समाचारं

सितम्बरमासे वैश्विकब्राउजरयुद्धम् : क्रोम प्रथमस्थाने, सफारी द्वितीयस्थाने, एज तृतीयस्थाने च

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house news इति अक्टोबर् १ दिनाङ्के मार्केट् रिसर्च संस्थायाः statcounter इत्यनेन प्रकाशितस्य नवीनतमस्य प्रतिवेदनस्य अनुसारं २०२४ तमस्य वर्षस्य सितम्बरमासे गूगल क्रोम ब्राउजर् ६५.७२% मार्केट् भागेन प्रथमस्थानं प्राप्तवान्, एप्पल् सफारी ब्राउजर् १८.२२% इत्यनेन सह द्वितीयस्थानं प्राप्तवान् ५.३१% तृतीयस्थानं प्राप्तवान् ।

it house इत्यनेन अवलोकितं यत् ब्राउजर् मार्केट् इत्यस्य समग्रभागे बहु परिवर्तनं न जातम्।

सर्वेषु मञ्चेषु : १.

क्रोम इत्यस्य वैश्विकभागः ६५.७२% इति सितम्बरमासे प्रथमस्थानं प्राप्तम्, यत् पूर्वमासस्य (६५.२%) अपेक्षया ०.५२ प्रतिशताङ्कस्य वृद्धिः अस्ति ।

सफारी सेप्टेम्बरमासे द्वितीयस्थानं प्राप्तवान् यत्र वैश्विकभागः १८.२२% आसीत्, यत् पूर्वमासात् (१८.५७%) ०.३५ प्रतिशताङ्कं न्यूनम् अस्ति ।

एजः सितम्बरमासे ५.३१% वैश्विकभागेन तृतीयस्थानं प्राप्तवान्, यत् पूर्वमासस्य (५.२४%) अपेक्षया ०.०७ प्रतिशताङ्कस्य वृद्धिः अस्ति ।

फायरफॉक्सः सितम्बरमासे २.७१% वैश्विकभागेन चतुर्थस्थानं प्राप्तवान्, यत् पूर्वमासात् (२.७४%) ०.०३ प्रतिशताङ्कं न्यूनम् ।

सैमसंग ब्राउजर्, ओपेरा, यूसी ब्राउजर् इत्यादयः अवशिष्टं विपण्यभागं साझां कुर्वन्ति ।

डेस्कटॉप् मञ्चेषु : १.

क्रोम इत्यस्य वैश्विकभागः ६४.८७% इति सितम्बरमासे प्रथमस्थानं प्राप्तम्, यत् पूर्वमासात् (६५.५४%) ०.६७ प्रतिशताङ्कं न्यूनम् ।

एजः सेप्टेम्बरमासे द्वितीयस्थानं प्राप्तवान् यत्र वैश्विकभागः १३.७८% आसीत्, गतमासस्य (१३.७८%) समानः ।

सफारी सेप्टेम्बरमासे ९.२२% वैश्विकभागेन तृतीयस्थानं प्राप्तवान्, यत् पूर्वमासात् (९.४%) ०.१८ प्रतिशताङ्कं न्यूनम् ।

सितम्बरमासे ६.५६% वैश्विकभागेन सह फायरफॉक्सः चतुर्थस्थानं प्राप्तवान्, यत् पूर्वमासात् (६.६५%) ०.०९ प्रतिशताङ्कं न्यूनीकृतम् ।

opera इत्यादयः ब्राउजर्-संस्थाः अवशिष्टं विपण्यभागं उत्कीर्णयन्ति

चलमञ्चेषु (टैब्लेट् सहितम्) : १.

क्रोम इत्यस्य वैश्विकभागः ६६.२६% इति सितम्बरमासे प्रथमस्थानं प्राप्तम्, यत् पूर्वमासस्य (६५.६%) अपेक्षया ०.६६ प्रतिशताङ्कस्य वृद्धिः अस्ति ।

सफारी सेप्टेम्बरमासे द्वितीयस्थानं प्राप्तवान् यत्र वैश्विकभागः २३.३७% आसीत्, यत् पूर्वमासात् (२३.६७%) ०.३ प्रतिशताङ्कं न्यूनम् ।

सैमसंग ब्राउजर् सितम्बरमासे तृतीयस्थानं प्राप्तवान् यत्र वैश्विकभागः ३.७७% आसीत्, यत् पूर्वमासस्य अपेक्षया ०.२२ प्रतिशताङ्कं न्यूनम् (३.९९%) ।

सितम्बरमासे १.९% वैश्विकभागेन सह ओपेरा चतुर्थस्थानं प्राप्तवान्, पूर्वमासात् (२%) ०.१ प्रतिशताङ्केन न्यूनः ।

यूसी ब्राउजर् इत्यादिभिः अवशिष्टं विपण्यभागं विभक्तम्