"एकविंशतिदिनानि" ओउ हाओ: आशासे यदा अहं फसन् अस्मि तदा xiaoguang इव कोऽपि भविष्यति।चरित्रम्
2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"एकविंशतिदिनानां" कथा नूतनवर्षस्य पूर्वमेव विभागीयभण्डारस्य पतनस्य दुर्घटनायाः आरम्भः भवति पूर्वाग्निशामकः हे क्षियाओगुआङ्गः (ओउ हाओ इत्यनेन अभिनीतः) इत्यादयः भग्नावशेषेषु फसन्ति स्म, जीवनस्य मृत्युस्य च तीव्रपरीक्षायाः सामनां कृतवन्तः कतिपयदिनानि पूर्वं ओउ हाओ इत्यनेन बीजिंग न्यूज इत्यस्य संवाददात्रेण सह अनन्यसाक्षात्कारे उक्तं यत् व्यक्तित्वस्य दृष्ट्या सः हे क्षियाओगुआङ्ग च तुल्यकालिकरूपेण स्थिराः जनाः स्तः। तस्य विपरीतम्, हे क्षियाओगुआङ्गस्य चरमपरिस्थितौ जीवितुं क्षमता अतीव प्रभावशालिनी अस्ति, यत् ओउ हाओ इत्यस्य प्रशंसाम् अपि करोति "मया तस्मात् जीवितस्य बहु ज्ञानं ज्ञातम्। यदि वास्तविकतायां एतादृशी स्थितिः भवति तर्हि अहं कथं जीवितुं शक्नोमि। शारीरिकं फिटनेसं धारयन्तु, उष्णवस्त्रं, जलं, भोजनं, प्रकाशं च संग्रहयन्तु” इति ।
ओउ हाओ हे क्षियाओगुआङ्ग इत्यस्य भूमिकां निर्वहति।
आव्हानम् : एकविंशतिदिनानि यावत् फसन् प्रतिदिनं स्थितिः भिन्ना भवति
"एकविंशतिदिनानां" कथा आरभ्यते लुओ बाई वाणिज्यिकभवनस्य आकस्मिकपतनेन १३ जनाः भूमिगतरूपेण १०० मीटर् दूरे फसन्ति स्म, अद्यापि सर्वे स्वस्य विवेकं धारयन्ति स्म, अधः आश्रयं, जीवितस्य आपूर्तिं च अन्वेष्टुं प्रयतन्ते स्म पूर्व अग्निशामकस्य नेतृत्वं he xiaoguang . "एकविंशतिदिनानि" इत्यस्य भूमिकां ग्रहीतुं मूल-अभिप्रायस्य विषये वदन् ओउ हाओ इत्यनेन उक्तं यत् अस्याः कथायाः परिवेशः किमपि अस्ति यत् सः पूर्वं कदापि न आगतवान् यत् यदि सर्वे सिन्खोले फसन्ति तर्हि किं भविष्यति इति एतादृशी चरमस्थितिः यत्र आपूर्तिः दुर्लभा भवति पर्यावरणं, जीवनमरणयोः परीक्षायाः सम्मुखीभवति, सर्वे किं विकल्पं करिष्यन्ति इति विषये रोमाञ्चः भवति, यत् तं कथायां आकर्षयिष्यति। स्पष्टश्रमविभाजनेन परस्परं उद्धारेन च सर्वे पलायनस्य सज्जतायै एकीकृताः भवन्ति । परन्तु अन्नजलस्रोतानां क्षयः, उद्धारस्य प्रतीक्षायां विलम्बेन च ये जनाः बहिः जगतः सह सम्पर्कं त्यक्तवन्तः, तेषां धैर्यं त्यक्त्वा चरमवातावरणे पूर्णतया पतितवन्तः ततः परं जीवितस्य दबावः तीव्रः अभवत् "जीवितत्वं" सर्वाधिकं समस्या अभवत् ।
हे क्षियाओगुआङ्ग इत्यस्य व्याख्यायां ओउ हाओ इत्यस्य कृते सर्वाधिकं आव्हानं अस्ति यत् एतत् विषयस्थापनं पूर्वं कदापि न प्रयतितम्, द्वितीयं च पात्रस्य फसितस्थितिः अस्ति, यत् कथानके दर्शितम् अस्ति प्रथमदिनम्, द्वितीयदिनम्, तृतीयदिनम्... २१ दिनाङ्कपर्यन्तं, परन्तु चलचित्रनिर्माणं कालक्रमेण नासीत्, "तर्हि एकस्मिन् दिने एकस्मिन् भौतिके च भिन्नसमयानां कृते फसितस्य अवस्थां कथं कर्तव्यम्" इति condition, so that यदा सर्वे शो पश्यन्ति तदा ते 21 दिवसेषु प्रतिदिनं परिवर्तनं अनुभवितुं शक्नुवन्ति यथा फसति, यत् एकं आव्हानं भविष्यति।
एकविंशतिदिनानि भूमिगतरूपेण प्रत्येकं दिवसं भिन्नानि आव्हानानि उपस्थापयति।
चरित्रम् : सः क्षियाओगुआङ्गः आशायाः प्रतिनिधित्वं करोति
नाटके यद्यपि ओउ हाओ इत्यनेन अभिनीतः हे क्षियाओगुआङ्गः अवकाशप्राप्तः अग्निशामकः अस्ति तथापि संकटकाले अन्येषां उद्धाराय स्वप्राणस्य त्यागस्य प्रकाशेन तस्य शरीरं सर्वदा प्रकाशते यद्यपि भवनं पतितं तदापि सः त्वरितरूपेण अन्तः गत्वा जनान् उद्धारयितुं रोचते स्म, येषां उद्धारस्य आवश्यकता आसीत् ते सर्वे तस्य पुरतः समानाः आसन्, खलनायकस्य लुओ हाओरान् इत्यस्य सम्मुखे अपि ओउ हाओ इत्यनेन स्पष्टतया उक्तं यत् हे क्षियाओगुआङ्ग इत्यस्य भूमिकायां यत् आकर्षितवान् तत् अस्ति यत् "सः आशायाः प्रतिनिधित्वं करोति, सर्वे जीविताः बहिः गन्तुं शक्नुवन्ति इति आशा" इति ।
सः क्षियाओगुआङ्गः आदर्शवादी पात्रः अस्ति । ओउ हाओ इत्यनेन उक्तं यत् सः आशास्ति, विश्वासं च करोति यत् वास्तविकजीवने क्षियाओगुआङ्ग इत्यादयः जनाः भविष्यन्ति इति। "जियाओगुआङ्ग वस्तुतः आशां मूर्तरूपं ददाति इति पात्रम्। यदि भवनं पतति तथा च भवान् वास्तविकजीवने सिन्खोल् मध्ये फसति तर्हि अहं आशासे यदा सर्वे फसन्ति तदा क्षियाओगुआङ्ग इव कोऽपि भविष्यति। सः सर्वान् उद्धारयितुं स्वस्य व्यवसायस्य ज्ञानस्य च उपयोगं करोति, तान् पाठयति कथं आपूर्तिः अन्वेष्टव्या, कथं च जीवितुं शक्यते इति सर्वदा आशां दातुं शक्नोति, धैर्यं धारयितुं, उद्धारं प्रतीक्षितुं च विश्वासं दातुं शक्नोति।"
प्रदर्शनम् : चरमपरिस्थितौ जनाः कथं प्रतिक्रियां ददति इति कथं दर्शयितव्यम्
चीनदेशे प्रथमं आपदा-सस्पेन्स-नाटकत्वेन "एकविंशतिदिनानि" प्रेक्षकान् चरम-जीवन-वातावरणे नेति, मानव-स्वभावस्य स्वरूपस्य अन्वेषणं च करोति । चलचित्रस्य आरम्भात् पूर्वं ओउ हाओ अपि जीवित-विषयक-चलच्चित्र-दूरदर्शन-कार्यं बहु द्रष्टुं अवगन्तुं च स्वमार्गात् बहिः गतः, चरम-परिस्थितीनां सम्मुखे जनाः कथं प्रतिक्रियां दातव्याः इति कथं दर्शयितव्यम् इति चिन्तयन् "यदा अहं आरम्भे फसन् आसीत् तदा मम शारीरिकशक्तिः सर्वोत्तमरूपेण आसीत् । अग्निशामकत्वेन मम अपि सर्वेषां नेतृत्वस्य आत्मविश्वासः आसीत् । पश्चात् यतः जीवनस्य स्थितिः अधिकाधिकं कठिना अभवत्, तत्सहितं उद्धारस्य प्रतीक्षां कर्तुं असमर्थता च अभवत् , तथा च चोटस्य अविश्वासस्य च केचन कथानकविन्यासाः, गतिः अभवत्... क्रमेण दुर्बलतां प्राप्तुं आवश्यकम् यथा, यदा भवन्तः उपविश्य कुञ्चिताः भवन्ति तदा भवन्तः प्रकाशं क्रमेण दुर्बलं भवति इति अनुभविष्यन्ति।
नाटके यत् दृश्यं ओउ हाओ इत्यस्मै सर्वाधिकं प्रभावितं कृतवान् तत् पुलिस-अधिकारिणः ये क्षियाओ इत्यस्य विरुद्धं दृश्यम् आसीत्, यस्य अभिनयं वाङ्ग झीवेन् इत्यनेन कृतम् । सः दृश्यः हे क्षियाओगुआङ्गस्य आफिसर ये च मध्ये एकमात्रः खण्डः आसीत्, तया हे क्षियाओगुआङ्ग् इत्यस्मै अपि उत्तमं व्याख्यानं दत्तम् यत्, "किं पूर्वं तस्य भ्रातुः कार्याणां विषये, अथवा तस्य दुष्टविचाराः, किं च पालयितुम् अकरोत्" इति सर्वे जीवन्ति।
ओउ हाओ इत्यनेन न्यायस्य भावयुक्ताः बहवः पात्राः, तथैव "ट्राइडेण्ट्" इत्यस्मिन् उग्रखलनायकाः अपि अभिनयिताः । तस्य मते यद्यपि सद्खलनायकानां लक्षणानि अतीव विशिष्टानि सन्ति तथापि ते अन्ते पात्राणि एव सन्ति । "पात्रस्य स्वस्य परिवेशस्य अनुसारं तस्य अनुभवः, तस्य व्यक्तित्वं च प्रदर्शने आनीयते। वस्तुतः सः यः व्यक्तिं अभिनयति सः रूढिगतः सत्पुरुषः दुष्टः वा न, अपितु मांस-रक्त-युक्तः ठोसः व्यक्तिः अस्ति said, regarding future roles पात्रस्य कृते सः तस्य स्वरूपं कस्यचित् नियतवर्णप्रकारेण न सम्भवति, "यतो हि प्रत्येकस्य पात्रस्य स्वकीया कथा जीवनं च भवति, समानः प्रकारः च समानः पात्रः न भविष्यति। यदि संभावना अस्ति , अहं तस्य प्रयासं करिष्यामि।" "
बीजिंग न्यूजस्य संवाददाता लियू वेइ
सम्पादक टोंग ना
प्रूफरीडर यांग ली