समाचारं

अश्वजगति बहवः “प्रथमान्” आनयन्! शङ्घाई जिउशी अन्तर्राष्ट्रीय अश्वकेन्द्रे अन्तर्राष्ट्रीय अश्वसंस्कृति सप्ताहः आयोजितः अस्ति

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शंघाई विश्व एक्स्पो सांस्कृतिक उद्यानस्य दक्षिणक्षेत्रे शङ्घाई जिउशी अन्तर्राष्ट्रीय अश्वसैनिककेन्द्रेण अस्मिन् वर्षे राष्ट्रियदिवसस्य अवकाशस्य समये २०२४ शङ्घाई अन्तर्राष्ट्रीय अश्वसंस्कृति सप्ताहस्य आरम्भः कृतः। अस्मिन् वर्षे मेमासे विश्वस्य शीर्षस्थस्य अश्वयानस्य आयोजनस्य - "लॉन्गिन्स् शङ्घाई वैश्विक अश्ववाहनचैम्पियनशिपस्य" सफलतया आतिथ्यं कृत्वा शङ्घाई जिउशी अन्तर्राष्ट्रीय अश्वसैनिककेन्द्रेण आयोजितः एषः द्वितीयः बृहत्-स्तरीयः कार्यक्रमः अपि अस्ति
अयं शङ्घाई-अन्तर्राष्ट्रीय-अश्व-संस्कृति-सप्ताहः शाङ्घाई-देशस्य, चीन-देशस्य, एशिया-देशस्य अपि अश्व-वृत्तेषु बहवः "प्रथमानि" आनयति । प्रथमवारं एकः पौराणिकः अश्ववाहनविजेता सवारः चीनदेशस्य युवाभिः अश्वसवारैः सह एकस्मिन् एव क्षेत्रे स्पर्धां करोति : अश्ववृत्तानां जगति आख्यायिका मार्कस एनिंग् अन्यैः चतुर्भिः विश्वस्तरीयैः सवारैः सह हस्तं मिलित्वा चीनीययुवानां अश्ववाहकानाम् अभिजातवर्गैः सह स्पर्धां करिष्यति अक्टोबर् १ तः ३ पर्यन्तं संयुक्तरूपेण अन्तर्राष्ट्रीय-अश्व-दान-प्रतियोगितायां भागं गृह्णीत; शङ्घाई, तियानजिन्, सिङ्गापुर, तथा हाङ्गझौ, अन्तर्राष्ट्रीय तथा शीर्ष घरेलु पोलो खिलाडयः शङ्घाईनगरे एकत्रिताः अभवन् यत् अक्टोबर् ६ तः ७ पर्यन्तं प्रेक्षकाणां कृते अद्भुतानि पोलोभोजानि आनयन्ति शङ्घाई नृत्य अश्वप्रदर्शनस्य प्रथमं घुड़सवारीप्रदर्शनम्: "डान्सिंग हॉर्स शंघाई" अश्वचालकप्रदर्शनम् प्रथमवारं शङ्घाईनगरे प्रस्तुतम् आसीत् अन्तर्राष्ट्रीय-अश्व-संस्कृतेः दृश्य-कला-पक्षयोः सम्यक् संलयनम् अस्ति ।
तेषु, अक्टोबर् ४ तः ५ पर्यन्तं यूरोपस्य द्वितीयः बृहत्तमः अश्वनिलामः "आरोगा अश्वनिलामः" शङ्घाई मुक्तव्यापारक्षेत्रनिलामकम्पनी लिमिटेड् इत्यनेन सह सहकार्यं करिष्यति, यत् शङ्घाई पुडोङ्ग संस्कृति मीडिया कम्पनी लिमिटेड् इत्यस्य सहायककम्पनी अस्ति, विश्वस्य आनेतुं top horse auctions to प्रथमवारं चीनदेशम् आनयितम् आसीत् तथा च मुख्यभूमिचीनदेशे आयोजितः प्रथमः यूरोपीयः अश्वनिलामः अपि आसीत् । भविष्ये चीनीय-अश्व-उत्साहिणः देशं न त्यक्त्वा शीर्ष-यूरोपीय-अश्व-अश्व-निलामेषु प्रशंसितुं, भागं ग्रहीतुं च शक्नुवन्ति
चीनदेशस्य अश्वक्रीडकः पाङ्ग किन्युः अवदत् यत् - "पूर्वं चीनीयजनानाम् यूरोपीय-अश्वानाम् क्रयणार्थं विदेशं गन्तव्यम् आसीत् । परन्तु अधुना एते अश्वाः प्रत्यक्षतया चीनदेशम् आगन्तुं शक्नुवन्ति । जिउशी-क्रीडायाः, शङ्घाई-मुक्तव्यापारक्षेत्रस्य च समर्थनेन अश्ववाहकः अस्ति नीलामम्, यत् चीनदेशे अस्माकं कृते अतीव महत्त्वपूर्णम् अस्ति यतोहि सवारानाम् कृते अतीव सुखदं वस्तु अस्ति यतोहि सर्वाणि अश्वसूचनानि मुक्ताः पारदर्शकाः च भविष्यन्ति, सुलभाः विश्वसनीयाः च भविष्यन्ति।”
जिउशी स्पोर्ट्स् शङ्घाई अन्तर्राष्ट्रीय अश्वकेन्द्रस्य महाप्रबन्धकः झाङ्ग जियाहेङ्गः अवदत् यत् शङ्घाई अन्तर्राष्ट्रीय अश्वकेन्द्रं विश्वस्य एकमात्रं स्थायी अश्वकेन्द्रं नगरस्य केन्द्रे स्थितम् अस्ति। सम्प्रति अस्मिन् नीलाम्यां ५ यूरोपीय-अश्वाः प्रक्षेपणं कर्तुं योजना अस्ति, प्रायः शतं जनाः नीलाम्यां भागं ग्रहीतुं पूर्वमेव आरक्षणं कृतवन्तः । तस्मिन् एव काले अश्वक्रीडायाः लोकप्रियतायै शङ्घाई-अन्तर्राष्ट्रीय-अश्व-केन्द्रं जनकल्याण-टिकटम् अपि प्रारभ्यते, यत् जनसामान्यं प्रति निःशुल्कं वितरितं भविष्यति, येन अधिकाः जनाः अश्व-क्रीडायाः विषये ज्ञातुं शक्नुवन्ति, अश्व-क्रीडायां च भागं ग्रहीतुं शक्नुवन्ति राष्ट्रदिवसस्य टिकटं विक्रीतम् अस्ति” इति ।
लेखकः तांग वेइजी
पाठः तांग वेइजी चित्रम् : साक्षात्कारकर्ता प्रदत्तः सम्पादकः शाङ्ग हुई सम्पादकः रोङ्ग बिंग
अस्य लेखस्य पुनर्मुद्रणकाले स्रोतः सूचयन्तु ।
प्रतिवेदन/प्रतिक्रिया