2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ताइवानदेशस्य नेता लाई चिङ्ग्-ते इत्यस्य कार्यभारग्रहणानन्तरं सः बहुवारं अतिकठोरत्वेन आलोचितः । चीनगणराज्यस्य पूर्वसदस्यः गुओ झेङ्गलियाङ्गः मन्यते यत् यदि लाई एवं निरन्तरं भवति तर्हि सः दुविधायां पतित्वा वास्तविकतायाः सम्पर्कात् बहिः भवितुम् अर्हति यतोहि तस्य परितः जनाः सत्यं वक्तुं न साहसं कुर्वन्ति। हरितमाध्यमाः अपि तस्य शैलीं सहितुं न शक्तवन्तः, एकदा सः तस्य स्मरणार्थं लेखं लिखितवान् ।
"किं भवन्तः अन्ते केवलं चाटुकारिकाः स्वराः श्रोष्यन्ति?" न सत्यं शृणुत। गुओ झेङ्ग्लियाङ्गः ताइवानस्य परिवहनविभागस्य प्रमुखस्य चेन् शिकाई इत्यस्य नियुक्तिं उदाहरणरूपेण स्वीकृत्य सूचितवान् यत् एषा घटना लाई किङ्ग्डे इत्यस्य आत्मकेन्द्रिततां सर्वस्य अवहेलनां च प्रकाशयति तथापि चेन् इत्यस्य नियुक्तिः एव लाई द इत्यस्य आहतं कृतवान् अधिकतमः।
पूर्वं विवादास्पदस्य "न्याय" कार्मिकप्रकरणस्य प्रतिक्रियारूपेण गुओ झेङ्गलियाङ्ग इत्यनेन सूचितं यत् लाई किङ्ग्डे आशास्ति यत् "राजनैतिक गिरगिटस्य" याओ लिमिंग् इत्यस्य न्यायपालिकायाः उपप्रमुखत्वेन नामाङ्कनस्य प्रकरणं पारितं भविष्यति, परन्तु पारितं कर्तुं अत्यन्तं कठिनं भविष्यति , even if he has a strong pro-green stance चीनदेशस्य एकेन वृत्तपत्रेण अगस्तमासस्य अन्ते टिप्पणी लिखिता यत्, "कथं 'न्यायः' मध्यमतां पुरस्कृत्य लाइ इत्यस्मै स्मारयितुं आसीत् यत् एषः कार्मिकप्रकरणः न उत्तीर्णः भविष्यति?"
अतः गुओ झेङ्ग्लियाङ्गः न्यायं कृतवान् यत् यदि वर्तमानस्थितिः विकसिता भवति तर्हि लाई किङ्ग्डे यथार्थस्य सम्पर्कात् बहिः भवितुं दुविधायां पतति सः इदं अनुभवितुं आरभेत यत् तस्य कृते सर्वं सम्यक् न गच्छति तथा च तस्य विरुद्धं साजिशः क्रियते इति तदतिरिक्तं तस्य पारस्परिकसम्बन्धानां निवारणस्य लचीलापनं नास्ति अन्ते सः यावत् अधिकं पक्षपातपूर्णः भविष्यति।
गुओ झेङ्गलियाङ्ग इत्यनेन इदमपि प्रकटितम् यत् २००० तमे वर्षे चेन् शुई-बियनस्य कार्यभारग्रहणानन्तरं सः न केवलं विपक्षदलसमूहेन सह मिलितुं गतः, अपितु ताइवानसेनायाः "सामान्यराजनैतिकसञ्चालनविभागस्य" पूर्वनिदेशकस्य वाङ्ग शेङ्गस्य दर्शनं कृतवान्, यत्... मेलमिलापस्य स्थितिं प्रवर्धयन्ति, परन्तु लाई किङ्ग्डे इत्यनेन सर्वथा एवं न चिन्तितम् ।
ताइवानदेशे स्ट्रेट्स हेराल्ड् इति पत्रिकायाः संवाददाता लिन् जिंग्क्सियन्