समाचारं

प्रक्षेपणस्य प्रथमवर्षे चङ्गन् कियुआन् इत्यनेन सितम्बरमासे ११,६१५ नवीनकाराः वितरिताः

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अक्टोबर्-मासस्य प्रथमे दिने ज्ञापितं यत् चाङ्गन् कियुआन् इत्यनेन अद्य घोषितं यत् सः सितम्बरमासे ११,६१५ नूतनानि काराः वितरितवान् इति। तुलनायै अगस्तमासे चङ्गन् कियुआन् इत्यनेन १२,८२३ नवीनकाराः वितरिताः, सितम्बरमासे मासे मासे ९.४२% न्यूनता अभवत् ।

आईटी हाउस् इत्यनेन अवलोकितं यत् चङ्गन् कियुआन् ब्राण्ड् अगस्त २०२३ तमे वर्षे विमोचितः ।अस्य प्रथमं मॉडल् ए०७ इति २०२३ तमस्य वर्षस्य सितम्बरमासस्य २६ दिनाङ्के प्रक्षेपणं कृतम्, यस्य आरम्भमूल्यं १५५,९०० आसीत्, अक्टोबर् ३० दिनाङ्के वितरणं आरब्धम् चङ्गन् ऑटोमोबाइल इत्यनेन तस्मिन् समये प्रकटितं यत् सः त्रीणि प्रमुखाणि नवीन ऊर्जा बुद्धिमान् ब्राण्ड्-निर्माणं करिष्यति : चङ्गन् कियुआन्, डीप् ब्लू ऑटोमोबाइल्, अविटा च ।

चङ्गन् ऑटोमोबाइलस्य योजनानुसारं चङ्गन् कियुआन् इत्यत्र ए श्रृङ्खला, क्यू श्रृङ्खला, डिजिटलनवीनकारस्य उत्पादानाम् ई० श्रृङ्खला च समाविष्टाः भविष्यन्ति । २०२५ तमे वर्षे चङ्गन् कियुआन् विश्वे १० नवीनाः डिजिटल्-रूपेण विकसिताः काराः अपि प्रक्षेपयिष्यति, तस्मिन् एव काले ६ डीप् ब्लू मॉडल्, ४ अविटा मॉडल् च प्रक्षेपणं करिष्यति, यत्र कुलम् २० तः अधिकाः उत्पादाः सन्ति २०२३ तमे वर्षे चङ्गन् कियुआन् क्रमशः चङ्गन् कियुआन् ए०५, ए०६, ए०७, क्यू०५ उत्पादान् विमोचयिष्यति ।

सम्प्रति, changan qiyuan a07 sedan इत्यस्य नूतनं सच्चा सुगन्धसंस्करणं पूर्वादेशाय उद्घाटितम् अस्ति विस्तारिता श्रेणी, शुद्धविद्युत् द्वयशक्तिः संस्करणं अस्मिन् वर्षे अक्टोबर् मासे आधिकारिकतया प्रक्षेपणं भविष्यति तथा च मूल्यं घोषितं भविष्यति।

it house इत्यनेन सितम्बर २०२४ तमस्य वर्षस्य प्रकाशितस्य वाहनविक्रयस्य/वितरणस्य आँकडानां सारांशः निम्नलिखितरूपेण कृतः अस्ति ।

ली ऑटो : सितम्बरमासे ५३,७०९ नवीनकाराः वितरिताः, वर्षे वर्षे ४८.९% वृद्धिः अभवत् ।

लीपमोटरः - सितम्बरमासे ३३,७६७ नवीनकाराः वितरिताः, वर्षे वर्षे ११३.७% वृद्धिः अभवत् ।

डीप् ब्लू मोटर्स् : सितम्बरमासे २२,७०९ नवीनकाराः वितरिताः, वर्षे वर्षे ३०.७४% वृद्धिः अभवत् ।

xpeng motors: सितम्बरमासे २१,३५२ नवीनकाराः वितरिताः, वर्षे वर्षे ३९% वृद्धिः अभवत् ।

जिक्रिप्टन मोटर्स् : सितम्बरमासे २१,३३३ नवीनकाराः वितरिताः, वर्षे वर्षे ७७% वृद्धिः अभवत् ।

baic bjev: सितम्बरमासे १५,७८१ नवीनकाराः विक्रीताः

चङ्गन् कियुआन् : सितम्बरमासे ११,६१५ नवीनकाराः वितरिताः

lantu automobile: सितम्बरमासे १०,००१ नवीनकाराः वितरिताः, वर्षे वर्षे ९९.६२% वृद्धिः अभवत् ।

झीजी ऑटो : सितम्बरमासे ४,५१६ नवीनकारानाम् विक्रयः, वर्षे वर्षे १५०% अधिकः

जियुए ऑटोमोबाइलः - सितम्बरमासे २,६०५ नवीनकाराः वितरिताः, मासे मासे २३% वृद्धिः