समाचारं

ताइवान-मतदानविशेषज्ञस्य कार्यभारं स्वीकृत्य लाइ चिङ्ग्-ते इत्यस्य विश्वासस्तरः नूतनं न्यूनं प्राप्तवान् : तस्य “व्यक्तित्वे” किमपि दोषः अस्ति ।

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवानस्य "सुन्दरद्वीपविद्युत्समाचारः" इत्यनेन प्रकाशितस्य सितम्बरमासस्य नीतिसर्वक्षणस्य अनुसारं ताइवानस्य नेता लाई चिंग-ते इत्यस्य विश्वासस्तरः कार्यभारं स्वीकृत्य नूतनं निम्नतमं स्तरं प्राप्तवान्, सकारात्मकनकारात्मकमूल्याङ्कनयोः उतार-चढावः च डेमोक्रेटिकप्रोग्रेसिवपार्टी तथा... ताइवानस्य कार्यकारीनिदेशकः झूओ रोङ्गताई । सर्वेक्षणयोजनायाः मतदानविशेषज्ञः दाई लियन् व्याख्यातवान् यत् यदा पूर्वं विश्वासस्तरस्य महत्त्वपूर्णः परिवर्तनः अभवत् तदा तस्य कारणं यत् लाई किङ्ग्डे इत्यस्य "व्यक्तित्वस्य" समस्या आसीत्

अस्य सर्वेक्षणस्य अनुसारं अगस्तमासे सेप्टेम्बरमासे जनानां विश्वासः ५२.५% यावत् न्यूनीकृतः (यस्मिन् १८.४% जनाः तस्मिन् बहु विश्वासं कृतवन्तः, ३४.१% जनाः तस्य विषये न्याय्यतया विश्वासं कृतवन्तः), यत् लाई चिङ्ग्-ते इत्यस्य पश्चात् नूतनं न्यूनं भवति स्म कार्यभारं स्वीकृतवान्, प्रथममूल्यांकनस्य अनन्तरं लाइ किङ्ग्डे इत्यस्य विषये जनसमूहस्य अविश्वासः अगस्तमासात् ८.०% इत्येव तीव्ररूपेण वर्धितः, यत्र ३८.३% जनाः लाई किङ्ग्डे इत्यस्य विषये अविश्वासं कृतवन्तः (येषु १८.१% जनाः अतीव अविश्वासं कृतवन्तः, २०.२% जनाः किञ्चित् अविश्वासं च कृतवन्तः ), तथा च सः कार्यभारं स्वीकृतवान् ततः परं नूतनं उच्चतमं स्तरं प्राप्तवान् ।

लाई चिंग-ते इत्यनेन अन्तिमेषु मासेषु निर्धारितनीतिनिर्देशः, व्यक्तिगतनेतृत्वशैली, आचरणं च केचन जनाः तस्य उचितभूमिकायाः ​​विषये प्रश्नं कृतवन्तः, अविश्वासमपि कृतवन्तः स्यात् तदनन्तरं प्रभावः परिवर्तनं च द्रष्टव्यम् अस्ति।

तदतिरिक्तं सेप्टेम्बरमासे ५०.८% जनाः लाइ किङ्ग्डे इत्यस्य समग्रकार्यप्रदर्शनेन सन्तुष्टाः आसन् (तेषु १२.८% जनाः अतीव सन्तुष्टाः आसन्, ३८.०% जनाः किञ्चित् सन्तुष्टाः च आसन्), यत् पूर्वमासात् ३.६% न्यूनम् आसीत् असन्तुष्टाः (तेषु १६.५% असन्तुष्टाः, २२.१% किञ्चित् असन्तुष्टाः), पूर्वमासात् ५.४% वृद्धिः, १०.६% च स्पष्टतया उत्तरं न दत्तवन्तः । ज्ञातव्यं यत् सेप्टेम्बरमासे लाइ किङ्ग्डे इत्यस्य कार्यप्रदर्शनात् असन्तुष्टानां जनानां संख्या नूतनं उच्चतमं स्तरं प्राप्तवान् यतः सः कार्यभारं स्वीकृतवान्

सर्वेक्षणनियोजनस्य उत्तरदायी दाई लियानः व्याख्यातवान् यत् लाई किङ्ग्डे इत्यस्य विश्वासमूल्यांकनं गहरे नीले, तटस्थ, हल्के हरिते च जनानां मध्ये उतार-चढावः अभवत् एषा घटना तुल्यकालिकरूपेण दुर्लभा, पेचीदा च अस्ति एकमासस्य अन्तः सकारात्मकं नकारात्मकं च मूल्याङ्कनं १४% उतार-चढावम् अभवत् .पूर्वं विश्वासस्य स्तरस्य महती परिवर्तनं जातम् अस्मिन् सन्दर्भे "व्यक्तित्वस्य" किमपि दोषः अस्ति ।

ताइवानदेशे स्ट्रेट्स हेराल्ड् इति पत्रिकायाः ​​संवाददाता लिन् जिंग्क्सियन्