समाचारं

विदेशतः चीनदेशं दृष्ट्वा"चीनदेशेन विश्वप्रसिद्धानि उपलब्धयः प्राप्ताः" - क्रोएशियादेशस्य पूर्वउपप्रधानमन्त्री सिमोनिकेन सह साक्षात्कारः

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, ज़ाग्रेब, अक्टूबर १शीर्षकम् : “चीनदेशेन विश्वप्रसिद्धानि उपलब्धयः प्राप्ताः” - क्रोएशियादेशस्य पूर्वउपप्रधानमन्त्री सिमोनिकेन सह साक्षात्कारः
सिन्हुआ न्यूज एजेन्सी संवाददाता ली ज़ुएजुन्
क्रोएशियादेशस्य पूर्वउपप्रधानमन्त्री अन्टे सिमोनिकः अद्यैव सिन्हुआ न्यूज एजेन्सी इत्यस्य संवाददात्रेण सह लिखितसाक्षात्कारे अवदत् यत्, "चीनगणराज्ये स्थापनायाः ७५ वर्षेषु पृथिवीकम्पनं परिवर्तनं जातम्, विश्वप्रसिद्धानि उपलब्धयः च प्राप्तानि।" .
सिमोनिकः अवदत् यत् चीनदेशः अद्यत्वे दरिद्रस्य पश्चात्तापस्य च देशात् विश्वस्य द्वितीयबृहत्तम अर्थव्यवस्थायां विकसितः अस्ति। चीनदेशस्य विशालः घरेलुविपण्यः अस्ति तथा च तस्य उद्यमाः तीव्रगत्या विकसिताः सन्ति; अधुना चीनदेशेन चीनशैल्या आधुनिकीकरणद्वारा एकस्य शक्तिशालिनः देशस्य निर्माणस्य, राष्ट्रियकायाकल्पस्य महत्कारणस्य च प्रचारार्थं खाचित्रं निर्मितम् अस्ति।
सिमोनिकः अवदत् यत् अद्यतनजगति वित्तं, सुरक्षा, हरितऊर्जा, तैलं, इस्पातं च इत्यादिभ्यः महत्त्वपूर्णेभ्यः विषयेभ्यः आरभ्य आतङ्कवादविरोधी जलवायुपरिवर्तनम् इत्यादीनां वैश्विकचुनौत्यं यावत् "चीनविना तेषु कस्यापि समाधानं कर्तुं न शक्यते" इति
सिमोनिकस्य चीनीयनाम सिमा आन् अस्ति सः एकदा चीनदेशे क्रोएशियादेशस्य राजदूतरूपेण कार्यं कृतवान्, २०१७ तमे वर्षे चीनसर्वकारस्य मैत्रीपुरस्कारेण पुरस्कृतः च । सः चीनीयसंस्कृतेः दीर्घकालं यावत् अध्ययनं कृतवान् अस्ति तथा च लाओजी, कन्फ्यूशियस इत्यादीनां चीनीयऋषिणां विचारेषु अद्वितीयदृष्टिकोणः अस्ति सः क्रोएशिया-चीनमैत्रीसङ्घस्य (रिजेका) अध्यक्षत्वेन दीर्घकालं यावत् कार्यं कृतवान्
सिमोनिकः चीनदेशस्य मानवजातेः साझीकृतभविष्ययुक्तस्य समुदायस्य निर्माणस्य अवधारणायाः विषये बहु उक्तवान् । सः अवदत् यत् मानवजातेः साझीकृतभविष्ययुक्तस्य समुदायस्य निर्माणस्य अवधारणा चीनस्य दीर्घकालीन-इतिहासस्य सभ्यतायां च मूलभूता अस्ति, तथा च चीनीय-समाधानं चीनीय-बुद्धिः च अस्ति, या उत्तम-निष्पक्ष-विश्वस्य निर्माणे योगदानं ददाति |. मानवजातेः साझीकृतभविष्ययुक्तस्य समुदायस्य निर्माणस्य अवधारणा बहुपक्षीयतायाः, निष्पक्षशासनस्य, वैश्विकसहकार्यस्य, विकासस्य च उपरि बलं ददाति । अस्य महत्त्वं महत् अस्ति, अन्तर्राष्ट्रीयसमुदायेन च बहुधा स्वीकृतम् अस्ति ।
सिमोनिकस्य मतं यत् "बेल्ट् एण्ड् रोड्" इति उपक्रमस्य संयुक्तनिर्माणं मानवजातेः कृते साझाभविष्ययुक्तस्य समुदायस्य निर्माणस्य अवधारणायाः ठोसः अभ्यासः अस्ति सः अवदत् यत् क्रोएशियादेशस्य पेल्जेशाक् सेतुः, सेन्ज् पवनविद्युत्परियोजना च "बेल्ट् एण्ड् रोड्" इत्यस्य संयुक्तरूपेण निर्माणे द्वयोः देशयोः सहकार्यस्य उदाहरणानि इति गणयितुं शक्यते। पेल्जेशाक् सेतुः न केवलं दक्षिणक्रोएशियादेशे पर्यटनस्य, परिवहनस्य, रसद-उद्योगस्य च विकासं महतीं प्रवर्धयति, अपितु देशस्य उत्तर-दक्षिणयोः संयोजनाय क्रोएशिया-जनानाम् दीर्घकालीन-इच्छाम् अपि साकारयति सेनी पवनशक्तिपरियोजना पर्यावरणसंरक्षणस्य हरितऊर्जायाः च क्षेत्रेषु द्वयोः देशयोः सहकार्यस्य महती प्रगतिः अस्ति ।
स्रोतः - सिन्हुआनेट्
प्रतिवेदन/प्रतिक्रिया