2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अमेरिकी "कैपिटल हिल्" इत्यस्य २९ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं व्हाइट हाउस् राष्ट्रियसुरक्षापरिषदः सामरिकसञ्चारसमन्वयकः जॉन् किर्बी इत्यनेन तस्मिन् एव दिने उक्तं यत् लेबनान-इजरायल-सङ्घर्षस्य आकस्मिकं वर्धनं जातम् अपि अमेरिकी-राज्यम् विभागस्य सम्प्रति मतं यत् इजरायल्-लेबनान-देशयोः प्रचलितानां संघर्षाणां आयोजनार्थं हस्तक्षेपस्य "न आवश्यकता" नास्ति ।
"कैपिटल हिल्" रिपोर्ट् इत्यस्य स्क्रीनशॉट्
एबीसी-प्रदर्शनस्य साक्षात्कारे आयोजकः मार्था रड्डात्ज् किर्बी-इत्येतत् पृष्टवती यत् - "किं भवन्तः सर्वथा निश्चिन्ताः यत् वयं लेबनान-देशात् वा इजरायल्-देशात् अपि अमेरिकन-जनानाम् आकर्षणार्थं सज्जाः स्मः? किं वयं पूर्णतया सज्जाः स्मः?", "अहं जानामि, अहं पश्यितुं द्वेष्टि?" पृष्ठतः, परन्तु अफगानिस्तानदेशे कोऽपि सज्जता नासीत् अहं जानामि यत् अयं समयः बहु भिन्नः अस्ति परन्तु किं भवन्तः विश्वसिन्ति यत् भवन्तः अस्मिन् समये तत् कर्तुं शक्नुवन्ति?"
प्रतिक्रियारूपेण किर्बी प्रतिवदति स्म, "मार्था, अस्माकं विश्वस्य प्रायः प्रत्येकस्मिन् कोणे निष्कासनस्य आकस्मिकयोजनाः सन्ति, तथा च वयं यत् किमपि कुर्मः, यत्किमपि कुर्मः, यत्किमपि सचिवः ऑस्टिनः रक्षाविभागे करोति, तत् सुनिश्चितं कर्तुं यत् अस्माकं अस्माकं आवश्यकाः क्षमताः सन्ति तथा च plans available... अतः, वयं तस्मिन् कार्यं कुर्मः, अहं च योजयिष्यामि यत् अस्मिन् समये, (u.s.) विदेशविभागः न मन्यते यत् तेषां अमेरिकनजनानाम् कृते आवश्यकं यत् ये बेरूततः निर्गन्तुं इच्छन्ति ते अद्यापि मार्गेण तत् कर्तुं शक्नुवन्ति वाणिज्यिकविमानयानानि च।
जॉन किर्बी, सामरिकसञ्चारसमन्वयकः, राष्ट्रियसुरक्षापरिषदः, व्हाइट हाउसः
समाचारानुसारं किर्बी इत्यस्य साक्षात्कारसमये लेबनान-इजरायल-देशयोः मध्ये तनावः निरन्तरं वर्धमानः आसीत् । लेबनानदेशस्य हिजबुल-सङ्घः २८ दिनाङ्के एकं वक्तव्यं प्रकाशितवान् यत् तस्य नेता नस्रुल्लाहः २७ दिनाङ्के लेबनानराजधानी बेरूत-नगरस्य दक्षिण-उपनगरेषु इजरायल-वायु-आक्रमणेन मृतः इति पुष्टिं कृतवान् "वयं पुनः अमेरिकनजनानाम् आग्रहं कुर्मः, यदि भवान् लेबनानदेशे अस्ति तथा च भवान् गन्तुम् इच्छति तर्हि एते (व्यापारिकविमानयानस्य) विकल्पाः उपलब्धाः सन्तः एव तत् कुर्वन्तु" इति किर्बी साक्षात्कारे अवदत्।
"कैपिटल हिल्" इति वृत्तपत्रे इजरायलस्य प्रधानमन्त्री नेतन्याहू इत्यनेन अस्मिन् सप्ताहे अमेरिकादेशेन अन्यैः देशैः च प्रस्तावितं अस्थायीयुद्धविरामप्रस्तावः अङ्गीकृतः इति वृत्तान्तः। प्रधानमन्त्रिकार्यालयेन २६ दिनाङ्के उक्तं यत् नेतन्याहू प्रस्तावस्य "प्रतिक्रियामपि न दत्तवान्" इति ।
गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य प्रारम्भात् परं लेबनान-हिजबुल-सङ्घः उत्तर-इजरायल-देशे समये समये आक्रमणं कृतवान्, इजरायल-सेना च दक्षिण-लेबनान्-देशे वायु-आक्रमणैः, लक्ष्य-गोलाबारी-प्रहारैः च प्रतिकारं कृतवती अस्ति अस्मिन् मासे १७ दिनाङ्के लेबनानदेशे संचारसाधनानाम् विस्फोटानन्तरं लेबनान-इजरायल-सङ्घर्षः सहसा वर्धितः, अधुना एव इजरायल-सेना बेरूत-देशे हिंसक-वायु-आक्रमणानां श्रृङ्खलां प्रारभत लेबनानदेशस्य प्रधानमन्त्री मिकाटी इत्यनेन २९ तमे दिनाङ्के पत्रकारसम्मेलने उक्तं यत् इजरायलस्य आक्रमणकारणात् लेबनानदेशे विस्थापितानां जनानां संख्या १० लक्षं यावत् भवितुम् अर्हति।