समाचारं

संहिता-भङ्गः मुकाबला ! फुजियान्-शैल्याः टीवी-श्रृङ्खला "ब्रेकिंग सीक्रेट्स्" इत्यस्य प्रीमियरं सीसीटीवी ८ इत्यत्र अक्टोबर्-मासस्य प्रथमे दिने भविष्यति

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनगणराज्यस्य स्थापनायाः ७५ वर्षस्य उत्सवस्य कृते निङ्गडे क्रान्तिकारी शहीदस्य कामरेड् कै वी इत्यस्य वास्तविकक्रान्तिकारी अनुभवात् रूपान्तरिता २० प्रकरणानाम् आधुनिकक्रांतिकारी टीवी-श्रृङ्खला "ब्रेकिंग सीक्रेट्स्" इति सीसीटीवी-संस्थायाः अष्ट-प्राइम-प्रदर्शने प्रीमियरं कर्तुं निश्चितम् अस्ति -time classic theaters on october 1, migu, mango tv इत्यादीनि ऑनलाइन-मञ्चानि युगपत् प्रारब्धानि।
स्रोतः - सीसीटीवी टीवी श्रृङ्खला
निङ्गडे-नगरस्य क्रान्तिकारी शहीदः कै वी चतुर्थ-लालसेनायाः रेडियो-सञ्चारस्य, तकनीकी-टोही-कार्यस्य च अग्रणीः, नेता च आसीत् । यदा महासचिवः शी जिनपिङ्गः निङ्गडे-प्रान्तीयसमितेः सचिवरूपेण कार्यं कृतवान् तदा सः निर्देशं दत्तवान् यत् - "अग्रिमपीढीं शिक्षितुं अस्माभिः तत् देशं न विस्मर्तव्यं यस्य निर्माणार्थं क्रान्तिकारीपूर्वजाः परिश्रमं कृतवन्तः, तस्मिन् च अस्माभिः उत्तमं कार्यं कर्तव्यम्" इति क्रान्तिकारी परम्परां शिक्षयति।
नाटके कै वेइ इत्यस्य देशभक्तयुवानां समूहस्य च कथा अस्ति ये क्रान्तिं प्रति समर्पितवन्तः, रेडियो-विच्छेदने, प्रति-विच्छेदने च शत्रुणा सह भयंकरं दूरसञ्चारयुद्धं कृतवन्तः, लालसेनायाः दीर्घयात्रायाः विजये च उत्कृष्टं योगदानं दत्तवन्तः . सम्पूर्णे नाटके एकः नवीनः कोणः अस्ति यत् एतत् प्रथमवारं दीर्घमार्चस्य समये लालसेनायाः गुप्तमोर्चासु कृतं प्रकाशयति has the excitement of spy war dramas and the freshness of code warfare it interprets china's साम्यवादीदलस्य गुप्तमोर्चायां अगाथितानां नायकानां दृढविश्वासस्य क्रान्तिकारी भावना वर्तते तथा च बलिदानस्य भयं नास्ति दलनिर्माणस्य महतीं भावनां, दलस्य कथां, क्रान्तिकथां, नायकानां कथां च कथयन्, दलप्रेमस्य, देशभक्तेः, समाजवादस्य महत्त्वस्य च भावानाम् संवर्धनं कुर्वन्तु।
टीवी-श्रृङ्खला "ब्रेकिंग सीक्रेट्स्" २०२१ तः २०२५ पर्यन्तं फुजियन्-विद्यालयस्य प्रमुखः टीवी-श्रृङ्खला-विषयचयनः, प्रान्ते साहित्यस्य कलानां च विकासाय विशेषः कोषः, टीवी-श्रृङ्खलानां निर्माणाय, निर्माणाय च विशेषसमर्थन-परियोजना अस्ति प्रान्ते फूजियान् प्रान्तीयदलसमित्याः प्रचारविभागेन, प्रान्तीयरेडियोदूरदर्शनब्यूरो, केन्द्रसर्वकारेण च संयुक्तरूपेण निर्मितम् अस्ति । लिमिटेड, प्रांतीय रेडियो, फिल्म एवं दूरदर्शन समूह, झहुन (ningde) फिल्म एवं दूरदर्शन संस्कृति कं, लि. टीवी-श्रृङ्खलायां कै वेइ इत्यादीनां देशभक्तयुवानां समूहस्य कथा अस्ति ये क्रान्तिं प्रति समर्पितवन्तः, रेडियो-विच्छेदने, प्रति-विगुप्तीकरणे च शत्रुणा सह भयंकरं दूरसञ्चारयुद्धं कृतवन्तः, लालसेनायाः विजये च उत्कृष्टं योगदानं दत्तवन्तः लंबा मार्च अन्ये ।
प्रतिवेदन/प्रतिक्रिया