समाचारं

स्थापिता क्षमता तीव्रगत्या वर्धमाना अस्ति किन्तु विद्युत् उत्पादनं बहुकालात् न्यूनम् अस्ति।

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हाले प्राकृतिकगैस उद्योगविकाससम्मेलने तथा च अस्मिन् शीतकालस्य आगामिवसन्तस्य च स्थितिसाझेदारीसमागमे (अतः परं "साझेदारीसमागमः" इति उच्यते) शङ्घाई पेट्रोलियम तथा प्राकृतिकगैसव्यापारकेन्द्रेण आयोजिते प्रासंगिकदत्तांशः " तैलस्य त्रयः बैरलाः" इत्यनेन दर्शितं यत् अस्मिन् वर्षे "शिखरशिखरं" "ग्रीष्मकालस्य" कालखण्डे पूर्वचीन, दक्षिणचीन इत्यादिषु स्थानेषु उच्चतापमानं निरन्तरं भवति। यदा दक्षिणपश्चिमचीनदेशे जलविद्युत्निर्गमः शिखरं प्राप्नोति तदा गैसस्य विद्युत्स्य च माङ्गल्यं शिखरं प्राप्नोति वर्धते । मे-मासात् आरभ्य घरेलु-गैस-आधारित-विद्युत्-उत्पादनं क्रमेण वर्धितम् अस्ति, जुलै-मासे विद्युत्-उत्पादनं मासे मासे प्रायः ४८% वर्धित्वा ३५.१ अरब-किलोवाट्-घण्टाः यावत् अभवत् ।

मम देशस्य नूतनविद्युत्व्यवस्थायाः त्वरितनिर्माणेन सह दीर्घकालीनस्वतन्त्रतायाः...चीन विद्युत शक्तिउद्योगकेन्द्रीकरणात् बहिः प्राकृतिकवायुविद्युत्निर्माणं अधिकाधिकं ध्यानं प्राप्नोति । परन्तु गैसशक्तेः विकासस्य सम्भावनायाः विषये भिन्न-भिन्न-उद्योगानाम् भिन्नाः मताः सन्ति ।

चीन बिजनेस न्यूजस्य संवाददाता अवदत् यत् साझेदारी-समागमे तेल-गैस-उद्योगस्य अन्तःस्थानां विश्वासः आसीत् यत् यथा यथा अन्तर्राष्ट्रीय-प्राकृतिक-गैस-बाजारस्य स्थितिः परिवर्तते तथा च घरेलु-प्राकृतिक-गैस-आपूर्ति-माङ्ग-सुलभता, प्राकृतिक-गैस-विद्युत्-उत्पादनं "एकस्य निर्माणार्थं प्रमुखः सहायक-विद्युत्-स्रोतः" भविष्यति new power system" and has great potential; and the industrial chain ऊर्जासुरक्षा मूल्यतन्त्रादिषु अनिश्चितकारकेषु चिन्तायां, तथैव गैस-विद्युत्-लाभं प्राप्तुं कठिनतायाः कारणेन अधःप्रवाह-विद्युत्-उत्पादन-उद्योगः अधिकं सावधानः अस्ति तेषां मतं यत् प्राकृतिकवायुविद्युत्निर्माणम् अद्यापि विपण्य-अन्वेषण-पदे अस्ति, तत् च दीर्घकालं यावत् नियामक-विद्युत्-स्रोतरूपेण विद्यते ।

ऊर्ध्वप्रवाहस्य अधःप्रवाहस्य च मध्ये भिन्नाः मनोवृत्तयः

पेट्रोचाइनाप्रासंगिकः प्रभारी व्यक्तिः सभायां अवदत् यत् गैस-आधारित-शक्तिः शीघ्रं आरभ्यते, स्थगयति च, शतप्रतिशतम् पूर्णभारेन आरभ्यतुं केवलं ९-१० निमेषाः भवन्ति, अस्य निर्माणकालः अल्पः अस्ति, भूमि-जल-उपभोगः न्यूनः भवति, तथा च सामना कर्तुं शक्नोति | नवीकरणीय ऊर्जा-विद्युत्-उत्पादनस्य व्यत्ययेन यादृच्छिकतायाः च सह विद्युत्-जालस्य स्थिर-सञ्चालने आनिताः आव्हानाः नवीकरणीय-ऊर्जा-समृद्धेषु क्षेत्रेषु नूतन-ऊर्जायाः बण्डलिंग्-वितरणस्य कृते उपयुक्ताः सन्ति, तथा च प्रमुखनगरेषु क्षेत्रेषु च भारकेन्द्रनिर्माणार्थम् अपि उपयुक्ताः सन्ति पर्यावरणस्य गुणवत्तां सुधारयितुम् अङ्गारशक्तिः क्रमबद्धनिर्गमनस्य स्थाने च।

अन्तिमेषु वर्षेषु मम देशस्य प्राकृतिकवायुविद्युत्निर्माणस्य स्थापिता क्षमता तीव्रगत्या वर्धिता अस्ति ।तियानफेंग प्रतिभूतिशोधप्रतिवेदनानि दर्शयन्ति यत् मम देशस्य गैस-विद्युत्-स्थापितक्षमतायाः औसतवार्षिकवृद्धिः २०१० तः २०२३ पर्यन्तं १२.७% आसीत्, स्थापिता क्षमता प्रायः १२६ मिलियन किलोवाट् आसीत्, नवस्थापिता क्षमता च १० अधिका आसीत् कोटि किलोवाट् । अन्यस्य मतेसिनोपेक्प्रासंगिकदत्तांशैः ज्ञायते यत् अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं बहुविधाः घरेलुगैस-आधारित-विद्युत्-उत्पादन-एककाः कार्यान्विताः, यत्र नवस्थापिता क्षमता एककोटिकिलोवाट्-अधिका अभवत्, येन गैस-विद्युत्-उपभोगः वर्षे वर्षे ७.५% वर्धितः तस्मिन् एव काले ४५.४ अरब घनमीटर् यावत् भवति ।

गैसशक्तिविकाससंभावनानां विषये सभा...तेल-गैस-उद्योगे बहवः जनाः मन्यन्ते यत् यथा यथा घरेलु-प्राकृतिक-गैस-भण्डारः उत्पादनं च वर्धते, तथा च वैश्विक-तरलीकृत-प्राकृतिक-गैस-(lng)-द्रवीकरण-परियोजनानि २०२६ तमस्य वर्षस्य अनन्तरं कार्यान्विताः भवन्ति, तथैव एलएनजी-विपण्यं शिथिलीकरण-चक्रस्य नूतन-चक्रस्य आरम्भं करिष्यति, तथा च international gas prices are expected to fall sharply , गैसस्य विद्युत् च विकासाय दृढं व्ययसमर्थनं प्रदाति. चीन पेट्रोलियमस्य पूर्वानुमानस्य आँकडानुसारं "१५ तमे पञ्चवर्षीययोजना" अवधिमध्ये अमेरिकादेशे हेनरी हबस्य, नेदरलैण्ड्देशस्य टीटीएफस्य, पूर्वोत्तर एशियायां एलएनजी इत्यस्य च औसतस्पॉटमूल्यानि २.८-३.५ अमेरिकीडॉलर्/एमएमबीटीयू ( मिलियन ब्रिटिश थर्मल यूनिट्), us$8-10/mmbtu, तथा us$9-9, "14th five" इत्यस्य तुलने क्रमशः 3%-23%, 41%-53%, 35%-46% च न्यूनाः -वर्ष योजना"।

परन्तु व्यावहारिकस्तरस्य अधःप्रवाहकम्पनयः गैसटरबाइन-एककानां न्यून-उपयोग-घण्टानां दुविधायाः सामनां कुर्वन्ति, लाभं प्राप्तुं च कठिनतायाः सामनां कुर्वन्ति चीनस्य एकीकृतऊर्जासेवाविभागस्य उपमहाप्रबन्धकः ज़िंग् झेङ्गः साझासभायां अवदत् यत् विगतदशवर्षेषु राष्ट्रव्यापिरूपेण गैस-आधारितविद्युत्-एककानां औसत-उपयोगघण्टाः २५०० परिमिताः सन्ति घण्टाः, येषु शङ्घाई, झेजियांग च मुख्यतया शिखरभारविनियमनार्थं उपयुज्यन्ते अन्यस्थानेषु भारी-कर्तव्य-गैस-टरबाइन-एककानां औसत-उपयोगघण्टाः २०२३ तमे वर्षे २००० घण्टाभ्यः न्यूनाः भविष्यन्ति । तियानफेङ्ग सिक्योरिटीज इत्यस्य शोधप्रतिवेदनानुसारं एषः आँकडा अधिकपरिपक्वगैसस्य विद्युत्विकासस्य च देशानाम् क्षेत्राणां च अपेक्षया दूरं न्यूनः अस्ति यथा, २०१३ तः २०२१ पर्यन्तं जापान-अमेरिका-देशयोः गैस-विद्युत्-एककानां औसत-उपयोगघण्टाः ५,३९४ घण्टाः ३,०२७ घण्टाः च सन्ति

फलतः गैस-आधारित-विद्युत्-उत्पादनस्य कुल-घरेलु-विद्युत्-उत्पादनस्य न्यूनः भागः भवति । तियानफेङ्ग सिक्योरिटीज-विश्लेषकः गुओ लिली इत्यनेन उक्तं यत् २०२३ तमे वर्षे देशस्य कुलविद्युत्-उत्पादने राष्ट्रिय-गैस-आधारित-विद्युत्-उत्पादनस्य अनुपातः ३.२% यावत् वर्धते, २९७.२ अरब-किलोवाट्-घण्टाः यावत् भविष्यति, परन्तु वैश्विक-प्राकृतिक-गैसस्य तुलने अद्यापि एकः निश्चितः अन्तरः अस्ति विद्युत् उत्पादनस्य भागः २३% आसीत् ।

तस्मिन् एव काले, २.वर्तमानस्य विपण्यतन्त्रस्य अपूर्णतायाः कारणात् गैसस्य, विद्युत्-इन्धनस्य च व्ययस्य उपभोक्तृपक्षं प्रति प्रवाहयितुं कठिनं भवति, तथा च विद्युत्-उत्पादनस्य व्ययस्य, विद्युत्-आपूर्ति-मूल्ये च व्यावृत्तिः भवतिविशेषतः येषु क्षेत्रेषु एकः विद्युत्मूल्यव्यवस्था कार्यान्वितः अस्ति, तत्र गैस-विद्युत्-कम्पनयः स्वसञ्चालने अधिकानि कष्टानि अनुभवन्ति । तियानफेङ्ग सिक्योरिटीजस्य एकः शोधप्रतिवेदनः दर्शयति यत् भूराजनीतिकसङ्घर्षैः प्रभावितः अन्तर्राष्ट्रीयगैसमूल्यानां च उच्चस्तरस्य उतार-चढावः भवति चेत्, ग्वाङ्गडोङ्गविद्युत्शक्तिः, झेजियांग ऊर्जा चाङ्गक्सिङ्गतापशक्तिः इत्यादीनां गैस-विद्युत्-कम्पनीनां क्रयणव्ययस्य तुलने २०२३ तमे वर्षे ७०% अधिकं वृद्धिः भविष्यति २०२० तमे वर्षे, यस्य परिणामेण हालवर्षेषु कम्पनीनां वार्षिकविद्युत्शुद्धहानिः अभवत् ।

गैसस्य विद्युत् च विपण्यीकरणं त्वरितं कुर्वन्तु

“घरेलुविद्युत्व्यवस्थायां गैसशक्तेः स्थितिः तु लज्जाजनकः एव ।

मम देशस्य प्राकृतिकवायुः विदेशेषु अत्यन्तं निर्भरः अस्ति अतः अपस्ट्रीम गैसस्रोतपक्षः उच्चगैसमूल्ये उतार-चढावस्य, वर्धमानव्ययस्य च जोखिमानां सामनां करोति, तथैव ऊर्जाआपूर्तिसुरक्षाविषयेषु च। गैस-विद्युत्-उद्योगस्य एकः व्यक्तिः अवदत् यत् प्राकृतिक-वायु-निर्यातकस्य प्रमुखस्य अमेरिका-देशस्य तुलने चीन-देशे प्राकृतिक-वायु-विद्युत्-उत्पादनस्य व्ययः त्रिगुणः अस्ति

अधःप्रवाहप्रयोक्तृपक्षे गैस-विद्युत्-कम्पनीभ्यः उच्चव्ययस्य दबावः वहितव्यः यस्य विकेन्द्रीकरणं कठिनम् अस्ति । "प्राकृतिकगैसविद्युत्निर्माणार्थं ग्रिड्-मूल्यानां प्रबन्धनसम्बद्धानां विषयाणां नियमनविषये सूचना" (फगाईमूल्यं [2014] सं. 3009) इत्यस्य अनुसारं "प्राकृतिकगैसविद्युत्निर्माणस्य विशिष्टमूल्यस्तरः प्रान्तीयद्वारा निर्धारितः भविष्यति प्राकृतिकगैसविद्युत्निर्माणस्य व्ययस्य, सामाजिकलाभानां, उपयोक्तृकिफायतीत्वस्य च व्यापकविचारानन्तरं मूल्यप्राधिकरणेन" " मे २०२१ तमे वर्षे राष्ट्रियविकाससुधारआयोगेन प्राकृतिकगैसविद्युत्स्य बेन्चमार्क-अन्-ग्रिड्-मूल्यतन्त्रे परिवर्तनस्य विषये राय-आग्रहः जारीकृतः generation to a two-part market-based price formation mechanism of "विद्युतमूल्यं + क्षमताक्षतिपूर्तिः" तथापि आधिकारिकदस्तावेजः अद्यापि न प्रकाशितः, तथा च गैसस्य विद्युत्मूल्यानि च " "एकः प्रान्तः, एकः नीतिः" इति विशेषतां दृश्यते ज़िंग् झेङ्ग् इत्यनेन उक्तं यत् द्विभागीयविद्युत्मूल्यव्यवस्थां कार्यान्वितानां जियाङ्गसु, झेजियांग, शङ्घाई इत्यादीनां क्षेत्राणां परिचालनस्थितयः हेबेई, हुबेई इत्यादिषु क्षेत्रेषु ये एकविद्युत्मूल्यव्यवस्थां कार्यान्विताः सन्ति तेषां अपेक्षया महत्त्वपूर्णतया उत्तमाः सन्ति।

उद्योगस्य अन्तःस्थजनानाम् अनुसारं यथा यथा राष्ट्रियविद्युत्विपण्यसुधारः त्वरितः भवति तथा तथा प्राकृतिकवायुविद्युत्निर्माणे विपण्यप्रधानव्यवहारः सामान्यप्रवृत्तिः अस्ति परन्तु गैस-आधारित-विद्युत्-विद्युत्-प्रवेशस्य प्रथमं आव्हानं अस्ति यत् गैस-आधारित-विद्युत्-उत्पादनस्य परिवर्तनशील-व्ययः अधिकः भवति, अङ्गार-आधारित-विद्युत्-एककानां तुलने विद्युत्-प्रतिस्पर्धायाः हानिः भवति अतः उद्योगस्य अन्तःस्थजनाः मन्यन्ते यत् विपण्य-आधारित-व्यवहारेषु गैस-विद्युत्-शिखरस्य, आवृत्ति-विनियमनस्य च, स्वच्छस्य न्यून-कार्बनस्य च लाभाः पुनः स्थापनीयाः

परन्तु क्षिंग झेङ्ग इत्यस्य मते सम्प्रतिद्विभागीयं विद्युत्मूल्यं यत् गैसः विद्युत् च नियमितविद्युत्प्रदायरूपेण भोक्तुं अर्हति, तत् पूर्णतया आच्छादितं नास्ति, तथा च अधिकांशकम्पनीनां कृते गैसप्रदायस्य व्ययस्य पुनः प्राप्तिः कठिना अस्ति तस्मिन् एव काले स्पॉट् पायलट् क्षेत्रेषु गैसः निर्धारितः अस्ति तथा विद्युत्मूल्यस्य सीमा (अथवा "मूल्यकम्"), यत् परिपक्वविदेशीयविद्युत्विपण्यैः सह तुलने प्राकृतिकवायुविद्युत्निर्माणस्य दुर्लभता प्रतिबिम्बितुं न शक्यते

"प्राकृतिकगैसविद्युत् उत्पादनस्य समग्रं विपणनम् अद्यापि अन्वेषणात्मकपदे अस्ति, वर्तमानविपण्यतन्त्रं च पर्याप्तं परिपूर्णं नास्ति। गैसशक्तिविकासः अनुदाननीतीनां समर्थनात् पृथक् कर्तुं न शक्यते। २०२३ तमे वर्षे प्राकृतिकवायुविद्युत्निर्माणस्य आधारितव्यापारः २७.६% भागं कृतवान्, यस्य अधिकांशः अद्यापि सर्वकारीयमूल्यनिर्धारणं कार्यान्वितम् अस्ति ।

उपर्युक्तसमस्यानां समाधानार्थं ज़िंग झेङ्गः सुझावम् अयच्छत् यत् मध्यमदीर्घकालीनविद्युत्बाजारे क्षमताविद्युदमूल्यवृद्ध्या नियतव्ययस्य प्रभावीवसूलीं प्राप्तुं गैसस्य विद्युत्स्य च द्विभागीयविद्युत्मूल्यनीतेः पूर्णकवरेजं प्रवर्धयन्तु गैसस्य विद्युतस्य च लाभं प्रतिबिम्बयितुं विद्युत् हाजिरबाजारे हाजिरबाजारमूल्यकम् अभावः सहायकसेवाबाजारे निवेशं कर्तुं मार्केटं प्रोत्साहयति, एतत् सहायकसेवाव्यवहारप्रकारं यथा आवृत्तिमॉडुलेशनं, बैकअपं, तथा च समृद्धं करोति; द्रुतगत्या रम्पिंग । तत्सङ्गमे गैस-विद्युत्-विकास-नियोजनस्य मार्गदर्शनं सुदृढं कर्तुं, नवीन-विद्युत्-व्यवस्थायां प्राकृतिक-गैस-विद्युत्-उत्पादनस्य स्थितिं विकास-दिशां च अधिकं स्पष्टीकर्तुं, गैस-शक्ति-नवीन-ऊर्जायाः समन्वित-विकासं प्रवर्धयितुं, समन्वितं स्थापनं च आवश्यकम् अस्ति प्रकाशविद्युत् तथा पवनशक्तियुक्तं संचालनप्रतिरूपं, तथा च स्थानीयपरिस्थित्यानुसारं बहुविधपरियोजनानां विकासं कर्तुं शक्नोति तथा च परियोजनानां पूरकं कर्तुं शक्नोति तथा च बहुविध ऊर्जाविविधतायाः समन्विते प्रेषणतन्त्रे भागं ग्रहीतुं शक्नोति।

(अयं लेखः china business news इत्यस्मात् आगतः)