समाचारं

आगतं मार्गं मा विस्मरतु ! प्रान्तीयसंस्कृतिपर्यटनविभागस्य संगठनविभागस्य दिग्गजसहचराः "शङ्गलिङ्ग" इति चलच्चित्रं दृष्टवन्तः।

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

याङ्गत्से इवनिङ्ग् न्यूज (संवाददाता ली देहे) "यदि भवान् कुतः आगतः इति न विस्मरति तर्हि भवान् ज्ञास्यति यत् भवान् कुत्र गच्छति।" सहचराः दलस्य गौरवपूर्ण-इतिहासस्य समीक्षां कर्तुं तथा च दलस्य महान् उपलब्धीनां प्रशंसाम् अकरोत् संस्कृतिपर्यटनविभागस्य संगठनविभागस्य दिग्गजसहचराः जियांग्सु-ग्राण्ड-रङ्गमण्डपं गतवन्तः क्लासिक-चलच्चित्रं "शाङ्गनलिंग्" द्रष्टुं।
चलच्चित्रं यथार्थतया शाङ्गनलिंग्-युद्धस्य समये स्वयंसेवीसेनायाः वीर-अष्टम-कम्पनीं पुनः प्रदर्शयति कम्पनी-सेनापतिः झाङ्ग-झोङ्गफा-इत्यस्य नेतृत्वे सम्पूर्णा कम्पनी सुरङ्ग-माध्यमेन रक्तरंजित-युद्धे शत्रु-विरुद्धं युद्धं कर्तुं स्वस्य दृढ-इच्छा-लचील-रणनीतिषु अवलम्बितवती, तथा च अन्ततः शाङ्गनलिंग्-युद्धे विजयं प्राप्तवान् । चलचित्रस्य कथानकं यथार्थं मार्मिकं च अस्ति, अनेके विवरणानि च वृद्धसहचराः अश्रुपातं कृतवन्तः । एकः वृद्धः सहचरः सच्चिदानन्देन अवदत्- "मम माता १९५० तमे वर्षे कोरियायुद्धे सम्मिलितानाम् प्रथमस्वयंसेविकानां मध्ये एकः आसीत्, शाङ्गनलिंग्-युद्धे च भागं गृहीतवती । यदा अहं चलच्चित्रे सुरङ्गाः युद्धदृश्यानि च दृष्टवान् तदा अहं बहु भावुकः अभवम् । अस्माकं सुखी जीवनम् आगच्छति ।
चलचित्रस्य अनन्तरं वृद्धाः सहचराः स्वतः एव "मम मातृभूमिः" इति गायन्ति स्म, "मातृभूमिं जीवन्तु" इति उद्घोषयन्ति स्म, स्वयंसेविकानां दृढयुद्धेन निर्भयभावेन च सर्वे गभीररूपेण संक्रमिताः आसन्, ते सर्वे अपि इतिहासं स्मर्तव्यं, तस्य उत्तराधिकारं च अवश्यं प्राप्नुयुः इति व्यक्तवन्तः .
ताओ शाङ्गगोङ्ग द्वारा प्रूफरीडिंग
प्रतिवेदन/प्रतिक्रिया