2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य १ दिनाङ्के बीजिंग-समये २०२४ तमे वर्षे चीन-टेनिस् ओपन-क्रीडायां महिलानां एकल-क्रीडायाः १/८ अन्तिम-क्रीडायां झाङ्ग-शुआइ-इत्यनेन फ्लेचर-इत्येतत् २-० इति स्कोरेन पराजय्य शीर्ष-८ स्थानं प्राप्तम् ।क्रीडाद्वये स्कोरः आसीत् : ६-४, ६-२. झाङ्ग शुआइ इत्यनेन फ्लेचर इत्यस्य पराजयानन्तरं सः स्वस्य करियरस्य तृतीयवारं चाइना ओपन-क्रीडायाः क्वार्टर्-फाइनल्-क्रीडायां प्रवेशस्य अभिलेखं सम्पन्नवान् झांग शुआइ।
अस्य शीर्ष-८-क्रीडायाः पूर्वं जापानस्य शीर्ष-भगिनी नाओमी ओसाका-इत्यनेन झाङ्ग-शुआइ-क्रीडायाः प्रशंसा कृता - सा एव खिलाडी अस्ति, या टेनिस्-क्रीडायाः विशुद्धतया प्रेम्णा वर्तते इति मम विश्वासः नास्ति यत् सा एतादृशेषु प्रतिकूलेषु स्थातुं शक्नोति, भवान् अवश्यमेव जानाति यत् सा एकदा क्रमशः पराजयं प्राप्नोत्। इदं टेनिसक्रीडकानां कृते एकप्रकारस्य परीक्षणं दुःखं च अस्ति यत् भवन्तः टेनिसक्रीडां यथार्थतया प्रेम्णा पश्यन्ति वा इति। यदा अहं व्यावसायिकमण्डले प्रविष्टवान् तदा आरभ्य झाङ्ग शुआइ मम प्रति अतीव दयालुः सौम्यः च अस्ति ।
झाङ्ग शुआइ विश्वे ५९५ स्थाने अस्ति, यदा तु फ्लेचरः विश्वे ३१ स्थाने अस्ति (अस्मिन् वर्षे चाइना ओपन इत्यस्मिन् २३ तमे बीजः, झाङ्ग शुआइ कस्य अपि पराजयः न भवतु, सः व्यथितः भविष्यति। विश्वस्य ३१ क्रमाङ्कस्य क्रीडकस्य विरुद्धं अस्मिन् क्रीडने झाङ्ग शुआइ इत्यस्य प्रदर्शनं उत्तमम् अस्ति, प्रथमसेट् मध्ये सः शीघ्रमेव ३-१ अग्रतां प्राप्तवान् ।
पञ्चमः क्रीडा झाङ्ग शुआइ इत्यस्य सर्विंग्-राउण्ड् आसीत्, परन्तु फ्लेचरः सर्व्-भङ्गस्य रहस्यं प्राप्तवान् इव आसीत् to save break points and saved 4. अन्ततः ब्रेक बिन्दुः फ्लेचरेन ३-२ इति स्कोरेन भग्नः अभवत् ।
षष्ठे क्रीडायां फ्लेचरः सहजतया सर्व्-अङ्कं कृत्वा ३-३ इति स्कोरं बद्धवान् .नेट्, झाङ्ग शुआइ ४-३ अग्रतां प्राप्तवान् ।
अष्टमे क्रीडने फ्लेचरस्य सर्विंग्-परिक्रमे झाङ्ग-शुआइ ३०-४० इति क्रमेण आसीत्, परन्तु फ्लेचरः अद्यापि ४-४ इति क्रमेण सर्व्स् धारयितुं समर्थः अभवत् । नवमे क्रीडायां झाङ्ग शुआइ शीघ्रमेव ५-४ इति स्कोरेन विजयं प्राप्य अग्रतां प्राप्तवान् ।
द्वितीयसेट्-आदौ झाङ्ग-शुआइ-इत्येतत् उत्तम-प्रतियोगित-रूपेण आसीत्, ततः सा द्वितीय-सर्व-परिक्रमे अपि जित्वा सर्व्-परिक्रमे सफलतया अभवत्, येन ४-०-प्रारम्भः अभवत् । पञ्चमे क्रीडने फ्लेचरः अन्ततः विजयं प्राप्य १-४ इति स्कोरेन बद्धः अभवत् ।
षष्ठे क्रीडायां फ्लेचरस्य सर्विंग्-राउण्ड्-मध्ये झाङ्ग-शुआइ पुनः अप्रत्याशितरूपेण सर्व्-भङ्गं कृत्वा सप्तमे क्रीडायां झाङ्ग-शुआइ-इत्यस्य सर्विंग्-राउण्ड्-मध्ये न्यूनता अभवत् इव आसीत् झाङ्ग शुआई ३०-३० इति स्कोरेन विजयं प्राप्तुं ब्रेकिंग् कर्तुम् इच्छति स्म, झाङ्ग शुआइ ४०-३० इति स्कोरेन अग्रे गतः तथा च प्रेक्षकाः ब्रेक प्वाइण्ट् जित्वा झाङ्ग शुआइ ६-२ इति स्कोरेन विजयं प्राप्तवन्तः।