समाचारं

गतवर्षे इजरायल्-देशेन हिज्बुल-नेतृणां हत्यायै युद्धविमानानि प्रेषितानि, परन्तु अमेरिका-देशः तत् रोधितवान्

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एफ-३५ चोरीयुद्धविमानानि सम्प्रति इजरायलस्य वायुप्रहारस्य मुख्यं साधनानि सन्ति

२७ सितम्बर् दिनाङ्के स्थानीयसमये इजरायलस्य युद्धविमानैः लेबनानदेशे हिजबुल-सङ्घस्य मुख्यालये लक्षित-आक्रमणं कृत्वा हिजबुल-नेता हसन-नस्रल्लाहः मारितः इजरायलस्य "हारेट्ज्" इत्यनेन २९ तमे दिनाङ्के उक्तं यत् इजरायल्-गुप्तचर-संस्था १८ वर्षाणि यावत् तस्य हत्यायाः सज्जतां कुर्वती अस्ति ।

ब्रिटिश फाइनेन्शियल टाइम्स् इति पत्रिकायाः ​​२९ दिनाङ्के प्रकाशितं यत् २००६ तमे वर्षे लेबनान-इजरायल-युद्धे इजरायल्-देशेन नस्रल्लाहस्य हत्यायाः त्रिवारं प्रयासः कृतः । सूत्रद्वयस्य अनुसारं एकः वायुप्रहारः लक्ष्यं त्यक्तवान्, नस्रल्लाहः आक्रमणस्थानात् एव निर्गतवान् आसीत् । अन्येषु आक्रमणद्वयेषु बम्बाः यत्र सः निगूढः आसीत् तस्य भूमिगतस्य बङ्करस्य प्रबलित-कङ्क्रीट-संरचनायाः प्रवेशं कर्तुं असफलाः अभवन् ।

अस्मिन् वर्षे सेप्टेम्बर्-मासस्य २७ दिनाङ्के रात्रौ इजरायल-सैन्येन एकं ताडनं अपि न त्यक्त्वा अपरं आक्रमणं कृतम् । इजरायलस्य मीडिया-समाचारस्य अनुसारं लेबनान-राजधानी-बेरुट्-नगरस्य भूमिगत-बङ्कर-स्थले नस्रल्लाहः आगतः इति ज्ञात्वा इजरायल-सेना सफल-वधस्य सुनिश्चित्यै ८० बम्ब-प्रहारं कृतवती

फाइनेंशियल टाइम्स् इति पत्रिकायाः ​​वर्तमान-पूर्व-इजरायल-अधिकारिणः उद्धृत्य उक्तं यत् २००६ तमे वर्षे लेबनान-इजरायल-युद्धे हिज्बुल-सङ्घस्य पराजयः न कृत्वा इजरायल्-देशेन स्वस्य गुप्तचर-कार्यस्य बृहत्-परिमाणेन समायोजनं कृतम् अग्रिमेषु प्रायः २० वर्षेषु इजरायल-रक्षा-सेनायाः मुख्य-संकेत-गुप्तचर-एककेन "इकाई ८२००" तथा इजरायल-सैन्य-गुप्तचर-संस्थायाः सामान्यतया "अमान" इति नाम्ना प्रसिद्धेन हिजबुल-सङ्घस्य आन्तरिक-स्थितेः अवगमनार्थं बृहत्-मात्रायां आँकडानां खननं कृतम्

तस्मिन् एव काले इजरायल्-देशः अधिकाधिकं उन्नत-प्रौद्योगिकी-लाभान् प्राप्तवान् यत् अन्ततः तस्य प्रतिद्वन्द्वीनां कृते अतिक्रमणं कठिनं सिद्धं भविष्यति, यत्र गुप्तचर-उपग्रहाः, परिष्कृताः ड्रोन्-वाहनानि, साइबर-आक्रमणक्षमता च सन्ति, ये सेलफोनान् श्रवणयन्त्रेषु परिणतुं शक्नुवन्ति

प्रतिवेदनानुसारम् अस्य कृते इजरायलस्य गुप्तचरसंस्थायाः विशालमात्रायां आँकडानां संग्रहणं कृत्वा विशेषतया "यूनिट् ९९००" इति एल्गोरिदम् लिखितुं स्थापितं, यथा दृश्यचित्रेषु लघुतमपरिवर्तनानां पहिचानं, यत्र नूतनवायुवेण्ट्-परिचयः अथवा आकस्मिकवृद्धिः अपि अस्ति कंक्रीटभवनानि एते सर्वे भूमिगतबङ्करस्य अस्तित्वस्य संकेतं ददति। एकदा हिजबुल-सदस्यस्य पहिचानः जातः चेत् तस्य दैनन्दिनक्रियाकलापस्य प्रतिमानं विशाले आँकडाधारे प्रविष्टं भवति, तस्य भार्यायाः सेलफोनतः, तस्य स्मार्टकारस्य ओडोमीटर्-तः, तस्य व्यक्तिगत-यन्त्राणां स्थान-अभिलेखात् वा सूचना आगन्तुं शक्नोति इजरायलस्य अनेकाः अधिकारिणः अपि अवदन् यत् उपरि उड्डीयमानाः ड्रोन्-यानानि, मार्गपार्श्वे निगरानीय-कैमराणि हैक् कृतवन्तः, स्मार्ट-टीवी-दूरनियन्त्रणात् माइक्रोफोन-रिकार्डिङ्ग् अपि गुप्तचर-सूचनायाः स्रोतः भवितुम् अर्हन्ति इति।

फाइनेंशियल टाइम्स् इति पत्रिकायाः ​​कथनमस्ति यत् इजरायल्-पत्रिकायाः ​​सदैव शङ्का वर्तते यत् नस्रल्लाहः अधिकांशकालं भूमिगतसुरङ्गेषु वा बङ्करेषु वा निवसति स्म । गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य आरम्भस्य कतिपयेभ्यः दिनेभ्यः अनन्तरं इजरायल-युद्धविमानानाम् आदेशः दत्तः यत् ते नस्रल्लाह-नगरस्य चिह्नित-स्थाने बम-प्रहारं कुर्वन्तु इजरायलस्य एकः अधिकारी अवदत् यत् व्हाइट हाउसस्य हस्तक्षेपेण प्रधानमन्त्रिणः बेन्जामिन नेतन्याहू इत्यस्मै स्थगितुं पृष्टः ततः परं हत्या रद्दीकृता।

समाचारानुसारम् अस्मिन् वर्षे सेप्टेम्बर्-मासस्य २७ दिनाङ्के इजरायल्-गुप्तचर-संस्थायाः पुनः नस्रल्लाहस्य स्थानं लक्ष्यं कृतम् : इजरायल-सैन्येन “कमाण्ड्-पोस्ट्” इति नामकं भूमिगतं बङ्करं सः एकस्मिन् सभायां भागं गृह्णाति स्म इति भाति यस्मिन् हिज्बुल-सङ्घस्य अनेकाः वरिष्ठाः सदस्याः आसन् । समाचारानुसारं नेतन्याहू तस्मिन् समये न्यूयोर्कनगरे संयुक्तराष्ट्रसङ्घस्य महासभायां भागं गृह्णाति स्म । एकेन सूत्रेण उक्तं यत् नेतन्याहू संयुक्तराष्ट्रसङ्घस्य महासभायां भाषणं दातुं पूर्वं नस्रुल्लाहस्य हत्यायाः विषये अधुना एव ज्ञातवान् आसीत्।