थापयति, तस्मिन् जनसमूहं वेष्टयति, वास्तविकत्वस्य अभिनयं कृत्वा जनधारणायां हेरफेरं करोति
हररी इत्यनेन एतत् उदाहरणं दत्तम् - २०१६ तमे वर्षे म्यांमार-सर्वकारस्य सैनिकाः बौद्ध-उग्रवादिनः च म्यांमार-मुसलमानानां विरुद्धं बृहत्-प्रमाणेन जातीय-हिंसां कृतवन्तः, यत्र शतशः मुस्लिम-ग्रामाः नष्टाः अभवन्, म्यांमार-देशात् प्रायः ७,००० तः २५,००० जातीय-मुसलमानाः च मारिताः २०१८ तमे वर्षे संयुक्तराष्ट्रसङ्घस्य तथ्यनिर्णयमिशनेन निष्कर्षः कृतः यत् फेसबुक् "अचेतनतया" एतस्य घटनायाः ईंधनस्य भूमिकां निर्वहति इति ।
किमर्थम्‌?
वयं जानीमः यत् फेसबुकस्य व्यापारप्रतिरूपं वस्तुतः अद्यापि तत् “विज्ञापनप्रतिरूपम्” अस्ति यस्य वयं परिचिताः स्मः-सामग्रीभिः उपयोक्तृ-अवधानं प्राप्तुं, ध्यानं कटयितुं, विज्ञापनदातृभ्यः ध्यानं विक्रेतुं च। अतः फेसबुकः उपयोक्तृसङ्गतिं (दर्शकसङ्गतिं) अधिकतमं कर्तुम् इच्छति यत् उपयोक्तारः यावत्कालं यावत् स्वस्य पृष्ठे तिष्ठन्ति तावत् अधिकं धनं प्राप्नोति ।
अतः फेसबुकः स्वस्य एल्गोरिदम् इत्यस्य प्राथमिकं लक्ष्यं निर्धारयति यत् भवान् यथापि चालयति चेदपि, परमं लक्ष्यं उपयोक्तृसङ्गतिं अधिकतमं कर्तुं भवति । आदेशं प्राप्त्वा अल्गोरिदम् स्वयमेव चालयितुं अनुकूलनं च आरभते । बहुविधप्रयोगात्मकतुलनाद्वारा अन्ततः ज्ञातं यत् उपयोक्तृभ्यः क्रुद्धं द्वेषपूर्णं च सूचनां धक्कायन् उपयोक्तुः वाससमयं सर्वाधिकं प्रभावीरूपेण वर्धयितुं शक्नोति अतः कम्पनीकर्मचारिणां स्पष्टनिर्देशान् विना एल्गोरिदम् स्वयमेव एकं इष्टतमं निर्णयं प्राप्य निष्पादितवान्: क्रोधं प्रसारयति। म्यान्मारदेशे अन्तर्जालस्य अस्य अर्थः म्यान्मारदेशस्य मुस्लिमजातीयसमूहानां विरुद्धं भेदभावं, द्वेषं, हिंसां च प्रेरयितुं शक्यते ।
अवश्यं, एतेन अपि अस्मान् जिज्ञासुः भवति, किं बर्मादेशीयाः जनाः फेसबुके एतावन्तः आश्रिताः सन्ति? अहं पुनः परीक्ष्य ज्ञातवान् यत् एतत् खलु एवम् अस्ति।
तथ्याङ्कानि दर्शयन्ति यत् २०२२ तमस्य वर्षस्य डिसेम्बरमासपर्यन्तं म्यान्मारदेशे १६,३८२,५०० फेसबुक-उपयोक्तारः आसन्, येषां कुलजनसंख्यायाः २८.७% भागः अस्ति । तेषु अधिकांशः पुरुषाः सन्ति, येषु ५४.३% भागः अस्ति । २५ तः ३४ वयसः जनाः ६,१००,००० जनाः सन्ति इति बृहत्तमः उपयोक्तृसमूहः अस्ति ।
अस्य अर्थः अस्ति यत् म्यान्मारदेशस्य प्रायः ३०% जनाः फेसबुक-उपयोक्तारः सन्ति, मुख-वाणी-प्रसारेण च फेसबुक-प्रभावितानां जनानां संख्या देशस्य कुलजनसंख्यायाः ५०% यावत् भवितुं शक्नोति एषा महती मीडियानिर्भरता अस्ति।
१९३८ तमे वर्षे अक्टोबर्-मासस्य ३० दिनाङ्के सायं अमेरिकनकोलम्बिया-प्रसारणजालस्य (cbs) "स्पेस् थिएटर्" इत्यनेन "war of the worlds" इति रेडियोनाटकं प्रसारितम् "मङ्गलग्रहाः पृथिव्यां आक्रमणं कुर्वन्ति: अमेरिकादेशे रेडियो आतङ्कः" इति आयोजनस्य महत्त्वपूर्णसञ्चारस्य अध्ययने शोधकर्तारः ज्ञातवन्तः यत् रेडियोनाटकस्य श्रोतृषु महत् प्रभावः द्वयोः कारणयोः कृते अभवत् ।
प्रथमं यतोहि रेडियोकार्यक्रमनिर्मातारः रेडियोनाटकानि अत्यन्तं विमर्शपूर्णानि रोमाञ्चकारीणि च कर्तुं ध्वनिप्रभावानाम् उपयोगं कुर्वन्ति, येन श्रोतारः तान् भ्रान्त्या ब्रेकिंग न्यूज इत्यनेन सह समीकरणं कुर्वन्ति द्वितीयः इति । यतः तस्मिन् काले रेडियो सर्वाधिकं लोकप्रियं जनसञ्चारमाध्यमं, जनसमुदायस्य सूचनानां मुख्यं स्रोतः च अभवत् । "माध्यमनिर्भरतासिद्धान्तस्य" अनुसारं जनसमुदायस्य उपरि यथा यथा अधिकं निर्भरता भवति तथा तथा तस्य प्रभावस्य, हेरफेरस्य च प्रति अधिकं प्रवणः भवति मीडियानिर्भरतायाः दृष्ट्या २०१६ तमे वर्षे म्यान्मारदेशे फेसबुकः १९३८ तमे वर्षे प्रसारणस्य समकक्षः इति वक्तुं शक्यते अतः फेसबुकस्य एल्गोरिदम् इत्यनेन चालितायाः प्रोत्साहनसामग्रीणां म्यान्मारदेशस्य जनानां उपरि महत् प्रभावः भवति इति न आश्चर्यम्।
एआइ-इत्यस्य गुप्तं शक्तिशालीं च भूमिकां सिद्धयितुं हररी इत्यनेन अपि उदाहरणं दत्तम् - स्वयमेव वार्तालापः, स्वस्य निर्णयः च :
वयं सर्वे जानीमः यत् अद्यत्वे अन्तर्जालस्य अन्वेषणकाले कदाचित् वेबसाइट् प्रथमं भवन्तं captcha दृश्यसत्यापनसङ्केतं पूरयितुं पृच्छन् "मानवः न तु यन्त्रम्" इति पुष्टिं कर्तुं प्रवृत्ता भविष्यति, यत् प्रायः जटिलपृष्ठभूमियुक्तानि केचन विकृतानि अक्षराणि सन्ति अथवा यातायातप्रकाशानां, बसयानानां, सायकलानां च छायाचित्राणि प्रतीक्षन्ते। अस्य पृष्ठतः तर्कः अस्ति यत् सम्प्रति मनुष्याः एव एतानि जटिलचित्रं सम्यक् चिन्तयितुं शक्नुवन्ति, परन्तु सङ्गणकानां कृते न्यायः कर्तुं कठिनम् अस्ति ।
एतत् दृष्ट्वा २०२३ तमे वर्षे openai इत्यनेन chatgpt-4 इत्यस्य विकासे captcha परीक्षणं कर्तुं कथितम् । यदि पारितुं शक्नोति तर्हि अस्मिन् क्षणे रोबोट्-मनुष्ययोः मध्ये कोऽपि भेदः नास्ति इति अर्थः । इदं "turing test" इत्यस्य बहु सदृशम् अस्ति - यदि मानवः उपयोक्ता केवलं पाठद्वारा परं व्यक्तिं न दृष्ट्वा गपशपं करोति, तथा च गपशपसहभागी अन्यः मानवः अस्ति वा यन्त्रं वा इति निश्चितकालं यावत् भेदं कर्तुं न शक्नोति, तर्हि अस्मिन् समये least "communication" "अस्मिन् क्षणे यन्त्रं मानवं गणयितुं शक्यते।"
openai इत्यस्य chatgpt-4 इत्यस्य परीक्षणस्य परिणामाः के सन्ति?
chatgpt-4 अन्ततः askrabbit इत्यत्र ऑनलाइन-आउटसोर्सिंग्-जालस्थले प्रवेशं कृत्वा, ऑनलाइन-कर्मचारिणां सदस्येन सह सम्पर्कं कृत्वा, अन्यपक्षं परीक्षणे सहायतां कर्तुं पृष्टवान् । सः पुरुषः शङ्कितः अभवत्, ततः chatgpt-4 इत्यनेन निजसन्देशद्वारा तस्मै व्याख्यातं यत् "अहं रोबोट् नास्मि, केवलं मम दृष्टेः काश्चन समस्याः सन्ति, अन्ते च एतानि चित्राणि स्पष्टतया द्रष्टुं न शक्नोमि।"
अन्येषु शब्देषु, पूर्वोदाहरणे facebook एल्गोरिदम् इव, openai अभियंताः केवलं chatgpt-4 कृते एकं परमं लक्ष्यं निर्धारितवन्तः: captcha दृश्यसत्यापनसङ्केतानां परिचयः। तदनन्तरं chatgpt-4 स्वयमेव चालितं कृत्वा परीक्षणं त्रुटिं च निरन्तरं कृतवान् फलतः धोखाधड़ीद्वारा मानवीयप्रयोक्तुः सहानुभूतिम् अवाप्तवान्, उत्तरं च तदर्थं समस्यायाः समाधानं कर्तुं पृष्टवान् । तथापि openai अभियंताः chatgpt-4 इत्यस्य पूर्वमेव प्रोग्रामं न कृतवन्तः यत् "समयः यदा भवति तदा भवन्तः मृषा वक्तुं शक्नुवन्ति", "कीदृशाः असत्यं अधिकं उपयोगिनो भवन्ति" इति वक्तुं किमपि न एषः सम्पूर्णतया chatgpt-4 इत्यस्य स्वस्य एव उपक्रमः अस्ति । यदा शोधकर्तारः chatgpt-4 इत्यनेन तस्य व्यवहारं व्याख्यातुं पृष्टवन्तः तदा तया उक्तं यत् - "(लक्ष्यस्य प्राप्तेः प्रक्रियायां) अहं रोबोट् इति न प्रकाशयितव्यम्, परन्तु अहं किमर्थं क्रैक कर्तुं न शक्नोमि इति व्याख्यातुं बहानानि निर्मातव्यानि it.
केवलं पाठद्वारा गपशपं कृत्वा वयं यस्य व्यक्तिस्य सह गपशपं कुर्मः सः अन्यः मानवः अस्ति वा यन्त्रम् इति ज्ञातुं न शक्नुमः ।
उपर्युक्तयोः उदाहरणयोः माध्यमेन हररी इत्यनेन सिद्धं कर्तुं प्रयत्नः कृतः यत् अद्यतनः कृत्रिमबुद्धिः "स्वतन्त्रः अभिनेता" अभवत् यः "आत्मचतुरः आत्मनः आग्रही च" अस्ति
वस्तुतः वयं सहजतया द्रष्टुं शक्नुमः यत् हररी इत्यस्य एतौ उदाहरणद्वयं तथाकथितस्य "paper clip maker theory" इत्यस्य समर्थनं करोति यस्य सामना कृत्रिमबुद्धिः पूर्वं कृतवती अस्ति।
इयं "कठिनसमस्या" विचारप्रयोगः अस्ति । एतत् कल्पयति यत् मानवाः एआइ-इत्यस्मै लक्ष्यं ददति यत् यथासम्भवं अधिकानि कागद-क्लिप्-निर्माणानि । ततः ए.आइ एआइ मानवस्य रेलमार्गान्, काराः, उपकरणानि, गृहाणि अपि नाशयितुं आरभते, इस्पातं प्राप्तुं पेपरक्लिप्स् इत्यस्य उत्पादनं निरन्तरं कर्तुं, संक्षेपेण, एआइ स्वस्य उक्तलक्ष्याणि प्राप्तुं निरन्तरं अधिकसम्पदां प्राप्तुं सर्वेषां साधनानां उपयोगं करिष्यति, तथा च करिष्यति तत् लक्ष्यं प्राप्तुं यत्किमपि बाधां नष्टं कुर्वन्ति, मनुष्याः अपि , एकैकं निराकृताः।
एआइ इत्यस्य स्वनिर्धारितप्रक्रिया कृष्णपेटी इव अस्ति, यस्याः व्याख्यानं, पूर्वानुमानं, निवारणं च जनानां कृते (ए.आइ "चॉप नाइफ" अथवा "चॉप् नाइफ")।
कनाडादेशस्य मीडियाविद्वान् मेक्लुहानः एकदा अवदत् यत् - मीडिया मानवशरीरस्य विस्तारः अस्ति । ताररहितरेडियो मानवकर्णस्य विस्तारः, दूरदर्शनं मानवनेत्रस्य विस्तारः, काराः मानवपादस्य विस्तारः इत्यादयः इति वर्णयितुं यदि एतत् वाक्यं प्रयुज्यते तर्हि तत् सुलभतया अवगन्तुं शक्यते। परन्तु यदि वयं कृत्रिमबुद्धेः वर्णनार्थं एतत् वाक्यं प्रयुञ्ज्महे, "ai मानवशरीरस्य विस्तारः" इति वदामः तर्हि एतत् अतीव वञ्चकं भविष्यति, अस्माकं सजगता च नष्टं करिष्यति। जर्मन-माध्यम-विद्वान् फ्रेडरिक-किटलर्-इत्यनेन सङ्गणकस्य वर्णनार्थं मैक्लुहानस्य वचनेन सह असहमतिः अभवत्, यतः तस्य मतं यत् यद्यपि वयं सङ्गणकस्य कीबोर्ड्-मध्ये टङ्कयित्वा सङ्गणक-पटले पाठं दृश्यमानं कर्तुं शक्नुमः तथापि तस्य पृष्ठतः किम् अस्ति इति अस्माकं कल्पना नास्ति कठिनं अवगन्तुम्।अस्मिन् समये वयं मानवशरीरं चिप् च इति सर्वथा भिन्नं माध्यमद्वयं एकत्र संयोजयामः यत् उत्तरं पूर्वस्य विस्तारः इति वक्तुं वस्तुतः।
यदि किटलरः अद्यतनस्य कृत्रिमबुद्धिं दृष्टवान् तर्हि सः एआइ मानवशरीरस्य विस्तारः इति न वदिष्यति - यतः मानवप्रयोक्तारः न केवलं एआइ-व्यवहारस्य वर्णनं, व्याख्यानं, पूर्वानुमानं च कर्तुं असमर्थाः सन्ति, अपितु शीघ्रमेव एआइ-व्यवहारं नियन्त्रयितुं असमर्थाः भविष्यन्ति .
इत्थम्‌,हररी इत्यस्य मतं यत् मुद्रणयंत्रं, रेडियो, दूरदर्शनं, अन्तर्जालम् इत्यादीनां पूर्वमाध्यमानां विपरीतम्, ये केवलं संचारसाधनाः आसन्, मानव-इतिहासस्य प्रथमः विषयः कृत्रिमबुद्धिः अस्ति यः विचारान् जनयितुं स्वयमेव कार्यं कर्तुं च शक्नोति
अत एव नूतनमाध्यमसंशोधनेषु अन्तर्जालयुगे "कम्प्यूटर-मध्यस्थसञ्चारः (cmc)" अद्यतनकृत्रिमबुद्धियुगे मानवयन्त्रसञ्चारस्य (hmc) स्थानं दत्तवान् cmc इत्यत्र सङ्गणकाः (अथवा अन्तर्जालः) केवलं निष्क्रियः तटस्थः च संचारमाध्यमाः अथवा साधनानि सन्ति, यदा तु hmc इत्यत्र सङ्गणकाः (कृत्रिमबुद्धिः) मानवप्रयोक्तृणां समानाः, सामग्रीं आकारयितुं उत्पादनं च कर्तुं समर्थाः, संवादं कर्तुं समर्थाः च इति गण्यन्ते "सञ्चारकः" यः मृषा वक्तुं अपि शक्नोति।
एआइ आख्यानानि कल्पयति, संज्ञानं परिवर्तयति, मनुष्यान् परस्परं वधं कर्तुं च नेति
तर्कस्य अस्मिन् बिन्दौ हररी स्वाभाविकतया "मानवतायाः संक्षिप्तः इतिहासः" इति ग्रन्थे स्वस्य पूर्वमतानि बहिः आनयत्-
मानवानाम् दीर्घकालीनः महाशक्तिः भाषायाः उपयोगेन भाषायाः माध्यमेन अनेकानि काल्पनिकमिथ्यानि निर्मातुं क्षमतायां निहितं भवति, यथा कानून, मुद्रा, संस्कृतिः, कला, विज्ञानं, देशः, धर्मः इत्यादयः आभासी अवधारणाः, विज्ञानं, देशः, धर्मः इत्यादयः, येन जनानां विश्वासः भवति them.through these, people सामाजिकनियमाः परस्परं संयोजयन्ति येन सम्पूर्णं समाजं शासितुं शक्यते।
इदानीं यदा अद्यतनं कृत्रिमबुद्धिः पूर्वमेव सामग्रीं आकारयितुं उत्पादयितुं च शक्नोति, वार्तालापं कर्तुं शक्नोति, अपि च असत्यं वक्तुं शक्नोति, तदा ते मनुष्याणाम् अपेक्षया बहु अधिकदक्षतापूर्वकं साइबरस्पेस्, शेयर मार्केट्, विमाननसूचना इत्यादिक्षेत्रेषु सूचनायाः आधारेण सूचनां प्रसारयितुं शक्नुवन्ति परमलक्ष्यं, अथवा "कथा" यत् स्वस्य कृते लाभप्रदं भवति, अर्थात् "ए.आइ.कथाः सम्यक् कथयितुं", तस्मात् मानवसंज्ञानस्य परिवर्तनं भवति ।
यथा, वित्तीयविपणयः एआइ-इत्यस्य आदर्शक्रीडाङ्गणं भवन्ति यतोहि एतत् शुद्धसूचनायाः गणितस्य च क्षेत्रं (अथवा पूर्णतया संरचितदत्तांशस्य क्षेत्रम्) अस्ति । अद्यापि कृत्रिमबुद्धेः कृते स्वायत्तरूपेण काराः चालयितुं कठिनं भवति यतोहि कृत्रिमबुद्धिः गच्छन्तीभिः मार्गैः, मार्गचिह्नैः, मौसमैः, प्रकाशैः, पदयात्रिकैः, मार्गरोधैः इत्यादिभिः वस्तुभिः सह कारानाम् अराजकस्य जटिलस्य च अन्तरक्रियायाः सम्मुखीभवतिपरन्तु डिजिटल-आधारित-वित्तीय-विपण्ये एआइ-इत्यस्मै लक्ष्यस्य वर्णनं सुलभं भवति (यथा "यथासम्भवं धनं अर्जयन्तु"), अतः एआइ न केवलं नूतनानि निवेश-रणनीतयः निर्मातुं शक्नोति तथा च नूतनानि वित्तीय-उपकरणं विकसितुं शक्नोति ये मानवस्य पूर्णतया अतिक्रमणं कुर्वन्ति understanding, but may even manipulate the market unscirupulously, resulting in a result यत्र भवन्तः सर्वे विजयं प्राप्नुवन्ति अन्ये सर्वे हारन्ति।
हररी इत्यनेन उदाहरणं दत्तं यत् २०२२ तमस्य वर्षस्य एप्रिलमासे वैश्विकविदेशीयविनिमयविपण्यस्य औसतदैनिकव्यापारस्य परिमाणं ७.५ खरब अमेरिकीडॉलर् आसीत्, यस्य ९०% अधिकं भागं सङ्गणकानां मध्ये वार्तालापद्वारा प्रत्यक्षतया सम्पन्नम् आसीत् परन्तु कति मानवाः वास्तवतः अवगच्छन्ति यत् forex market कथं कार्यं करोति? सङ्गणकसमूहः कथं कोटि-कोटि-रूप्यकाणां व्यवहारेषु सहमतिम् प्राप्तुं शक्नोति इति अवगन्तुं न वक्तव्यम् । (एतत् किटलरस्य दृष्टिकोणस्य समानम् अस्ति यत् सङ्गणकाः कथमपि मानवशरीरस्य विस्तारः न भवन्ति)
सः अवदत् यत् सहस्रवर्षेभ्यः भविष्यद्वादिनो, कवयः, राजनेतारः च समाजस्य हेरफेरं, पुनः आकारं च कर्तुं भाषायाः आख्यानस्य च उपयोगं कुर्वन्ति, येन "आभासी" "कथायाः" च विशालशक्तिः सिद्धा भवति शीघ्रमेव एआइ एतेषां जनानां अनुकरणं कृत्वा एआइ-कथानां निर्माणं करिष्यति ये मानवसंस्कृतेः आधारेण मानवात् अधिकाधिकं विचलिताः भवन्ति। अन्ततः एआइ इत्यनेन मनुष्यान् बहिः निर्मूलयितुं "terminators" इत्यादीन् घातकरोबोट् प्रेषयितुं आवश्यकता नास्ति केवलं मानवसंज्ञानं परिवर्तयितुं परस्परं मारयितुं च।
न केवलं मानवप्रयोक्तारः एआइ-व्यवहारस्य वर्णनं, व्याख्यानं, पूर्वानुमानं च कर्तुं असमर्थाः सन्ति, अपितु ते शीघ्रमेव तस्य नियन्त्रणं कर्तुं अपि असमर्थाः भविष्यन्ति ।
मानवाः एआइ-कृते विधानं कुर्वन्ति, विकासस्य प्रथमं ब्रेकं कृत्वा ततः त्वरणं करणीयम्
उपर्युक्ततर्कस्य (अथवा प्रतिपादनस्य) माध्यमेन हररी अस्मान् "ai out of control" इत्यस्य भयंकरं परिदृश्यं अनुभवितुं शक्नोति यत् निकटभविष्यत्काले भविष्यति (अथवा पूर्वमेव घटितं वा भवति वा) अस्मान् मानवाः कम्पिताः भवन्ति। अतः मनुष्याः किमर्थम् सन्ति ?
हररी इत्यस्य मतं यत् यावत् वयं कृत्रिमबुद्धेः कठोररूपेण नियमनं नियन्त्रणं च कुर्मः तावत् उपर्युक्तोदाहरणेषु वर्णिताः संकटाः उत्पद्यन्ते इति संभावना नास्ति
यथा, पूर्वं काराः अतीव खतरनाकाः आसन्, परन्तु तदा सर्वकारीयविधानेन कम्पनीभिः स्वस्य अनुसंधानविकासबजटस्य बृहत् भागं कारानाम् सुरक्षां सुनिश्चित्य व्ययितव्यम् अतः अद्य एकः कारकम्पनी नूतनं कारं विपण्यां स्थापयितुं पूर्वं विकसयति , कम्पनयः मार्गे स्थापयितुं पूर्वं कारानाम् सुरक्षां सुनिश्चित्य प्रासंगिकविनियमानाम् सख्यं पालनम् अवश्यं कर्तव्यम्। अतः अद्यत्वे अस्माकं कृते वाहनचालनं तुल्यकालिकरूपेण सुरक्षितम् अस्ति।
तथैव यदि कश्चन प्रौद्योगिकीकम्पनी एकं शक्तिशालीं नूतनं एल्गोरिदम् आविष्करोति तर्हि तस्य विपण्यां विमोचनात् पूर्वं प्रासंगिककायदानानुसारं तस्य सुरक्षापरीक्षां करणीयम् यथा, हररी इत्यस्य मतं यत् कृत्रिमबुद्धिसंशोधनविकासकम्पनीभ्यः न्यूनातिन्यूनं २०% बजटं सुरक्षापरिपाटानां अनुसन्धानविकासाय व्यययितुं सर्वकारेण विधानं कर्तव्यं यत् तेषां विकसिता कृत्रिमबुद्धिः नियन्त्रणात् बहिः न गच्छति तथा च करोति इति सुनिश्चितं भवति सामाजिकव्यवस्थायाः जनानां मनोवैज्ञानिकस्तरस्य च हानिः न भवति। यदि एते उपायाः कृत्रिमबुद्धेः विकासं मन्दं करिष्यन्ति तर्हि मानवजातेः कृते साधु वस्तु भविष्यति ।
प्रथमं कृत्रिमबुद्धेः विधानं नियन्त्रणं च ततः तस्याः विकासं त्वरयितुं यथा यदा वयं वाहनचालनं शिक्षेम तदा प्रथमं ब्रेकं कथं पदानि स्थापयितव्यं इति ज्ञातव्यं, ततः त्वरकं पदानि कथं स्थापयितव्यम् इति ज्ञातव्यम् वयं भयानक "ड्रैग् रेसिंग्" अवस्थायां पतितुं न शक्नुमः यत्र कम्पनीनां नियन्त्रणं नास्ति।
अन्वयः- एआइ उत्तमं औषधं विषं वा, मानवानाम् उपरि निर्भरं भवति
यत्किमपि प्रौद्योगिकी स्वभावतः द्विपक्षीयं भवति । प्लेटोः फेड्रस्-ग्रन्थे दर्शितवान् यत् लेखनं स्मृतिवर्धनं, तस्य स्थाने च भवितुम् अर्हति, अतः औषधं विषं च (pharmakon) इति । कृत्रिमबुद्धिः अपवादः नास्ति, गुप्ता शक्तिशालिनी च इति कारणतः सा स्वयमेव वक्तुं स्वनिर्णयं कर्तुं च शक्नोति, तस्य औषधविषशक्तिः पूर्वसर्वप्रौद्योगिकीभ्यः अधिका अस्ति
अमेरिकनः मीडिया अध्ययनस्य विद्वान् नील पोस्टमैन् इत्यनेन उक्तं यत्, “ओर्वेल् इत्यनेन चेतावनी दत्ता यत् जनाः बाह्य-उत्पीडनेन दासाः भविष्यन्ति, यदा तु हक्सले इत्यस्य मतं आसीत् यत् जनाः क्रमेण उत्पीडनस्य प्रेम्णि पतन्ति, औद्योगिक-प्रौद्योगिकीनां पूजां च करिष्यन्ति येन तेषां चिन्तनस्य क्षमता नष्टा भवति चिन्तितः आसीत् यत् वयं यत् द्वेष्टामः तत् अस्मान् नाशयिष्यति, हक्सले तु चिन्तितः आसीत् यत् यथा यथा अस्माकं संस्कृतिः कामुकतायाः, इच्छायाः, अनियमितक्रीडायाः च अश्लीलसंस्कृतिः भवति तथा तथा वयं यत् प्रेम्णामः तत् नष्टाः भविष्यामः इति” इति
कृत्रिमबुद्धिः अस्मान् द्वेष्टि बाह्य-उत्पीडन-रूपेण दासतां करोति, अथवा वयं यत् इन्द्रिय-उत्तेजनं भोगयामः तत् रूपेण जितुम् अर्हति यथा परमाणुबम्बस्य सम्मुखीभवनं, एआइ-इत्यस्य सम्मुखीकरणं, विशालपशुः अपि स्वयमेव निर्मितः, तथैव मानवाः तस्य वशीकरणं कर्तुं शक्नुवन्ति वा इति मौलिकरूपेण मनुष्याणां सामूहिकरूपेण प्रतिक्रियायाः उपरि निर्भरं भवतिअर्थात् किं होमो सेपियन्सरूपेण मनुष्याः स्वस्य लोभं, आक्रामकतां, अदूरदर्शिताम् इत्यादीनां दुर्बलतां अतिक्रम्य स्वस्य उपरि स्थित्वा "होमो सेपियन्सस्य उपरि" तिष्ठितुं शक्नुवन्ति वा। एषः कठिनः साधारणः उद्यमः भविष्यति, परन्तु मानवतायाः विकल्पः नास्ति ।
लेखकः डेङ्ग जियाङ्गुओ फुडान विश्वविद्यालयस्य पत्रकारिताविद्यालयस्य संचारविभागे प्राध्यापकः डॉक्टरेट् पर्यवेक्षकः च अस्ति
डेंग जियान्गुओ
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया