समाचारं

टेस्ला-भागधारकाः मस्क-इत्यस्य विरुद्धं एफएसडी-क्षमतायाः, विकास-प्रगतेः च अतिशयोक्तिं कृत्वा मुकदमान् कृतवन्तः, परन्तु न्यायाधीशः तत् खारिजं कृतवान्

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अक्टोबर्-मासस्य प्रथमे दिनाङ्के ज्ञापितं यत् अमेरिकी-जिल्लान्यायालयस्य न्यायाधीशेन टेस्ला-विरुद्धं मुकदमाः ३० सितम्बर्-दिनाङ्के स्थानीयसमये खारिजः कृतः । मुकदमे टेस्ला तथा मुख्यकार्यकारी एलान मस्क इत्येतयोः उपरि आरोपः अस्ति यत् ते पूर्णतया स्वचालन (fsd) प्रौद्योगिक्याः क्षमतां विकासप्रगतिं च अतिशयोक्तिं कृत्वा शेयरमूल्यं वर्धयन्ति।

ये भागधारकाः मुकदमान् दाखिलवन्तः तेषां दावानुसारं कम्पनी मस्कः च एफएसडी-प्रौद्योगिक्याः विषये निवेशकान् भ्रमितवन्तौ । ते विशेषतया मस्कस्य सार्वजनिकवक्तव्यस्य उल्लेखं कृतवन्तः यत् "२०२० तमवर्षपर्यन्तं चालकाः कारमध्ये निद्रां कर्तुं शक्नुवन्ति" इति उदाहरणरूपेण, एतत् विशिष्टं भ्रामकं प्रचारं इति मन्यन्ते

वादी दावान् अकरोत् यत् मस्कः टेस्ला-समूहस्य मूल्यं वर्धयितुं एतानि टिप्पण्यानि कृतवान् यदा स्टॉकस्य मूल्यं उच्छ्रितम् अभवत् तदा मस्कः ३९ अरब अमेरिकी-डॉलर् मूल्यस्य भागं विक्रीतवान् (it home note: वर्तमानकाले प्रायः २७३.४१६ अरब युआन्)।

परन्तु न्यायालयेन वादीनां तर्कस्य समर्थनं न कृतम् । न्यायाधीशः आरासेली मार्टिनेज्-ओल्गुइन् इत्यनेन स्वस्य निर्णये अवलोकितं यत् केचन कथिताः अतिशयोक्तिः भविष्यस्य योजनाभिः सह सम्बद्धाः सन्ति, अन्ये भागाः तु अनिवार्यतया मिथ्या न सन्ति तदतिरिक्तं वादी पर्याप्तं प्रमाणं न दत्तवान् यत् मस्कः एतानि वचनानि कृत्वा वचनानि मिथ्या इति जानाति स्म

टेस्ला स्वायत्तवाहनचालनस्य क्षेत्रे सकारात्मकगतिम् अस्थापयत्, परन्तु तस्य अति आशावादी समयसूची बहिः जगतः अपि प्रश्नान् उत्थापितवान् वर्षेषु टेस्ला इत्यनेन अल्पकालीनरूपेण पूर्णस्वचालनं प्राप्तुं बहुवारं प्रतिज्ञा कृता, परन्तु एतत् लक्ष्यं अद्यापि न प्राप्तम् । परन्तु अक्टोबर्-मासस्य १० दिनाङ्के प्रदर्शितं रोबोटाक्सी-मञ्चं टेस्ला-संस्थायाः कृते पूर्णतया चालकरहित-वाहनचालनस्य दिशि गन्तुं महत्त्वपूर्णं सोपानम् इति गण्यते