विदेशीयमाध्यमाः : इजरायलसैन्यः लेबनानदेशे संक्षिप्तप्रहारानन्तरं बृहत्प्रमाणेन कार्याणि आरभ्यत इति योजनां करोति
2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सन्दर्भसमाचारसंजालेन अक्टोबर् १ दिनाङ्के समाचारः कृतःसिङ्गापुरस्य "lianhe zaobao" इति जालपुटे अक्टोबर्-मासस्य प्रथमदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं लेबनान-राजधानी-बेरुट्-नगरे प्रथमदिनाङ्कस्य प्रातःकाले विशालः विस्फोटः श्रुतः, बेरुत-नगरस्य दक्षिण-उपनगरे च घनः धूमः उत्पन्नः ३० सेप्टेम्बर्-मासस्य सायंकाले इजरायल्-रक्षासेनाभिः अधुना एव उत्तर-इजरायल-लेबनान-योः सीमाक्षेत्रे सैन्यप्रतिबन्धितक्षेत्रस्य स्थापनायाः घोषणा कृता
समाचारानुसारं इजरायलस्य प्रधानमन्त्रिकार्यालयेन ३० सितम्बर्-दिनाङ्के सायं वक्तव्यं प्रकाशितं यत् सुरक्षामन्त्रिमण्डलेन तस्मिन् दिने लेबनानदेशे इजरायलसेनायाः “अनन्तरं कार्याणि” अनुमोदितानि इति प्रायः २० वर्षेभ्यः परं प्रथमवारं इजरायल्-देशेन दक्षिण-लेबनान-देशे स्थल-कार्यक्रमः आरब्धः भविष्यति ।
लेबनानदेशस्य इजरायलस्य च बहुविधमाध्यमानां समाचारानुसारं इजरायलसैन्येन तस्मिन् दिने दक्षिणलेबनानदेशे "सीमित" स्थलकार्यक्रमाः आरब्धाः ।
इजरायलसेना ३० तमे दिनाङ्के सायं वक्तव्यं प्रकाशितवती यत् लेबनानदेशस्य सीमायां मेतुरा इत्यादिषु स्थानेषु सैन्यप्रतिबन्धितक्षेत्राणि स्थापितानि इति।
लेबनानसीमायां "कार्यक्रमं" कुर्वन्तः इजरायलसैनिकाः "लक्ष्यं" कुर्वन्ति इति लेबनानदेशस्य हिजबुल-सङ्घः अवदत् ।
प्रतिवेदने एतदपि उक्तं यत् इजरायलस्य बहुविधसैन्यराजनैतिकाधिकारिणां तथा च एकस्य वरिष्ठस्य पाश्चात्यस्य अधिकारिणः मते इजरायलस्य कमाण्डोः सम्भाव्यबृहत्तरपरिमाणस्य स्थलकार्यक्रमस्य सज्जतायै अन्तिमेषु दिनेषु लेबनानदेशे संक्षेपेण आक्रमणं कृतवन्तः।
इजरायल-पाश्चात्य-अधिकारिणः वदन्ति यत् वर्तमानं लघु-परिमाणं कार्यं सीमासमीपे हिजबुल-स्थानेषु गुप्तचर-सङ्ग्रहणं कृत्वा वायुतः वा भूमौ वा आक्रमणानां कृते हिजबुल-सुरङ्गानाम् सैन्य-अन्तर्गत-संरचनानां च पहिचानं कर्तुं केन्द्रितम् अस्ति। चर्चाः संवेदनशीलसैन्यसूचनाः आसन् इति कारणेन अधिकारिणः नाम न प्रकाशयितुं शर्तेन उक्तवन्तः।
इजरायलसैन्यः एतेषु प्रतिवेदनेषु किमपि वक्तुं अनागतवान् ।
प्रतिवेदने उक्तं यत् अमेरिकादेशेन इजरायल्-देशः लेबनान-देशं प्रविष्टुं सज्जः इति बहवः संकेताः दृष्टाः, केचन अमेरिकन-अधिकारिणः मन्यन्ते यत् इजरायल्-देशेन बृहत्-प्रमाणेन स्थल-कार्यक्रमस्य आरम्भः निकटः अस्ति इति
लेबनानदेशस्य स्वास्थ्यमन्त्रालयेन उक्तं यत् विगत २४ घण्टेषु इजरायलस्य आक्रमणेषु ९५ जनाः मृताः, १७२ जनाः घातिताः च।