जापानीमाध्यमाः : इन्टेल् त्रयाणां दुर्गणनानां कारणेन विपत्तौ अस्ति
2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सन्दर्भसमाचारसंजालेन अक्टोबर् १ दिनाङ्के समाचारः कृतःनिहोन् केइजाई शिम्बन् इत्यस्य ३० सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अमेरिकादेशस्य इन्टेल् कार्पोरेशन इत्यस्य परिचालनस्य कठिनता अस्ति । इन्टेल् इत्यस्य एकीकृतस्य डिजाइनस्य निर्माणस्य च लम्बवत् एकीकृतव्यापारप्रतिरूपं चौराहे स्थितम् अस्ति । विपण्यमूल्ये तीव्रक्षयस्य कारणात् केचन जनाः वदन्ति यत् इन्टेल् इत्यस्य अधिग्रहणं भवेत्, परन्तु अद्यापि एतत् प्राप्तुं प्रमुखाः बाधकाः सन्ति । इन्टेल् इत्यनेन अद्यापि स्वस्य कार्याणि पुनः सजीवं कर्तुं मार्गः न निर्धारितः ।
२०२४ तमे वर्षे द्वितीयत्रिमासे इन्टेल्-संस्थायाः १.६१ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणां शुद्धहानिः अभवत्, अतः प्रायः १५,००० जनान् परित्यक्तुं निश्चयं कृतवान् - यत् तस्य कुलकर्मचारिणां १५% भागः अस्ति दुर्बलप्रदर्शनस्य कारणात् इन्टेल्-संस्थायाः विपण्यमूल्यं प्रायः १०० अब्ज-डॉलर्-पर्यन्तं पतितम्, यत् वर्षस्य आरम्भे यत् आसीत् तस्मात् अर्धात् न्यूनम् ।
दुर्बलप्रदर्शनस्य त्रीणि मुख्यकारणानि सन्ति : अनुबन्धप्रक्रियाकरणक्षेत्रे निवेशभारस्य वृद्धिः, जननात्मककृत्रिमबुद्धेः (ai) क्षेत्रे विलम्बेन आरम्भः च
इन्टेल्-सीईओ पैट् गेल्सिङ्गर् इत्यनेन २०२१ तमे वर्षे ओईएम-बाजारे स्वस्य सहभागितायाः घोषणा कृता ।अस्य कृते कम्पनी स्वस्य अत्याधुनिक-अर्धचालक-निर्माण-क्षमतां सुदृढां कुर्वन् अस्ति २०२३ तमे वर्षे इन्टेल् इत्यस्य उपकरणनिवेशः प्रायः २५.८ अब्ज अमेरिकीडॉलर् भविष्यति, यत् वर्षत्रयपूर्वस्य अपेक्षया ८०% अधिकम् अस्ति ।
अपरं तु लाभप्रदतायाः अपेक्षया अधिकं समस्यां यत् अस्ति तत् निवेशस्य विशालः परिमाणः । अस्मिन् एव काले परिचालननगदप्रवाहः ७०% न्यूनः अभवत् । निवेशस्य अनुरूपं प्रतिफलं प्राप्तुं शक्नोति वा इति अद्यापि अस्पष्टम् अस्ति यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे अनुबन्धप्रक्रियाविभागस्य २.८३ अरब अमेरिकीडॉलर्-रूप्यकाणां हानिः अभवत्, येन सः सर्वाधिकहानियुक्तः विभागः अभवत्
अर्धचालकस्य लघुकरणस्य दृष्ट्या इन्टेल् सर्वदा अग्रणी अस्ति, परन्तु यदा २०२१ तमे वर्षे गेल्सिङ्गर् मुख्यकार्यकारीपदं स्वीकुर्यात् तदा इन्टेल् टीएसएमसी इत्यस्य सम्मुखे "पश्चात्" भविष्यति इन्टेल् ग्राहकानाम् आवश्यकतां पूरयन्तः उत्पादाः निर्मातुं असमर्थः अभवत् तथा च स्वस्य प्रमुखग्राहकानाम् सफलतापूर्वकं विस्तारं कर्तुं असफलः अभवत् ।
cpu इत्येतत् intel इत्यस्य मुख्यः लाभप्रदः व्यापारः अस्ति अधुना तस्य विपण्यभागः क्रमेण न्यूनः भवति, यस्य प्रभावः intel इत्यस्य उपरि अपि भवति । "तुलनात्मकविधिः" प्रौद्योगिकीबाजारसंशोधनकम्पन्योः आँकडानुसारं सर्वरेषु उपयुज्यमानानाम् cpus कृते २०२२ तमे वर्षे intel इत्यस्य मार्केट्-भागः ७१% भविष्यति, यत् पूर्ववर्षस्य अपेक्षया १० प्रतिशताङ्कस्य न्यूनता अस्ति
इन्टेल् इत्यस्मात् मार्केट्-शेयरं हृत्वा अमेरिकन-एएमडी-सेमीकण्डक्टर्-कम्पनी (amd) अस्ति । एएमडी इत्यस्य स्वकीयः कारखानः नास्ति । टीएसएमसी-इण्टेल्-योः मध्ये प्रौद्योगिकी-अन्तरस्य कारणेन इन्टेल्-संस्थायाः विपण्य-भागस्य न्यूनता अभवत् ।
तदतिरिक्तं जनरेटिव एआइ इत्यस्य विकासतरङ्गं ग्रहीतुं इन्टेल् इत्यस्य असफलता अपि एकं कारकम् अस्ति । ब्रिटिश-कम्पनी ओम्डिया-संस्थायाः आँकडानुसारं २०२३ तमे वर्षे डाटा-केन्द्रेषु प्रयुक्तानां ए.आइ. जनरेटिव एआइ चतुरतरं कर्तुं शिक्षणदत्तांशसंसाधनस्य दृष्ट्या एनविडियायाः चिप्स् आवश्यकतां पूरयन्ति । परन्तु इन्टेल् लाभस्य अवसरं ग्रहीतुं असफलः अभवत् ।
अस्मिन् सन्दर्भे इन्टेल्-संस्थायाः अनुबन्ध-प्रक्रियाकरणं सहितं स्वस्य निर्माणक्षेत्रं सहायककम्पनीं कर्तुं योजना प्रस्ताविता । विनिर्माणक्षेत्रे विशालनिवेशं दातुं इन्टेल्-संस्थायाः बहिः धनसङ्ग्रहार्थं सहायककम्पनीं निर्मातुं निर्णयः कृतः । अस्माकं कम्पनीयाः कृते डिजाइनं कृतानि उत्पादानि अपि उत्पादनार्थं नूतनकम्पनीं प्रति न्यस्तानि सन्ति। एकीकृत-निर्माणस्य निर्माणस्य च ऊर्ध्वाधर-एकीकरण-प्रतिरूपं यत् इन्टेल्-संस्थायाः दीर्घकालं यावत् स्थापितं तत् परिवर्तते ।
एआइ-अर्धचालकानाम् विपण्यस्य अपेक्षायाः कारणात् अनेकेषां अर्धचालककम्पनीनां शेयरमूल्यानि वर्धितानि, परन्तु इन्टेल्-संस्थायाः शेयरमूल्यं "एकान्तहानि" अवस्थायां वर्तते अस्पष्टविकाससंभावनायाः कारणात् इन्टेल्-संस्थायाः विपण्यमूल्यं तीव्ररूपेण न्यूनीकृतम्, अनेके जनाः इन्टेल्-इत्यस्य अधिग्रहणं भवेत् इति पूर्वानुमानं कर्तुं आरब्धवन्तः ।
समाचारानुसारं अमेरिकी अर्धचालकविशालकायः क्वालकॉम् इत्ययं अधिग्रहणस्य विषये इन्टेल् इत्यनेन सह सम्पर्कं कुर्वन् अस्ति, अमेरिकीनिवेशकम्पनी अपोलो ग्लोबल मैनेजमेण्ट् इत्येतत् इन्टेल् इत्यस्मिन् ५ अरब अमेरिकीडॉलर् निवेशं कर्तुं अन्वेषणं कुर्वती अस्ति
परन्तु अद्यापि अस्पष्टं यत् इन्टेल् प्रतियोगिना अधिग्रहणं स्वीकुर्यात् वा इति । ब्लूमबर्ग् इत्यस्य अनुसारं ब्रिटिश-अर्धचालक-डिजाइन-विशालकायः एआरएम होल्डिङ्ग्स् इत्यनेन एकदा इन्टेल्-संस्थायाः डिजाइन-विभागस्य अधिग्रहणस्य अभिप्रायस्य विषये पृष्टम्, परन्तु इन्टेल्-संस्थायाः "डिजाइन-व्यापारः विक्रयणस्य लक्ष्यं नास्ति" इति आधारेण अङ्गीकृतम्
यदि इन्टेल् अधिग्रहणं स्वीकुर्वति चेदपि न्यासविरोधीकायदानानां अस्तित्वात् अधिकं सीमां सम्मुखीभवति । एनवीडिया इत्यनेन २०२० तमे वर्षे आर्म इत्यस्य अधिग्रहणस्य घोषणा कृता, परन्तु नियामकसंस्थानां चिन्ताम् दूरीकर्तुं असफलः इति कारणेन अधिग्रहणयोजनां त्यक्तवती । यदि इन्टेल् पुनर्गठनं करोति, विशालः अर्धचालककम्पनी च उद्भवति तर्हि राष्ट्रियनियामकप्रधिकारिभिः तस्य अवगमनस्य सम्भावना न्यूना भवति ।
यद्यपि इन्टेल् इत्यस्य विकासस्य सम्भावना अद्यापि अस्पष्टा अस्ति तथापि तस्य वित्तीयस्थित्या न्याय्यं चेत्, यदि तत्क्षणमेव मौलिकपरिहाराः न क्रियन्ते तर्हि तस्य कार्याणि अस्थायित्वं प्राप्नुयुः इति स्थितिः नास्ति इन्टेल् इत्यस्य स्वस्य पूंजी अनुपातः अद्यापि ५०% अधिकः अस्ति । इन्टेल् अमेरिकादेशे स्वस्य उत्पादनार्थं महतीं सर्वकारीयसहायतां प्राप्तुं शक्नोति, सम्प्रति स्वयमेव पुनरागमनस्य योजना अस्ति । (मा क्षियाओयुन् इत्यनेन संकलितम्)