समाचारं

इजरायल् लेबनानदेशस्य स्थलाक्रमणं आरभते "उत्तरस्य बाणः" कुत्र गमिष्यति?

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, अक्टोबर् १ (सिन्हुआ) इजरायलसैन्येन अक्टोबर् १ दिनाङ्कस्य प्रातःकाले घोषितं यत् लेबनानस्य दक्षिणसीमायां हिजबुल-लक्ष्याणां विरुद्धं "सीमितं" स्थल-आक्रमणं प्रारब्धम्। अमेरिकी-अधिकारी इजरायल-माध्यमेभ्यः अवदत् यत् १९८२ तमे वर्षे इजरायल्-देशस्य लेबनान-देशे आक्रमणं प्रारम्भे "सीमितम्" इति दावितं, अनन्तरं दक्षिण-लेबनान-देशस्य १८ वर्षाणां कब्जारूपेण विकसितम्

३० सेप्टेम्बर् दिनाङ्के प्रकाशितम् अयं फोटो इजरायल्-लेबनान्-देशयोः सीमायाः इजरायल्-पक्षे इजरायल-सैनिकाः दृश्यन्ते । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशितम् (इजरायल रक्षाबलस्य सौजन्येन चित्रम्)

"सीमित" इति दावान् कृतवान् ।

आईडीएफ-संस्थायाः वक्तव्ये उक्तं यत् "सटीकगुप्तचर्या" आधारेण इजरायल्-सैन्येन दक्षिण-लेबनान-देशे हिजबुल-लक्ष्याणां सैन्य-सुविधानां च विरुद्धं "सीमितं, स्थानीयं, लक्षितं च" भू-प्रहारं कर्तुं आरब्धम् लक्ष्याणि बहुषु सीमाग्रामेषु स्थितानि आसन्, उत्तरइजरायलस्य आवासीयक्षेत्रेभ्यः "प्रत्यक्षं खतरा" उत्पद्यन्ते स्म ।

वक्तव्ये उक्तं यत् मासानां प्रशिक्षणस्य सज्जतायाः च अनन्तरं इजरायलसेनासैनिकाः इजरायलसेनायाः जनरल् स्टाफेन उत्तरकमाण्डेन च निर्मितस्य "उत्तरबाण" युद्धयोजनायाः अनुसारं दक्षिणे लेबनानदेशे कार्याणि कुर्वन्ति, प्राप्तवन्तः चइजरायल्वायु तथा तोप "सटीक" अग्नि समर्थन।

३० सेप्टेम्बर् दिनाङ्के प्रकाशितम् अयं फोटो इजरायल्-लेबनान्-देशयोः सीमायाः इजरायल्-पक्षे इजरायल-सैनिकाः दृश्यन्ते । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशितम् (इजरायल रक्षाबलस्य सौजन्येन चित्रम्)

लेबनान-माध्यमानां समाचारानुसारं लेबनान-देशस्य दक्षिणसीमायां २० तः अधिकेषु नगरेषु, ग्रामेषु, अन्येषु स्थानेषु च ३० सितम्बर्-दिनाङ्के इजरायल-सेनायाः हिंसक-वायु-आक्रमणानि, गोलाबा-प्रहाराः च कृताः, येषु न्यूनातिन्यूनं ९५ जनाः मृताः, १७२ जनाः च घातिताः

केचन माध्यमाः ज्ञापयन्ति यत् लेबनानसर्वकारस्य सैनिकाः ३० सेप्टेम्बर्-दिनाङ्के सायं दक्षिण-लेबनान-देशे बहुभ्यः स्थानेभ्यः ५ किलोमीटर्-दूरे निवृत्ताः अभवन् । लेबनानसैन्येन अक्टोबर्-मासस्य प्रथमे दिने स्पष्टीकृतं यत् सर्वकारीयसैनिकाः मिशनक्षेत्रे केचन अग्रे अवलोकनस्थानानि पुनः नियोजयन्ति, लेबनानदेशे संयुक्तराष्ट्रसङ्घस्य अन्तरिमसेनायाः सह सहकार्यं समन्वयं च निरन्तरं कुर्वन्ति।

एतत् ३० सेप्टेम्बर् दिनाङ्के दक्षिणपूर्वी लेबनानदेशस्य सीमाक्षेत्रे इजरायलस्य वायुप्रहारस्य दृश्यम् अस्ति । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो ताहिर अबू हमदान)

लेबनानदेशे इजरायलस्य आक्रमणस्य विषये अमेरिकीचिन्तानां निवारणाय इजरायलस्य अधिकारिणौ अमेरिकी-आधारित-एक्सिओस्-वार्ताजालस्थले अवदन् यत् स्थल-कार्यक्रमः समये व्याप्तेः च "सीमितं" भविष्यति, दक्षिण-लेबनान-देशस्य कब्जां कर्तुं न अभिप्रेतम् इति

एकः अनामिकः अमेरिकी-अधिकारी ३० सेप्टेम्बर्-दिनाङ्के सायं इजरायलस्य टाइम्स्-पत्रिकायाः ​​समीपे अवदत् यत् अमेरिकी-सर्वकारः इजरायल-देशस्य स्थल-कार्यक्रमेषु वक्तव्यं अवगच्छति, स्वीकुर्वति च, परन्तु अद्यापि चिन्तितः अस्ति यत् इजरायल-सैन्यं लेबनान-देशे डुबति अथवा तस्मिन् क्षेत्रे स्वस्य कार्याणि विस्तारयितुं प्रवृत्ता भविष्यति इति भविष्यम् । अन्यः अमेरिकी-अधिकारी अपि एतादृशीः चिन्ताम् अङ्गीकृतवान् यदा इजरायल्-देशः १९८२ तमे वर्षे लेबनान-देशे आक्रमणं कृतवान् तदा सः अपि "सीमित" इति दावान् अकरोत् तथापि पश्चात् दक्षिण-लेबनान-देशस्य कब्जारूपेण परिणतः, २००० तमे वर्षे यावत् तस्य निवृत्तिः न सम्पन्नवती

इजरायलस्य लक्ष्याणि

एकः इजरायल-अधिकारी यः नाम न प्रकाशयितुं शर्तं कृतवान् सः अवदत् यत् इजरायल-सैन्येन अमेरिकी-सैन्याय सूचितं यत् "सीमित" स्थल-कार्यक्रमस्य उद्देश्यं इजरायलस्य उत्तरसीमायां हिजबुल-सशस्त्र-स्थानानां विच्छेदनं, हिजबुल-सङ्घस्य अनुपालने अनुमतिं दातुं कूटनीतिक-सम्झौतेः परिस्थितयः निर्मातुं च अस्ति संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः संकल्पः १७०१, दलस्य सशस्त्रसेनाः लितानीनद्याः उत्तरदिशि निवृत्ताः ।

३० सेप्टेम्बर् दिनाङ्के लेबनानदेशस्य ऐन् डेर्ब्-नगरे इजरायल्-देशस्य वायुप्रहारस्य स्थले उद्धारकाः कार्यं कृतवन्तः । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो अली हाशिसाओ)

तस्मिन् एव वर्षे जुलै-मासस्य १२ दिनाङ्के प्रवृत्तस्य लेबनान-इजरायल-सङ्घर्षस्य समाप्तिम् उद्दिश्य सुरक्षापरिषद्-द्वारा १७०१-संकल्पः स्वीकृतः लितानी नदीयाः "नीलरेखायाः" च मध्ये अनुमतम् अन्येषां सशस्त्रसेनानां उपस्थितिः । नीलरेखा संयुक्तराष्ट्रसङ्घेन लेबनानदेशस्य इजरायल-कब्जितस्य गोलान्-उच्चस्थानस्य च मध्ये आकृष्टा अस्थायीसीमा अस्ति लितानी-नदी नीलरेखातः प्रायः ३० किलोमीटर् दूरे अस्ति

१७०१ इति संकल्पे अपि लेबनान-इजरायल-देशयोः नीलरेखायाः पूर्णतया आदरः करणीयः । संयुक्तराष्ट्रसङ्घस्य अनुमतिं विना भूमौ वायुमार्गेण वा नीलरेखायाः यत्किमपि पारणं संकल्पस्य उल्लङ्घनं करोति । संकल्पेन शान्तिसेनाः स्वक्षमतायाः अन्तः सर्वाणि आवश्यकानि कार्याणि कर्तुं अधिकृतानि सन्ति यत् तेषां कार्यक्षेत्रं, लितानीनद्याः नीलरेखायाः च मध्ये, कस्यापि प्रकारस्य वैरस्य कृते न उपयुज्यते इति सुनिश्चितं भवति।

इदं इजरायलस्य युद्धविमानं मध्य इजरायल्-देशे गृहीतस्य मिशनस्य कृते लेबनान-देशं प्रति गच्छति (३० सेप्टेम्बर्-दिनाङ्के छायाचित्रम्) । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (चित्र जिल कोहेन मेगेन)

रायटर्-पत्रिकायाः ​​अनुसारम् अस्य दौरस्य प्रारम्भे एवप्यालेस्टिनी-इजरायल-सङ्घर्षःगत अक्टोबर् मासे प्रकोपात् पूर्वं शान्तिसेनाः हिजबुल-इजरायल-योः संकल्पानां उल्लङ्घनस्य समये समये सुरक्षापरिषदे सूचनां दत्तवन्तः आसन् । २०२२ तमस्य वर्षस्य नवम्बरमासे एकस्मिन् प्रतिवेदने उक्तं यत् हिजबुल-सङ्घः लितानी-नद्याः दक्षिणदिशि लेबनान-सर्वकारेण न नियन्त्रितानि शस्त्राणि निरन्तरं नियोजयति, इजरायल-सैन्यविमानाः, ड्रोन्-यानानि च लेबनान-वायुक्षेत्रस्य उल्लङ्घनं कुर्वन्ति

प्यालेस्टिनी-इजरायल-सङ्घर्षस्य वर्तमान-चक्रस्य आरम्भस्य अनन्तरं गाजा-पट्टिकायां इजरायल-सेनायाः विरुद्धं युद्धं कुर्वन्तं प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनं (हमास) इजरायल्-देशस्य उत्तर-सीमायां हिजबुल-सङ्घटनेन वायु-आक्रमणम् अकरोत् . नीलरेखायाः पारं नित्यं द्वयोः पक्षयोः अग्निप्रदानं भवति । अद्यैव एषा स्थितिः अकस्मात् वर्धिता अस्ति ।इजरायलसेना हिजबुल-नेतृत्वस्य बृहत्-प्रमाणेन वायु-आक्रमणानि कृत्वा क्रमशः "लक्षित-हत्याः" कृतवती, अपि च बहूनां बख्रिष्ट-सैनिकानाम् एकत्रीकरणं कृतवती अस्ति

बहुरेखा मुष्टिप्रहार

रायटर्-पत्रिकायाः ​​अनुसारं लेबनानस्य भू-आक्रमणेन इजरायल-प्रभुत्वे क्षेत्रे इजरायल-विरोधि-गठबन्धनस्य "प्रतिरोध-चापस्य" च द्वन्द्वस्य अपरं वर्धनं भवति "प्रतिरोधस्य चापस्य" सदस्येषु हमास, हिजबुल, यमनस्य हुथी सशस्त्रसेना, इराकी,सीरियाइरान्-देशेन समर्थिताः केचन मिलिशियाः ।

लेबनानराजधानीबेरुट्-नगरस्य दक्षिणे बहिःभागे ३० सेप्टेम्बर्-दिनाङ्के विमानप्रहारस्य अनन्तरं एतत् दृश्यम् अस्ति । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो बिलाल जार्वी)

प्यालेस्टिनी-देशस्य सुरक्षा-अधिकारिद्वयं अवदन् यत् अक्टोबर्-मासस्य प्रथमदिनाङ्कस्य प्रातःकाले इजरायल्-देशेन दक्षिण-लेबनान-देशस्य सिडोन्-नगरस्य समीपे ऐन्-हल्वा-शरणार्थीशिबिरे विमान-आक्रमणं कृतम् अस्य द्वन्द्वस्य दौरस्य अनन्तरं लेबनानस्य बृहत्तमे प्यालेस्टिनीशरणार्थीशिबिरे इजरायलस्य प्रथमः विमानप्रहारः अस्ति विमानप्रहारेन बहवः नागरिकाः मृताः, घातिताः च अभवन्, परन्तु यदा एषा घटना अभवत् तदा मग्दा नासीत् ।

फतहः प्यालेस्टाइनमुक्तिसङ्गठनस्य मुख्यधारागुटः अस्ति, तस्य नेतृत्वं प्यालेस्टिनीप्राधिकरणस्य अध्यक्षः महमूद अब्बासः करोति । प्यालेस्टिनीराष्ट्रियप्राधिकरणं मूलतः पश्चिमतटं नियन्त्रयति, इजरायलसैन्यैः पुलिसैः च सह सार्वजनिकसुरक्षायां सहकार्यं करोति । परन्तु अस्य द्वन्द्वस्य चक्रस्य आरम्भानन्तरं अपि केचन फतह-अधिकारिणः इजरायल-सेनायाः हस्तेन मृताः ।

पूर्वदिने लेबनान-राजधानी-बेरुत-नगरस्य केन्द्रे इजरायल्-देशस्य वायु-आक्रमणेन पीएलओ-सङ्घस्य अन्यस्य प्रमुखस्य गुटस्य प्यालेस्टाइन-विमोचनार्थं लोकप्रिय-मोर्चस्य त्रयः नेतारः मारिताः

३० सेप्टेम्बर् दिनाङ्के सीरियादेशस्य दमिश्कस्य बहिःस्थे ​​सीरिया-लेबनान-सीमाबन्दरे एकं वाहनम् चालितम् । सीरियादेशस्य मीडिया-माध्यमेन ३० सितम्बर्-दिनाङ्के उक्तं यत् इजरायल्-लेबनान-हिजबुल-योः मध्ये द्वन्द्वस्य वर्धनात् विगतसप्ताहे लेबनान-देशात् १,७०,००० तः अधिकाः जनाः शरणं प्राप्तुं सीरिया-देशं प्रविष्टाः सन्ति सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो मोन्सेफ मेमारी)

सीरिया-सैन्येन उक्तं यत्, अक्टोबर्-मासस्य प्रथमदिनाङ्के प्रातःकाले इजरायल-युद्धविमानानि, ड्रोन्-यानानि च सीरिया-राजधानी-दमिश्के-नगरे कब्जित-गोलान्-उच्चस्थानस्य दिशि त्रीणि राउण्ड्-वायु-आक्रमणानि कृतवन्तः आगच्छन्तानाम् क्षेपणास्त्रानाम् । विमानप्रहारेन त्रयः नागरिकाः मृताः, नव जनाः च घातिताः । सीरियादेशस्य राज्यदूरदर्शनस्य समाचारानुसारम् अस्य माध्यमस्य महिला एंकरः सफा अहमदः शरापेनेल्-आघातेन आहतः अभवत्, तस्याः गृहे एव मृता इजरायलसैन्यः प्रासंगिकमाध्यमानां समाचारानां प्रतिक्रियां दातुं अनागतवान् ।

एतत् अक्टोबर्-मासस्य प्रथमदिनाङ्के प्रातःकाले सिरिया-राजधानी-दमिश्क-नगरे कृते विमान-आक्रमणेन क्षतिग्रस्तं वाहनम् अस्ति । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो अम्मार सफर जलानी)

इजरायल्-देशः दशकाधिकं यावत् सिरियादेशे शतशः वायुप्रहारं कृतवान् अस्ति । तुर्किए-नगरस्य "हुर्रियेट्"-संस्थायाः ३० सितम्बर्-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं लेबनान-देशस्य अनन्तरं इजरायल्-देशस्य अग्रिमः आक्रमणस्य लक्ष्यं सीरियादेशः भवितुम् अर्हति । तुर्कीदेशस्य विदेशमन्त्री हकान् फिदान् इत्यनेन पूर्वं उक्तं यत् तुर्कीसर्वकारेण अनुमानं कृतम् यत् के देशाः इजरायलस्य अग्रिमलक्ष्यं भविष्यन्ति, परन्तु तत् जनसामान्यं प्रति न घोषयिष्यति।

अस्मिन् प्रतिवेदने लिखितम् यत् तुर्की-राष्ट्रपतिः रेसेप् तय्यप् एर्दोगान् एकदा चेतवति स्म यत् यदि गाजा-पट्टिकायां इजरायल्-देशः न स्थगितः भवति तर्हि युद्धं सम्पूर्णे क्षेत्रे प्रसृतं भविष्यति इति। "गाजातः लेबनानपर्यन्तं युद्धं प्रसृतम्। किं कतिपयेषु मासेषु सीरियादेशे व्याप्तं भविष्यति? युद्धं पूर्वमेव द्वारं ठोकति, राष्ट्रपतिः (बशर) असदः अपि अस्य विषये सजगः भवितुम् अर्हति।