2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अलीबाबा इत्यनेन पारम्परिकखुदराव्यापारात् क्रमेण निवृत्तं भविष्यति इति प्रकाशितम्।सूर्य कला खुदरातस्य कृते गुरुभारः अभवत् न संशयः । दृश्यमानः, २.अलीबाबानूतना खुदरा-रणनीतिः कार्यं कर्तुं असफलतां प्राप्तवती ।
मूल@नई एन्ट्रोपी लेखक丨इमन संपादक丨फर्न छाया
किं वास्तवमेव अलीबाबा आरटी-मार्ट् विक्रेतुं गच्छति?
२७ सितम्बर् दिनाङ्के आरटी-मार्टस्य मूलकम्पनी सन आर्ट् रिटेल् इत्यनेन हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये जारीकृता घोषणानुसारं हाङ्गकाङ्ग-लिमिटेड्-नगरस्य स्टॉक-एक्सचेंजे प्रातः ९:३९ वादने कम्पनीयाः शेयर्स् अस्थायीरूपेण व्यापारात् निलम्बिताः तस्मिन् दिने, कम्पनीयाः अधिग्रहण-विलय-संहितायां अनुपालनं लम्बितम् अस्ति, कम्पनीयाः विषये आन्तरिक-सूचनाः युक्ताः निर्गमन-घोषणानि।
गतवर्षात् आरभ्य आरटी-मार्टस्य विक्रयणस्य बहुवारं चर्चा अभवत्, अनेकवारं अफवाः प्रसारितस्य खण्डनस्य च अनन्तरं अस्याः घोषणायाः उद्भवेन आरटी-मार्टस्य विक्रयणस्य भाग्यं निश्चितं दृश्यते। सम्भाव्यप्राप्तकानां विषये बहु अनुमानं भवति । सम्प्रति विपण्यां ये क्रेतारः अफवाः प्रचलन्ति तेषु कोफ्को, हिल्हाउस् कैपिटल, रुण्टाई, 1999 इत्यादीनि सन्ति ।के के आर समूहप्रतीक्षतु।
ज्ञातव्यं यत् चरमसमये रुण्टाई इत्यनेन सन आर्ट् रिटेल् इत्यस्य प्रायः ७०% भागं अलीबाबा इत्यस्मै द्विवारं विक्रीतम् । यदि सः सन आर्ट रिटेल् पुनः क्रीणाति तर्हि निःसंदेहं सः उत्तमः सौदाः भविष्यति, उच्चं विक्रयणं करिष्यति, न्यूनतया च संग्रहयति।
आरटी-मार्टस्य स्थापना १९९६ तमे वर्षे अभवत्, तस्य नियन्त्रणं रुण्टै-समूहेन भवति । २००० तमे वर्षे रुन्ताई समूहः औचनसमूहः च "सन आर्ट रिटेल" इति होल्डिङ्ग् कम्पनीं स्थापितवन्तौ, "औचन" "औचन" च सह ।आर टी-मार्ट"द्वौ प्रमुखौ ब्राण्ड् मुख्यभूमिभण्डारव्यापारस्य विकासं प्रवर्धयति।"
२०१० तमे वर्षे ४०.४ अरब युआन् विक्रयणं कृत्वा आरटी-मार्ट् इत्यनेन...कैरेफोर् इति, चीनीयसुपरमार्केट्-मध्ये विक्रयमात्रायां प्रथमस्थानं प्राप्तवान् । २०११ तमे वर्षे आरटी-मार्टस्य मूलकम्पनी सन आर्ट् रिटेल् हाङ्गकाङ्ग-स्टॉक-एक्सचेंजे सफलतया सूचीकृता अभवत्, "सर्वतोऽपि लाभप्रदः सुपरमार्केट्" इति नाम्ना प्रसिद्धा
अलीबाबा इत्यनेन द्विवारं ५० अरब हॉगकॉग-डॉलर्-निवेशः कृतः, प्रत्यक्षतया परोक्षतया च सन आर्ट् रिटेल् इत्यस्य ७२% भागाः धारिताः, तस्मात् कम्पनीयाः नियन्त्रणं प्राप्तम् । सन आर्ट रिटेल् इत्यस्य विपण्यमूल्यं १०० अरबस्य चरमपर्यन्तं वर्धितम् अस्ति । सन आर्ट रिटेल् इत्यस्य अधिग्रहणं कृत्वा अलीबाबा ई-वाणिज्यक्षेत्रे स्वस्य लाभं भौतिकखुदराक्षेत्रे स्वस्य लाभैः सह संयोजयितुं, गहनं ऑनलाइन-अफलाइन-एकीकरणं प्राप्तुं, स्वस्य नूतन-खुदरा-रणनीत्याः विकासं च प्रवर्धयितुं शक्नोति दत्तांशदृष्ट्या अयं सहकार्यः अपेक्षितं परिणामं न प्राप्तवान् ।
सन आर्ट रिटेल् इत्यस्य पूर्ववित्तीयप्रतिवेदनस्य आँकडानि दर्शयन्ति यत् २०२० तः पूर्वं सन आर्ट रिटेल् इत्यस्य कुलविक्रयराजस्वं ९० अरबतः १०० अरबपर्यन्तं युआन् यावत् आसीत्, तस्य शुद्धलाभः च सर्वदा प्रायः २.८ अरब युआन् इत्यस्य स्तरे एव अस्ति २०२० तमस्य वर्षस्य जनवरी-मासस्य प्रथमदिनात् २०२१ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्कपर्यन्तं १५ मासस्य दीर्घवित्तीयप्रतिवेदने परिचालन-आयः १२४.३ अरब-युआन्-पर्यन्तं वर्धितः, शुद्धलाभः च ३.५७२ अरब-युआन्-पर्यन्तं ऐतिहासिक-अभिलेखं प्राप्तवान्; २०२२ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्के सन आर्ट् रिटेल् इत्यस्य शुद्धलाभः तीव्ररूपेण पतितः, प्रत्यक्षतया ७३९ मिलियन युआन् इत्यस्य हानिः अभवत् ।
२०११ तमे वर्षे सूचीकरणात् परं प्रथमवारं अपि अस्य हानिः अभवत् । यद्यपि २०२३ वित्तवर्षे सन आर्ट रिटेल् इत्यस्य शुद्धलाभः लाभं कृतवान् तथापि केवलं १०९ मिलियन युआन् एव आसीत् । अस्मिन् वर्षे मेमासे आरटी-मार्टस्य मूलकम्पनी सन आर्ट् रिटेल् इत्यनेन ३१ मार्च दिनाङ्के समाप्तस्य २०२४ वित्तवर्षस्य प्रदर्शनप्रतिवेदनं प्रकटितम् । प्रतिवेदने ज्ञायते यत् कम्पनी ७२.५६७ अरब युआन् राजस्वं प्राप्तवती, वर्षे वर्षे १३.३% न्यूनता, वार्षिकहानिः १.६०५ अरब युआन् यावत् अधिका आसीत्, यदा तु गतवर्षस्य तस्मिन् एव काले १०९ मिलियन युआन् आसीत्, सूर्यकला अभवत् २०११ तमे वर्षे सूचीकरणात् परं खुदरा-विक्रयस्य सर्वाधिकं हानिः ।
रिपोर्टिंग् अवधिमध्ये सन आर्ट रिटेल् इत्यनेन २० हाइपरमार्केट् बन्दाः कृताः । २०२४ तमस्य वर्षस्य मार्चमासस्य अन्ते कम्पनीयाः ४७२ हाइपरमार्केट्, ३२ मध्यमाकारस्य सुपरमार्केट्, ३ एम सदस्यभण्डाराः च सन्ति । बृहत्रूपेण भण्डारस्य बन्दीकरणस्य कारणात् सन आर्ट रिटेल् इत्यस्य कर्मचारिणां संख्या अपि महती न्यूनीकृता अस्ति । कम्पनीयाः कर्मचारिणां संख्या २०२३ तमस्य वर्षस्य मार्चमासस्य अन्ते १०७,७८५ तः ८६,२२६ यावत् न्यूनीकृता अस्ति, येन कर्मचारिणां व्ययस्य ५० कोटियुआन्-अधिकं रक्षणं जातम् अस्मिन् वर्षे मार्चमासस्य अन्ते कम्पनीयाः शुद्धनगदं १६.५०४ अरब युआन् आसीत्, यत् गतवर्षस्य समानकालस्य १९.४४९ अरब युआन् इत्यस्य तुलने महती न्यूनता अभवत्
अलीबाबा इत्यस्य आरटी-मार्ट् इत्यस्य अधिग्रहणं कदाचित् चीनस्य ई-वाणिज्य-उद्योगे महत्त्वपूर्णं माइलस्टोन् इति गण्यते स्म । विक्रयात् पूर्वं आरटी-मार्ट् घरेलुव्यापकसुपरमार्केट्-मध्ये अप्रतिम-विशालकायः आसीत्, यस्य अभिलेखः आसीत् यत् १९ वर्षेषु भण्डारं न बन्दं कृतवान् तथापि विगतवर्षे आरटी-मार्ट्-संस्थायाः बृहत्-प्रमाणेन भण्डार-बन्दीकरणस्य अनुभवः अभवत्
इदानीं दृश्यते यत् अलीबाबा-आरटी-मार्ट-योः नूतनाः खुदरा-विकास-रणनीतयः फलं प्राप्तुं असफलाः अभवन् । गतवर्षात् अलीबाबा संस्था संगठनात्मकसमायोजनं, कार्मिकपरिवर्तनं, पूंजीसञ्चालनं इत्यादीनि पक्षेषु प्रायः कदापि न त्यक्तवान्। अस्मिन् वर्षे फेब्रुवरीमासे,त्साई चोंगक्सिनअलीबाबा पारम्परिकखुदराव्यापारात् क्रमेण निवृत्तः भविष्यति इति प्रकाशितम्, परन्तु एतदर्थं निश्चितं समयं गृह्णीयात्, तथा च विशिष्टा कार्यान्वयनप्रक्रिया विपण्यवातावरणे परिवर्तनस्य आधारेण क्रमेण उन्नता भविष्यति।
२०२४ वित्तवर्षस्य प्रथमनवमासेषु अलीबाबा-संस्थायाः गैर-कोर-सम्पत्त्याः विक्रयः १.७ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणां सम्पन्नः अस्ति । सन आर्ट रिटेल् इत्यादिव्यापाराणां सहितं "अन्यसर्व" खण्डस्य कृते वित्तवर्षे २०२४ तमे वर्षे राजस्वं वर्षे वर्षे २% न्यूनीकृत्य १९२.३३१ अरब युआन् यावत् अभवत् अतिप्रमाणस्य संगठनस्य मध्यमप्रदर्शनस्य च कारणेन सन आर्ट रिटेल् निःसंदेहं अलीबाबा इत्यस्य कृते महत् भारं जातम् अस्ति ।
दक्षिणःआरटी-मार्टस्य कृते वर्तमानं समाधानं खुदरा-उद्योगस्य सारं प्रति प्रत्यागमने एव भवितुम् अर्हति । सन आर्ट रिटेल् इत्यस्य अध्यक्षः हुआङ्ग मिंगडुआन् अपि स्पष्टं कृतवान् यत् "राजस्वं वर्धयितुं व्ययस्य न्यूनीकरणं च सर्वोच्चप्राथमिकता अस्ति, तथा च हानिः लाभे परिणमयितुं कम्पनीयाः वर्तमानस्य सर्वोच्चप्राथमिकता अस्ति ग्राहकानाम् कृते प्रत्येकं पैसां पुनः विक्रयणस्य सारं प्रति .
अद्यत्वे आरटी-मार्ट् ई-वाणिज्य-उद्योगे तीव्र-प्रतिस्पर्धायाः कारणेन आनितानां विपण्यसंरचनानां चुनौतीनां सामनां कुर्वन् अस्ति । अन्ततः कस्यापि कम्पनीयाः अधिग्रहणं न भवतु, तस्य विपण्यप्रवृत्तिभिः सह तालमेलं स्थापयित्वा स्वलक्षणैः सह विभेदितविकासमार्गस्य अन्वेषणार्थं प्रयत्नः करणीयः