समाचारं

चीन-अमेरिका-देशयोः वाणिज्यमन्त्रिणां दूरभाषः भवितुं प्रवृत्तः अस्ति, विद्युत्वाहनप्रतिबन्धादिषु विषयेषु गहनविचारविनिमयः भविष्यति।

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तान झू इत्यनेन ज्ञातं यत् चीन-अमेरिका-देशयोः वाणिज्यमन्त्रिणः निकटभविष्यत्काले चीन-अमेरिका-देशस्य आर्थिक-व्यापार-सम्बन्धेषु गहन-विचारानाम् आदान-प्रदानार्थं तथा च प्रतिबन्ध-सहितयोः पक्षयोः प्रमुख-चिन्ता-विषयेषु आर्थिक-व्यापार-विषयेषु गहन-विचारानाम् आदान-प्रदानार्थं दूरभाषं करिष्यन्ति | सर्वेषां पक्षानां सामान्यचिन्तायुक्तेषु विद्युत्वाहनेषु।

तानमहोदयः ज्ञातवान् यत् एषः आह्वानः द्वयोः देशयोः वाणिज्यविभागयोः मध्ये संस्थागतः संवादः, संचारः च अस्ति । अस्मिन् वर्षे जनवरी-मासस्य ११ दिनाङ्के चीन-अमेरिका-देशयोः वाणिज्यमन्त्रिभिः दूरभाषः कृतः तस्मिन् समये द्वयोः पक्षयोः परस्परचिन्तानां आर्थिकव्यापारविषयेषु गहनः व्यावहारिकः च संवादः आसीत् चीन-अमेरिका-देशयोः आर्थिकव्यापारक्षेत्रेषु राष्ट्रियसुरक्षासीमाविषयेषु अपि पक्षद्वयेन चर्चा कृता ।

चीन-अमेरिका-देशयोः वाणिज्यमन्त्रिणां मध्ये संचारः चीन-अमेरिका-देशस्य आर्थिक-व्यापार-सम्बन्धानां स्थिर-विकासं प्रवर्धयितुं साहाय्यं करिष्यति तथा च द्वयोः देशयोः उद्यमानाम् मध्ये परस्परं लाभप्रद-सहकार्यस्य अनुकूलानि परिस्थितयः निर्मास्यति |.

वस्तुतः चीनदेशेन अद्यैव विद्युत्वाहनानां विषये अमेरिकादेशेन यूरोपीयसङ्घेन च सह गहनसञ्चारः कृतः । बहुकालपूर्वं वाणिज्यमन्त्री वाङ्ग वेण्टाओ इटली, जर्मनी, बेल्जियम, यूरोपीयसङ्घस्य मुख्यालयं च गत्वा तत्सम्बद्धविभागप्रमुखैः सह गहनतया मैत्रीपूर्णतया च वार्तालापं कृतवान्, विशेषतः यूरोपीयआयोगस्य कार्यकारी उपाध्यक्षः व्यापारायुक्तः च डोम्ब्रोव्स्की इत्यनेन सह द यूरोपीयसङ्घः चीनस्य विद्युत्वाहनस्य प्रतिकारप्रकरणस्य विषये व्यापकं, गहनं, रचनात्मकं च परामर्शं कृतवान् तथा च प्रकरणस्य सम्यक् समाधानार्थं वार्तायां दिशायाः विषये सिद्धान्तगतसहमतिं प्राप्तवान्।

तानमहोदयः ज्ञातवान् यत् सम्प्रति चीन-यूरोपीयसङ्घस्य कार्यदलः गहनपरामर्शं कुर्वन् अस्ति।

अस्मिन् वर्षे चीनदेशेन सह व्यापारघर्षणं प्रेरयितुं केषाञ्चन देशानाम् मुख्यं लीवरं विद्युत्वाहनानि अभवन् । तानमहोदयः चीन-यूरोपीयसङ्घस्य विद्युत्वाहनप्रतिकारप्रकरणस्य प्रगतेः विषये अपि ध्यानं ददाति स्म वयम् आशास्महे यत् संचारद्वारा समस्यायाः समाधानं कर्तुं शक्यते, परन्तु तत्सहकालं चीनस्य मूलहितस्य रक्षणस्य दृढनिश्चयः न परिवर्तते।