2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
it house news इत्यनेन अक्टोबर्-मासस्य प्रथमे दिने प्रौद्योगिकी-माध्यमेन the decoder-इत्यनेन कालमेव (30 सितम्बर्-दिनाङ्के) एकं ब्लॉग्-पोस्ट् प्रकाशितम्, यत्र हबस्पॉट्-इत्यस्य inbound-इवेण्ट्-मध्ये openai-इत्यस्य रणनीतिक-विपणनस्य प्रमुखः dane vahey-इत्यनेन उक्तं यत् o1-माडलं 5-घण्टा-कार्यं सम्भालितुं शक्नोति इति .
विपणिकानां एआइ कौशलं सुधारयितुम् आवश्यकम्
वहे इत्यस्य मतं यत् एआइ इत्यस्य महत्त्वं वर्धमानं भवति यतः विपणनकार्यं अधिकं जटिलं भवति, व्यावसायिकानां कृते न्यूनतया अधिग्रहणव्ययेन न्यूनसंसाधनेन च समानं परिणामं प्राप्तुं आवश्यकम् अस्ति
यद्यपि बहवः कम्पनयः पूर्वमेव विपणने विशेषतः सामग्रीनिर्माणे एआइ-इत्यस्य उपयोगं कुर्वन्ति तथापि वहेयस्य मतं यत् विपणिकानां व्यापकं एआइ-कौशलं विकसितव्यं यस्मिन् अनुसन्धानं, आँकडाविश्लेषणं, सामग्रीजननं, स्वचालनं, प्रोग्रामिंग्, कृत्रिमबुद्धिः च सहायकचिन्तनं च समाविष्टम् अस्ति
बहुमुखी विपणनसाधनरूपेण एआइ
वहे इत्यनेन बहुकार्यात्मकविपणनसाधनरूपेण एआइ इत्यस्य अनेकानाम् अनुप्रयोगानाम् उपरि बलं दत्तम् it home इत्यनेन निम्नलिखितरूपेण प्रासंगिकसूचनाः संलग्नाः।
openai’s searchgpt इत्यादिभिः ai-सञ्चालितैः शोधसाधनैः शीघ्रं सूचनां अन्वेष्टुम् सारांशं च कुर्वन्तु ।
एआइ मॉडल्स् प्रतिमानस्य पहिचानाय, रणनीतयः विकसितुं, अन्धबिन्दून् उद्घाटयितुं च आँकडानां विश्लेषणं कुर्वन्ति ।
ए.आइ.
पञ्चद्वितीयकार्यतः पञ्चघण्टाकार्यपर्यन्तम्
वहे इत्यनेन दर्शितं यत् एआइ मॉडल् इत्यस्य भिन्नाः संस्करणाः तेषां सम्पादनकार्यस्य जटिलतायां भिन्नाः सन्ति:
gpt-3 द्रुतपञ्चसेकेण्ड् कार्याणां कृते उपयुक्तम् अस्ति ।
gpt-4o पञ्चनिमेषात्मकानि जटिलानि कार्याणि सम्भालितुं शक्नोति ।
नवीनतमं प्रतिरूपं o1 पञ्चघण्टापर्यन्तं यावत् समयं गृह्णीतुं शक्नुवन्ति, यथा विस्तृतरणनीतयः निर्मातुं शक्यन्ते ।
विपणिकानां कृते अस्य विकासस्य अर्थः अस्ति यत् एआइ वर्धमानसङ्ख्यायां कार्येषु प्रयोक्तुं शक्यते । वहे इत्यस्य मतं यत् यथा यथा आदर्शक्षमता वर्धते तथा तथा कृत्रिमबुद्धिः अस्य उद्योगस्य कृते अनिवार्यं साधनं भविष्यति ।