इजरायलसैनिकाः लेबनानदेशस्य बृहत्तमस्य प्यालेस्टिनीशरणार्थीशिबिरस्य उपरि आक्रमणं कुर्वन्ति, यत्र अल-अक्सा-शहीद-ब्रिगेड्-सङ्घस्य सेनापतिं लक्ष्यं कृत्वा
2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीसीटीवी न्यूज इत्यस्य अनुसारं स्थानीयसमये अक्टोबर्-मासस्य प्रथमदिनाङ्के प्रातःकाले इजरायल-रक्षा-सेनाभिः दक्षिण-लेबनान-नगरस्य सिडोन्-नगरस्य समीपे ऐन्-हल्वा-शरणार्थीशिबिरे लक्ष्यं प्रति वायु-आक्रमणं कृतम् लेबनानदेशस्य १२ प्यालेस्टिनीशरणार्थीशिबिरेषु ऐन् हल्वा शरणार्थीशिबिरम् अस्ति, यत्र दशसहस्राणि जनाः निवसन्ति ।
रायटर्-पत्रिकायाः अनुसारं गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के बृहत्-परिमाणस्य प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य आरम्भात् इजरायल-सेना प्रथमवारं अस्मिन् शरणार्थी-शिबिरे आक्रमणं कृतवती अस्ति प्यालेस्टिनी-सुरक्षाधिकारिणः अवदन् यत् इजरायल-आक्रमणस्य लक्ष्यं प्यालेस्टिनी-फतह-सम्बद्धस्य सैन्यसङ्गठनस्य लेबनान-शाखायाः सेनापतिः मुनीर् मग्दा आसीत्
निकटपूर्वे प्यालेस्टाइनशरणार्थीनां कृते संयुक्तराष्ट्रसङ्घस्य राहतकार्यसंस्थायाः कथनमस्ति यत् ऐन हलवाशिबिरे अधिकांशः शरणार्थिनः १९४८ तमे वर्षात् पूर्वं प्यालेस्टाइनदेशस्य तटीयनगरेभ्यः आगच्छन्ति, परन्तु अन्तिमेषु वर्षेषु स्वदेशे गृहयुद्धात् पलायितानां सीरियादेशीयानां अपि आतिथ्यं कृतम् अस्ति .
द पेपर रिपोर्टर नान बोयी
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)