समाचारं

चाइना ओपन-क्रीडायाः शीर्ष-८ मध्ये द्वौ आसनौ निर्धारितौ! झाङ्ग शुआइ प्रचारं कृत्वा १३ लक्षं धनं संग्रहितवान्, प्रियः च अण्डानि दत्त्वा समाप्तः

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर्-मासस्य प्रथमे दिने चीन-टेनिस्-ओपन-क्रीडायां महिलानां एकल-क्रीडायाः चतुर्थः दौरः आरब्धः, ततः सः चीन-गोल्डन्-फ्लावर-क्लबस्य झाङ्ग-शुआइ-इत्येतत् सीधा-सेट्-मध्ये पराजितवान् क्रीडा इति संक्षिप्तं वर्णनम् ।

उद्घाटनपरिक्रमे झाङ्ग शुआइ इत्यस्य सर्व् इत्यनेन पङ्क्तिबद्धरूपेण चत्वारि अंकाः पातिताः, तस्य राज्यसमायोजनं च उत्तमम् आसीत्, तस्य स्पर्शः अपि अत्यन्तं मृदुः आसीत् । फ्लेचरः किञ्चित् मन्दः आसीत्, द्वितीयक्रीडायां विरामबिन्दुं रक्षित्वा अनुग्रहं प्रत्यागत्य । तौ अद्यापि सन्तुलितस्थितौ आस्ताम्, यथा यथा ते उत्तमाः भवन्ति स्म तथा तथा सङ्घर्षः अधिकाधिकं तीव्रः जातः तथा च दशमे क्रीडायां झाङ्ग शुआइ ०-४० पृष्ठतः पतिता तथा अंकानाम् अनुसरणं कुर्वन् प्रथमे सेट् मध्ये पुनः भग्नः अभवत् ।

पक्षान्तरणस्य अनन्तरं फ्लेचरः पुनः कष्टस्य सामनां कृतवान् सेवायां, पुनरागमनस्य च कडिषु सः प्रथमं भग्नः अभवत्, ततः पश्चात्तापं कृतवान् । अपरपक्षे झाङ्ग शुआई उष्णतां अनुभवति स्म, तस्याः प्रतिद्वन्द्विनं किमपि अवसरं न दत्त्वा पुनः ६-२ इति स्कोरेन विजयं प्राप्तवती, अन्ततः तस्याः बोनसः १८४,००० अमेरिकी-डॉलर् (प्रायः १३ लक्षं) यावत् अभवत् युआन)। एकल-क्रीडायां २४-क्रीडा-हारस्य अभिलेख-निर्धारणात् आरभ्य चाइना-ओपन-क्रीडायां चतुर्-क्रीडा-विजयस्य क्रमः यावत्, ३५ वर्षीयायाः दिग्गजायाः झाङ्ग-शुआइ-इत्यस्याः कृते एषा सुलभा यात्रा न अभवत्, अहं तस्याः निरन्तरं उत्तमं लेखनं कर्तुं प्रतीक्षामि परिणामाः।

द्वितीयश्रेणीयाः अमेरिकनक्रीडकः पेगुला ०-२ इति स्कोरेन पराजितः अभवत् द्वितीयः समुच्चयः। सम्पूर्णे क्रीडने बडोसा अनिवारणीयः इति अनुभूतवान् यद्यपि प्रथम-सेवा-सफलतायाः दरः ८५% यावत् अधिकः आसीत्, तथा च ब्रेक-बिन्दु-सफलतायाः दरः १००% आसीत् सः प्रत्येकं बोर्ड् मध्ये स्कोरं कर्तुं शक्नोति स्म। अपरं तु पेगुला एतादृशी परिस्थितौ असहायः इव आसीत्, तस्य मानसिकता च प्रायः पतिता, अन्ते एव सः निर्मूलितः भवितुम् अर्हति स्म ।