समाचारं

भवन्तः यथा यथा युद्धं कुर्वन्ति तथा तथा भवन्तः वीरतराः भवन्ति! चाइना ओपन महिला एकल १/८ अन्तिमपक्षः : झाङ्ग शुआई फ्लेचरं २-० इति स्कोरेन पराजयित्वा शीर्ष ८ मध्ये प्रवेशं कृतवान्

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर्-मासस्य १ दिनाङ्के बीजिंग-समये चीन-ओपन-महिला-एकल-क्रीडायाः १/८-अन्तिम-क्रीडायां चीन-देशस्य गोल्डन्-फ्लावर-झाङ्ग-शुआइ-इत्यनेन पोलिश-क्रीडकं फ्लेचर-इत्येतत् २-० इति स्कोरेन पराजय्य शीर्ष-८ मध्ये सफलतया प्रविष्टम् ।एतत् तस्याः करियरस्य तृतीयवारं अपि आसीत् यत् सा चाइना ओपन-महिला-एकल-क्रीडायाः शीर्ष-८ मध्ये प्रवेशं कृतवती ।

द्वितीयसेट् इत्यस्य द्वितीयसेवाक्रीडायां झाङ्गशुआइ इत्ययं टाईपर्यन्तं अनुसृतः, परन्तु सः सेवां निर्वाहयितुम् क्रमशः द्वौ अंकौ प्राप्तवान् । ततः द्वितीयक्रीडायां अन्यं ब्रेक प्वाइण्ट् प्राप्तवान्, भाग्यशालिनः कन्दुकस्य उपरि अवलम्ब्य सेव् भङ्गं कृत्वा अस्थायीरूपेण २-० अग्रतां प्राप्तवान् ।

स्वस्य सर्व्-क्रीडायां झाङ्ग-शुआइ स्वस्य रूपं निरन्तरं निर्वाहयन् शीघ्रमेव ३-० इति स्कोरेन विजयं प्राप्तवान् । प्रतिद्वन्द्वस्य द्वितीयसेवाक्रीडायां झाङ्गशुआइ पुनः एकवारं ब्रेकपॉइण्ट् प्राप्तवान्, द्वितीयं ब्रेक पॉइण्ट् च सफलतया ४-० इति स्कोरेन विजयं प्राप्तवान् ।

ततः अग्रिमे सेवाक्रीडायां झाङ्ग शुआइ प्रतिद्वन्द्विना पराजितः, ततः स्कोरः ४-१ अभवत् ।

षष्ठे क्रीडायां झाङ्ग शुआई ३०-० अग्रतां प्राप्तवान् यदा तस्य प्रतिद्वन्द्वी इक्कां दत्तवान् ५-१ इति स्कोरेन विजयं प्राप्तवान् ।

यस्मिन् क्रीडायां झाङ्गशुआइ इत्यस्य सर्व् इत्यनेन क्रीडां जित्वा, तस्मिन् क्रीडायां झाङ्ग् शुआइ इत्यस्य प्रतिद्वन्द्विना ब्रेक पॉइण्ट् दत्तः, परन्तु सः दृढतया टाई इत्यस्य अनुसरणं कृत्वा मैच पॉइण्ट् प्राप्तवान् ततः पक्षद्वयं गतिरोधेन युद्धं कृतवान्, परस्परं मैच-अङ्कान्, विरामं च रक्षितवान् points इति क्रीडा अन्ततः फ्लेचर इत्यनेन भग्नवती ।

परन्तु प्रतिद्वन्द्वस्य सर्व्-क्रीडायां झाङ्ग-शुआइ-इत्यनेन पुनरागमनस्य स्पर्शः निरन्तरं कृतः, बहुशॉट्-अवरोधस्य अनन्तरं च फ्लेचरः पुनः मैच-बिन्दुं रक्षितुं अवसरं गृहीतवान् झाङ्ग शुआइ पुनः एकवारं मैच-बिन्दुः प्राप्तवान्, अस्मिन् समये सः ६-२ इति सेट् जित्वा २-० इति महता स्कोरेन क्वार्टर्-फायनल्-क्रीडायां प्रविष्टवान्!

अग्रिमे दौरस्य झाङ्ग शुआइ इत्यस्य प्रतिद्वन्द्वी स्पेनदेशस्य प्रसिद्धः खिलाडी १५ क्रमाङ्कस्य बीजः बाडोसा च भविष्यति।