कुआइशौ ई-वाणिज्यस्य “कृषिविकासयोजना” फसलस्य ऋतुकाले विक्रयं वर्धयितुं साहाय्यं करोति तथा च युन्नान् फलशाकउद्योगमेखलाया सह गहनसहकार्यं करोति
2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्वर्णशरदस्य फसलस्य समये २८ सितम्बर् दिनाङ्के राष्ट्रियस्य "२०२४ डिजिटलव्यापारस्य समृद्धि कृषिः फसलस्य उत्सवः च" तथा च स्वर्ण शरदस्य द्विगुणमहोत्सवस्य लाइव प्रसारणस्य ऋतुस्य ई-वाणिज्यप्रवर्धनक्रियाकलापस्य प्रारम्भसमारोहः किङ्ग्झौ, वेइफाङ्ग, २०१९ तमे वर्षे आयोजितः । शाण्डोङ्ग।"कृषकाणां लाभं करणम्" इति विषयेण सह मध्यशरदमहोत्सवस्य राष्ट्रियदिवसस्य च समये लाइवप्रसारणकार्निवल इत्यादीनां क्रियाकलापानाम् एकां श्रृङ्खला भविष्यति, उपभोगस्य प्रवर्धनार्थं च राष्ट्रव्यापीरूपेण सम्पूर्णे जालपुटे च ई-वाणिज्यस्य आरम्भः भविष्यति तथा उच्चगुणवत्तायुक्तकृषिविशेषोत्पादानाम् वृद्धिं कर्तुं सहायतां कुर्वन्ति। कुआइशौ प्रक्षेपणसमारोहे भागं ग्रहीतुं आमन्त्रितः अभवत् तथा च उच्चगुणवत्तायुक्तकृषिपदार्थव्यापारिणां विक्रये गतिं प्रविष्टुं प्रासंगिकाः आयोजनव्यवस्थाः मञ्चप्रचारनीतयः च स्थले एव प्रकाशिताः।
प्रक्षेपणसमारोहस्य अनन्तरं, shandong प्रान्तीयव्यापारविभागस्य, weifang नगरीयवाणिज्यब्यूरो, qingzhou नगरीयजनसर्वकारस्य, kuaishou ई-वाणिज्यस्य च समर्थनेन संयुक्तरूपेण kuaishou ई-वाणिज्यस्य "समृद्धकृषियोजना" shandong स्टेशन ताजा खाद्यचयनमेलनस्य आयोजनं कृतम् स्थानीय उपभोक्तृन् लक्ष्यं कर्तुं मिलनं ताजा खाद्य उद्योगः व्यापारिणां नेतृत्वं करोति, उद्योगस्य बाजारस्य प्रवृत्तीनां विच्छेदनं करोति, कुआइशौ ई-वाणिज्य ताजा खाद्य उद्योग नीतयः साझां करोति, तथा च नूतनव्यापारिणां ई-वाणिज्यस्य विस्तारे सहायतार्थं परिचालनानुभवं साझां कर्तुं मञ्चे उच्चगुणवत्तायुक्तव्यापारिणः आमन्त्रयति कृषिविशेषोत्पादानाम् विक्रयणं कृत्वा व्यावसायिकवृद्धिं प्राप्तुं।
अन्तर्जालस्य तीव्रविकासेन सह सजीवप्रसारणं ई-वाणिज्यम् आर्थिकवृद्ध्यर्थं नूतनं इञ्जिनं जातम् । चीनदेशस्य प्रमुखः लघु-वीडियो-मञ्चः इति नाम्ना कुआइशौ-नगरस्य विशालः उपयोक्तृ-आधारः, सशक्त-सञ्चार-शक्तिः च अस्ति, यत् ताजानां खाद्यानां विक्रयणस्य विस्तृतं मञ्चं प्रदाति । वस्तुतः, एकः नूतनः समावेशी डिजिटलसमुदायः इति नाम्ना कुआइशौ बहुवर्षेभ्यः "कृषिः, ग्रामीणक्षेत्राणि, कृषकाः च" क्षेत्राणां विकासे ध्यानं निरन्तरं दत्तवान्, विविधक्रियाकलापाः बहुआयामी नीतिसमर्थनं च सृजति येन कृषिउत्पादव्यापारिणः सशक्ताः भवेयुः ई-वाणिज्य संचालन। अस्मिन् वर्षे एप्रिलमासात् आरभ्य कुआइशौ ई-वाणिज्येन यातायातस्य प्रायः १० अरब युआन् तथा नकदसंसाधनेषु १० कोटि युआन् निवेशं कृत्वा "कृषिविकासयोजना" आरब्धा, तथैव कृषिजन्यपदार्थानाम्, उत्पत्तिनिरीक्षणक्षमतायोजनानां, विपणनक्षेत्रे प्रवेशस्य सीमां न्यूनीकृत्य सहायता, अनुदाननीतिः, नवीनकृषकाणां च उच्चगुणवत्तायुक्तकृषिउत्पादव्यापारिणां वृद्ध्यर्थं प्रशिक्षणकार्यक्रमाः अन्ये च उपायाः कार्यान्विताः सन्ति।
"2024 कुआइशौ ई-वाणिज्य फल-शाक-उद्योगस्य अर्धवार्षिक-अन्तर्दृष्टि-प्रतिवेदनम्" दर्शयति यत् वर्षस्य प्रथमार्धे कुआइशौ ई-वाणिज्यस्य कृषि-प्रवर्धन-योजनया 1990 तमे वर्षे फल-शाक-उद्योगस्य मेखलाभिः सह गहन-सहकार-सम्बन्धाः स्थापिताः सन्ति 7 प्रान्तेषु, कृषिप्रवर्धनयोजनायां भागं गृह्णन्तः फलशाकव्यापारिणः प्रदातुं प्रायः एककोटियुआन् उत्पादसहायतायां कुआइशौ ई-वाणिज्यफलशाकव्यापारिणां संख्यायां २९% वृद्धिः अभवत् वर्षे वर्षे प्रायः ३,००० नूतनाः फलशाकव्यापारिणः निवसन्ति स्म, प्रमुखफलशाकव्यापारिणां लाइवप्रसारणस्य जीएमवी च वर्षे वर्षे ४०% अधिकं वर्धते स्म
उत्पादचयन-मेलन-समागमे कुआइशौ ई-वाणिज्य-संस्थायाः ताजा खाद्य-उद्योगस्य अन्तः विकास-समर्थनस्य विस्तरेण व्याख्यानं कृतम्, प्रमुख-प्रोत्साहन-नीतीनां व्याख्या च कृता नवनिवसितानां लघुमध्यम-आकारस्य व्यापारिणां कृते कुआइशौ ई-वाणिज्येन “सुवर्ण-युद्ध-नवीन-व्यापारिनीतिः” आरब्धा, यत्र नूतन-व्यापारिणां अधिकारः, नूतन-व्यापारिणां अधिकारः, नूतन-व्यापारिणां अधिकारः, अधिकारः च प्रदत्तः अस्ति नूतनव्यापारिणः प्रतिफलं मालवाहनं च पुनः पूरयितुं।
इवेण्ट् स्थले कुआइशौ ई-वाणिज्यम् अपि शाङ्गडा उत्पादचयनसभां आयोजितवती यत् कुआइशौ इत्यस्य उच्चगुणवत्तायुक्तानां मालवितरणस्य लंगरानाम् सहायतायै स्थानीय उद्योगस्य अग्रणीव्यापारिभिः सह एकैकं संवादं कृत्वा उत्पादानाम् चयनं कर्तुं, प्रभावीरूपेण जनानां मालस्य च डॉकिंगं प्रवर्धयितुं, तथा शाण्डोङ्गविशेषकृषिउत्पादव्यापारिणां विक्रयमार्गान् अधिकं उद्घाटयितुं सहायतां कुर्वन्ति।
"कृषिप्रवर्धनार्थं डिजिटलव्यापारस्य" लक्ष्यस्य मार्गदर्शनेन कुआइशौ ई-वाणिज्यः शाण्डोङ्ग-कृषि-उत्पाद-उद्योग-मेखलायां प्रविष्टः अस्ति, कृषिविकासयोजना इत्यादिनीतिसमर्थनस्य माध्यमेन च अधिकानि कृषि-उत्पाद-व्यापारिणः लाइव-निर्माणार्थं प्रेरितवान् ई-वाणिज्यव्यापारस्थानानि प्रसारयन्ति गतिशीलविक्रयवृद्धिं च प्राप्नुवन्ति। गोल्डन् ऑटम डबल फेस्टिवल तथा डबल ११ प्रचार इत्यादीनां शिखर-उपभोगस्य ऋतुः समीपं गच्छति चेत्, कुआइशौ ई-वाणिज्यः कृषि-सहायतां समृद्धिं च कर्तुं, कृषिविशेष-उत्पादानाम् उदयं अधिकं प्रवर्धयितुं, ग्रामीण-पुनरुत्थानस्य विकासे च सहायतां कर्तुं स्वस्य प्रयत्नाः निरन्तरं वर्धयिष्यति | .
युन्नान डॉट कॉम संवाददाता लियू चाङ्ग संवाददाता ली गैंग