संयुक्तराष्ट्रसङ्घः : लेबनान-इजरायलयोः मध्ये तीव्रः गोलीकाण्डस्य आदानप्रदानं जातम्, शान्तिसेनाः गस्तं कर्तुं असमर्थाः
2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सन्दर्भसमाचारसंजालेन अक्टोबर् १ दिनाङ्के समाचारः कृतःएजेन्स फ्रान्स्-प्रेस् इत्यस्य ३० सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं संयुक्तराष्ट्रसङ्घस्य महासचिवस्य प्रवक्ता ३० दिनाङ्के अवदत् यत् वर्धमानस्य तीव्रयुद्धस्य कारणात् लेबनानदेशे नियोजिताः दशसहस्राणि संयुक्तराष्ट्रसङ्घस्य शान्तिसेनाः पुनः न शक्नुवन्ति गस्तं कर्तुं ।
प्रतिवेदनानुसारं महासचिवस्य प्रवक्ता स्टीफन् दुजारिक् अवदत् यत् – “लेबनानदेशे अस्माकं नीलहेलमेटाः केवलं स्वस्य उत्तरदायित्वस्य मिशनक्षेत्रस्य अन्तः एव तिष्ठितुं शक्नुवन्ति, तथा च भयंकरं युद्धं तेषां यात्रां कर्तुं स्वमिशनं च सम्पन्नं कर्तुं न शक्नोति due to the exchange of fire it’s relatively dense and ते बहिः गत्वा गस्तं कर्तुं न शक्नुवन्ति” इति ।
प्रतिवेदने एतदपि उक्तं यत् यदा पृष्टं यत् यदि पुनः स्थितिः दुर्गता भवति तर्हि सः ब्लू हेल्मेट्-इत्येतत् निवृत्तं करिष्यति वा इति तदा दुजारिक् "एतस्य विषये विचारं कर्तुं" न अस्वीकृतवान्, परन्तु आवश्यकतानुसारं "आकस्मिकयोजनाः" भविष्यन्ति इति सः अवदत्
सः अवदत् यत् - "वयं सर्वदा परिस्थितेः विकासे ध्यानं दद्मः तस्मिन् एव काले सः अपि अवदत् यत् शान्तिसेनायाः केचन नागरिकाः उत्तरे लेबनानदेशं प्रति निर्गताः सन्ति।
प्रतिवेदने उल्लेखितम् यत् लेबनानदेशे १०,००० तः अधिकाः जनाः सन्ति इति संयुक्तराष्ट्रसङ्घस्य शान्तिसेना १९७८ तमे वर्षात् दक्षिणे लेबनानदेशे स्थिता अस्ति यत् लेबनान-इजरायल-सीमायां बफर-क्षेत्रं स्थापयितुं शक्नोति २००६ तमे वर्षे हिज्बुल-इजरायल-योः मध्ये ३३ दिवसीयः संघर्षः प्रारब्धः ततः शान्तिसेना सुदृढा अभवत् । संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः प्रस्तावस्य १७०१ इत्यस्य कार्यान्वयनस्य निरीक्षणस्य मुख्यतया अस्य बलस्य दायित्वम् अस्ति । (लु लोङ्गजुन् इत्यनेन संकलितः) २.