2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
it house news इत्यनेन अक्टोबर्-मासस्य प्रथमे दिने प्रौद्योगिकी-माध्यमेन neowin इत्यनेन अद्य (अक्टोबर्-मासस्य प्रथमे दिने) एकं ब्लॉग्-पोस्ट् प्रकाशितम्, यत्र ublock origin lite-विस्तारस्य विकासकः raymond hill इत्यस्य mozilla-समीक्षादलेन सह दुःखदः संचारः अभवत् इति समाचारः कृतःfirefox add-on store संस्करणं निष्कासयितुं निर्णयः कृतः ।
ublock उत्पत्ति लाइट परिचय
ublock origin lite (संक्षेपेण ubol) इति अनुमति-रहितं सामग्री-अवरोध-उपकरणम् अस्ति, यस्य उपयोगः मुख्यतया विज्ञापनं, ट्रैकर, खनन-स्क्रिप्ट् इत्यादीनां जाल-सामग्री-अवरुद्ध्यर्थं भवति । अस्य संस्थापनप्रक्रिया सरलं भवति तथा च उपयोक्तारः संस्थापनस्य अनन्तरं तत्क्षणमेव परिरक्षणप्रभावस्य आनन्दं लब्धुं शक्नुवन्ति ।
lite संस्करणं manifest v3 इत्यस्य आधारेण विस्तारः अस्ति तथा च प्रोसेसर, मेमोरी इत्यादिषु संसाधनेषु हल्कं अधिकं च कुशलं भारं भवति ।
विवाद
अस्मिन् वर्षे सेप्टेम्बरमासस्य एषा घटना अस्ति, यदा मोजिल्ला इत्यनेन ublock origin lite इति विस्तारस्य सर्वाणि संस्करणानि ध्वजाङ्कितानि, यत् एतेन firefox add-on store नीतयः उल्लङ्घिताः इति
मोजिल्ला समीक्षकाः मन्यन्ते यत् ublock origin lite विस्तारः उपयोक्तृदत्तांशं संग्रहयति तथा च संपीडितः, संयोजितः, अन्यः वा यन्त्रजनितः कोडः अस्ति ।
विकासकः रेमण्ड् हिल् इत्यनेन शिकायतां यत् जावास्क्रिप्ट्-सङ्केतस्य किञ्चित् ज्ञानं यस्य कस्यचित् कृते मोजिल्ला-प्रश्नाः निरर्थकाः इति अवगन्तुं केवलं कतिपयानि सेकेण्ड्-मात्राणि यावत् समयः भवति
रेमण्ड् हिल् इत्यनेन भण्डारात् विस्तारं निष्कास्य स्वयमेव आतिथ्यं कृतं संस्करणं प्रति स्थानान्तरयितुं निर्णयः कृतः । अस्य अर्थः अस्ति यत् ये firefox इत्यत्र ublock origin lite इत्यस्य उपयोगं निरन्तरं कर्तुम् इच्छन्ति तेषां आवश्यकता भविष्यति ।
इदानीं बन्दे github पोस्ट् मध्ये अन्तिमः सन्देशः mozilla इत्यस्मात् ईमेल दर्शयति, यस्मिन् mozilla त्रुटिं स्वीकुर्वति, परन्तु hill इत्यनेन firefox add-on store इत्यस्य सूचीं न कर्तुं निर्णयः कृतः it home द्वारा प्रकाशनसमये ublock origin विस्तारः अद्यापि सूचीकृतः अस्ति, परन्तु ublock origin lite विस्तारः न प्राप्तः ।