समाचारं

"न समापनसमयः, अवकाशः नास्ति", चेङ्गडुनगरस्य अनेकस्थानेषु विक्रयकार्यालयेषु एकीकृतक्रियाः सन्ति, विकासकाः च "विक्रयप्रवर्धनार्थं समयस्य विरुद्धं दौडं कुर्वन्ति" ।

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर् १ दिनाङ्के शङ्घाईनगरे एकः नूतनः परियोजना उद्घाटिता

राष्ट्रीयदिवसस्य स्वर्णसप्ताहस्य समये समापनसमयः अवकाशदिनानि वा न भविष्यन्ति, विक्रयप्रवर्धनार्थं अतिरिक्तसमयं कार्यं करणं अस्मिन् अवकाशकाले अनेकस्थानेषु विक्रयकार्यालयानाम् कृते "एकीकृता कार्यवाही" भवति

"चीन संसाधन भूमि गुआंगक्सी" इत्यस्य आधिकारिकवेइबो इत्यस्य अनुसारं, अक्टोबर् १ तः ७ पर्यन्तं गुआङ्ग्सी भविष्यस्य सिटी सेन्यु परियोजनायाः सांस्कृतिकसप्ताहः आयोजितः, अनुकूलितसांस्कृतिकक्रियाकलापानाम् एकां श्रृङ्खलां च प्रारब्धवती, "प्रभातात् रात्रौ यावत्, मजा कदापि न समाप्तः" इति

"चाइना ओवरसीज रियल एस्टेट् इन चोङ्गकिङ्ग्" इत्यस्य आधिकारिकवेइबो इत्यनेन उक्तं यत् दक्षिणपश्चिमक्षेत्रे त्रयेषु नगरेषु कम्पनीयाः १६ सम्पत्तिः एकत्र विक्रीयन्ते, एककोटियुआन् छूटस्य उपहारं च वितरितं भविष्यति।

चीननिर्माणस्य प्रभारी एकः व्यक्तिः डोङ्गफू "दैनिक आर्थिकसमाचारः" इति संवाददात्रे अवदत् यत् राष्ट्रियदिवसस्य अवकाशकाले शङ्घाईनगरे कम्पनीयाः त्रीणि सम्पत्तिः सप्तदिनानि यावत् बन्दाः न भविष्यन्ति, तथा च विविधविपणनक्रियाकलापाः, प्राधान्यपरिहाराः च आरब्धाः।

नीतेः दृष्ट्या अक्टोबर्-मासस्य प्रथमे दिने बीजिंग-शङ्घाई-इत्यादीनां प्रथमस्तरीयनगरेषु नूतनानां नियमानाम् कार्यान्वयनम् आरब्धम्, यत्र पूर्व-भुगतान-अनुपाताः सामाजिकसुरक्षा-जीवनस्य आवश्यकताः च न्यूनीकृताः; दीर्घकालं यावत् सूचीकरणं व्यापारसमयं च सीमितं करोति।

साक्षात्कारं कृतवन्तः विशेषज्ञाः अवदन् यत् सम्पत्तिविपण्ये नूतनानां नीतीनां कारणात् तथा च अचलसम्पत्कम्पनीभिः अचलसम्पत्कम्पनीनां सक्रियप्रचारस्य विक्रयणस्य च कारणात् अस्मिन् वर्षे राष्ट्रियदिवसस्य स्वर्णसप्ताहस्य व्यवहारस्य परिमाणं प्रतीक्षितुम् अर्हति।

1

अचलसम्पत्कम्पनयः “विक्रयप्रवर्धनार्थं समयस्य विरुद्धं दौडं कुर्वन्ति” ।

राष्ट्रदिवसस्य अवकाशस्य प्रथमदिने शङ्घाई-नगरस्य जियाडिंग्-मण्डले एकः नूतनः परियोजना आधिकारिकतया स्वस्य विक्रयकार्यालयं उद्घाटितवान् । भाग्यस्य आकर्षणेन आकृष्टाः, विपण्यां प्रथमस्य गृहसमूहस्य मूल्यं पञ्जीकृतमूल्यात् न्यूनम् इति तथ्यं च दृष्ट्वा केवलं एकस्मिन् प्रातःकाले एव ६०० तः अधिकाः गृहक्रेतारः समूहाः विपणनभवने प्रवहन्ति स्म

घटनास्थले एकः गृहक्रेता पत्रकारैः अवदत् यत् सः जियाडिंग् न्यूटाउन्-नगरे निवसति, तस्य पुरातनं गृहं विक्रीय तस्य स्थाने नूतनं चतुर्शय्यागृहं स्थापयितुम् इच्छति स्म, परन्तु सः एकवर्षं यावत् प्रतीक्षमाणः आसीत्, अद्यापि निर्णयं न कृतवान् .“अहं गतदिनद्वये नीतिसमायोजनं दृष्टवान् अतः अहं चिन्तितवान् यत् बहिः आगत्य पश्चात् गृहं पश्यतु।

नानशान् रियल एस्टेट् इत्यस्य शङ्घाई-क्षेत्रीयविपणनप्रबन्धकः झेङ्ग् जियाङ्गः अवदत् यत् शङ्घाई-नगरे कम्पनीयाः परियोजना नानशान-पुलुओ-इत्येतत् क्रमशः सप्तदिनानि यावत् बन्दं न भविष्यति अनुकूलनीतीनां अवकाशदिनानां च लाभं गृहीत्वा प्रचारार्थं समयस्य विरुद्धं दौडं करिष्यति, अवश्यमेव च स्वर्णसप्ताहं न त्यजन्तु।

चीननिर्माण डोङ्गफू इत्यत्र बाओशान्, फेङ्गक्सियन् तथा हाङ्गकोउ, शङ्घाई इत्यत्र त्रीणि परियोजनानि विक्रयणार्थं सन्ति, द्वौ नवीकरणस्य प्रक्रियायां सन्ति, एकः च प्रारम्भस्य प्रतीक्षां कुर्वन् अस्ति। कम्पनीयाः एकस्य व्यक्तिस्य अनुसारं त्रयः परियोजनाः सम्पत्तिविपण्ये नवीनसौदानां सक्रियरूपेण प्रतिक्रियां दत्तवन्तः तथा च राष्ट्रियदिवसस्य गृहदर्शनस्य उल्लासस्य स्वागतं कृतवन्तः ते गृहक्रेतारः आकर्षयितुं सुवर्णाण्डानि भग्नाः, सीमितसमयविशेषप्रस्तावः इत्यादीनां विविधविपणनक्रियाकलापानाम् उपयोगं कृतवन्तः .

ग्रीनलैण्ड्-समूहस्य एकः व्यक्तिः अवदत् यत् कम्पनी मार्केट्-नीति-विण्डो-कालस्य जब्धं कृत्वा प्रमुखक्षेत्रेषु प्रमुख-परियोजनानां कृते "गृहक्रयणस्य गारण्टीकृत-मूल्यं" नीतिं "गोल्डन-शरद-गृह-क्रयण-महोत्सव"-क्रियाकलापं च प्रारभते, यत्र अचल-सम्पत्त्याः प्रचारार्थं सर्वप्रयत्नाः क्रियते विक्रयणं कृत्वा पूर्णवर्षस्य विक्रयप्रदर्शनं प्राप्तुं।

ग्रीनलैण्ड् मध्यचीनविभागस्य ऑनलाइनविपणनदलेन सर्वमौसमस्य ऑनलाइनविपणनकेन्द्रस्य निर्माणार्थं राष्ट्रियदिवसस्य अवकाशात् पूर्वं प्रमुखपरियोजनानां कृते लाइवप्रसारणयोजना परिनियोजितः।

राष्ट्रीयदिवसस्य प्रथमदिने विशेषे लाइव प्रसारणकार्यक्रमे आवासस्य, ऑनलाइनग्राहकभ्रमणस्य अन्यक्रियाकलापस्य च विशेष छूटस्य व्यवस्था कृता आसीत्, येन उद्यमी क्लबस्य ग्राहकाः आकृष्टाः येन ते मार्गेण लाइवप्रसारणकक्षे आरोहणस्य नियुक्तिः कृता; "वूहाननगरं प्रति आरोहणं तथा मध्यचीनस्य शीर्षं दृष्ट्वा" क्रियाकलापः

अक्टोबर् १ दिनाङ्के शङ्घाईनगरे एकः नूतनः परियोजना उद्घाटिता

2

स्थानीयसर्वकारः सर्वान् गृहं क्रेतुं “निष्कपटतया आमन्त्रयति”

पूर्ववर्षेषु राष्ट्रियदिवसस्य स्वर्णसप्ताहस्य समये सम्पत्तिविपण्यात् किं भिन्नं यत् अस्मिन् वर्षे स्थानीयसर्वकारस्य समर्थनमपि अस्ति।

अक्टोबर्-मासस्य प्रथमे दिने प्रातःकाले नानजिङ्ग-नगरपालिका-आवास-सुरक्षा-अचल-सम्पत्-ब्यूरो-संस्थायाः आधिकारिक-मञ्चे एकं दस्तावेजं जारीकृतम्, यत्र आगामिषु सप्तदिनेषु नगरे १५२ नवीन-व्यापारिक-आवास-परियोजनानां विक्रय-कार्यालयेषु विविधाः कल्याणकारी-सूचनाः सूचीबद्धाः, आवासस्य कार्यान्वयनम् च कृतम् अवकाशदिनेषु उपभोगसेवाः।

नानजिंगस्य विभिन्नेषु क्षेत्रेषु १५२ परियोजनाः वितरिताः सन्ति परियोजनायाः नाम, विक्रयकार्यालयस्य पता, विकासकम्पनयः, कल्याणकारीक्रियाकलापाः च सर्वे उपलभ्यन्ते, येन गृहक्रेतृणां तुलनां द्रष्टुं च सुलभं भवति

नानजिंग् नगरपालिका आवाससुरक्षा तथा अचलसम्पत् ब्यूरो इत्यनेन उक्तं यत् २० सितम्बर् तः २२ दिनाङ्कपर्यन्तं नानजिङ्ग्-नगरे "२०२४ नानजिङ्ग्-स्वर्ण-शरद-गृह-प्रदर्शनी" आयोजिता, यत्र त्रयः दिवसेषु प्रायः ५०,००० जनाः प्रदर्शन्यां आकर्षितवन्तः प्रदर्शनस्य समये नगरे कुलम् १,९३३ यूनिट् वाणिज्यिक आवासस्य सदस्यतां प्राप्तवती, यस्य कुलव्यवहारमूल्यं ९.७५८ अरब युआन् अभवत्, येषु १,६४४ ​​यूनिट् वाणिज्यिक आवासस्य सदस्यतां प्राप्तवती, येन नानजिंग् मध्ये एकदिवसीयसदस्यतायाः कृते नूतनं उच्चतमं स्तरं निर्धारितम् अस्मिन् वर्षे क्रमशः त्रयः दिवसाः।

वुहान नगरपालिका आवासस्य शहरी नवीकरणब्यूरो इत्यस्य आधिकारिकवेइबो खातेः अनुसारं "वुहान गोल्डन् शरदस्य गृहक्रयणमहोत्सवः" अक्टोबर् प्रथमतः द्वितीयपर्यन्तं हन्कोउ जियाङ्गटन सान्याङ्ग प्लाजा इत्यत्र आयोजितः भविष्यति, यत्र ४० तः अधिकाः रियल एस्टेट् कम्पनयः स्थले एव भागं गृह्णन्ति .

"अस्मिन् आयोजने दृढं नीतिसमर्थनं, अनेके छूटाः च सन्ति तथा च एतत् न त्यक्तव्यम्। वयं नागरिकान् सक्रियरूपेण भागं ग्रहीतुं निश्छलतया आमन्त्रयामः।"

hubei liantou real estate इत्यनेन उक्तं यत् गृहक्रयणमहोत्सवस्य समये कम्पनी ६ नगरेषु १५ सम्पत्तिषु प्रथमं "सुधार" गृहक्रयणमहोत्सवस्य आयोजनं प्रारभते, यत् वर्षस्य बृहत्तमः कार्यक्रमः अस्ति।

चीननिर्माण यिपिन् इत्यनेन उक्तं यत् कम्पनी संयुक्तरूपेण वुहाननगरस्य १४ अचलसम्पत्सम्पत्तौ नियतमूल्येन विशेषमूल्येन च कक्ष्याः इत्यादीनि विशेषप्रचारं प्रारब्धवती, उत्तमभ्रमणस्य लेनदेनस्य च उपहारसंकुलं प्रदत्तवती, तथा च सामान्यजनं भागं ग्रहीतुं निश्छलतया आमन्त्रयति।

शङ्घाई यिजु रियल एस्टेट रिसर्च इन्स्टिट्यूट् इत्यस्य उपनिदेशकः यान युएजिनः मन्यते यत् विभिन्नेषु स्थानेषु रियल एस्टेट् क्रयप्रतिबन्धनीतीनां हाले अनुकूलनेन सम्पत्तिबाजारस्य अपेक्षाः क्रयभावना च सामान्यतया वर्धिता अस्ति, तथा च अपेक्षा अस्ति यत् लेनदेनस्य मात्रा प्रकटिता अस्ति राष्ट्रदिवसस्य स्वर्णसप्ताहस्य समये वृद्धिः अभिलेखिता भविष्यति।