समाचारं

एयर सर्बिया इत्यस्य "बेल्ग्रेड्-गुआंगझौ" मार्गः सफलतया प्रथमं विमानं कृतवान्! बैयुन् विमानस्थानकस्य “अन्तर्राष्ट्रीयमित्रमण्डलम्” पुनः विस्तारं प्राप्नोति

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठः तथा फोटो/यांग्चेङ्ग इवनिंग न्यूज सर्वमीडिया रिपोर्टर ली झीवेन् संवाददाता विमानस्थानकस्य घोषणा
३० सितम्बर् दिनाङ्के प्रायः १८:०० वादने एयर सर्बिया-विमानयानं ju988 इति विमानसङ्ख्यायुक्तं गुआङ्गझौ-बैयुन्-अन्तर्राष्ट्रीयविमानस्थानकं (अतः परं "बैयुन्-विमानस्थानकं" इति उच्यते) आगतं, येन एयर-सर्बिया-देशस्य "बेल्ग्रेड्-गुआङ्गझौ"-मार्गस्य सफलं प्रथमं विमानं कृतम् विमानस्थानकं नागरिकविमानन-उद्योगे सर्वोच्चशिष्टाचारः "जलद्वार-समारोहः" "घराबरेलमार्गस्य" आगमनस्य स्वागतं करोति ।
अस्य प्रत्यक्षविमानयानस्य उद्घाटनेन चीन-सर्बिया-देशयोः आर्थिक-व्यापार-सहकार्यं, सांस्कृतिक-आदान-प्रदानं, कार्मिक-आदान-प्रदानं च महतीं सुविधां प्राप्स्यति |.
नूतनमार्गविमानयानानि प्रक्षेपणमात्रेण अतीव लोकप्रियाः अभवन्
एयर सर्बिया-देशस्य "बेल्ग्रेड्-गुआङ्गझौ"-मार्गः एयरबस्-ए३३०-विमानेन चालितः इति कथ्यते बहिर्गच्छन्ती विमानं ju988 बेल्ग्रेड् निकोला टेस्ला विमानस्थानकात् 00:50 वादने उड्डीय 17:10 वादने बैयुन् विमानस्थानकं प्राप्तवती, पुनरागमनविमानं ju989 22:10 वादने बैयुन् विमानस्थानकात् उड्डीय 04:30 वादने बेल्ग्रेड् निकोला टेस्ला विमानस्थानकं प्राप्तवती परदिने टेस्ला विमानस्थानकम् (उपरोक्ताः सर्वे स्थानीयसमयाः सन्ति)।
एयर सर्बिया-सङ्घस्य मुख्यकार्यकारी जिरी मारेक् इत्यनेन साक्षात्कारे उक्तं यत् नूतनमार्गस्य उद्घाटनं एयर सर्बिया-देशस्य विकासे एकः मीलपत्थरः अस्ति तथा च सर्बिया-चीन-देशयोः सम्बन्धानां निरन्तरगहनतायाः ठोसप्रकटीकरणम् अस्ति। आशास्ति यत् एषः मार्गः चीन-सर्बिया-देशयोः अर्थव्यवस्था, व्यापार, पर्यटन, संस्कृतिः इत्यादिषु क्षेत्रेषु आदानप्रदानं सहकार्यं च अधिकं प्रवर्धयिष्यति, तथा च द्वयोः जनानां कृते अधिकसुलभं संचारसेतुं निर्मास्यति |. तदनुसारं २०२५ तमस्य वर्षस्य वसन्त-ग्रीष्म-ऋतुपर्यन्तं बेल्ग्रेड्-गुआङ्गझौ-मार्गः प्रतिसप्ताहं त्रीणि विमानयानानि यावत् वर्धते इति अपेक्षा अस्ति । तदतिरिक्तं एयर सर्बिया अपि बेल्ग्रेड्-नगरात् शाङ्घाई-नगरं प्रति मार्गस्य सक्रियरूपेण सज्जीकरणं कुर्वन् अस्ति ।
गुआङ्गडोङ्ग विमानस्थानकप्रबन्धनसमूहकम्पनी लिमिटेड् इत्यस्य उपमहाप्रबन्धकः डेङ्ग योङ्गगङ्गः अवदत् यत् एयर सर्बियादेशस्य बेल्ग्रेड्-गुआंगझौ मार्गस्य प्रारम्भः चीन-सर्बिया विमाननसंपर्कस्य अपरं ऐतिहासिकं कदमम् अस्ति, येन कार्मिकविनिमयस्य आर्थिकस्य च अधिकसुलभं मञ्चं निर्मितम् अस्ति द्वयोः देशयोः व्यापारसहकार्यम्।
अस्मिन् मार्गे विमानयानानां प्रक्षेपणमात्रेण सामान्यजनेन यात्रिकैः च स्वागतं कृतम् इति कथ्यते । उद्घाटनविमानं ju989 ३० सितम्बर् दिनाङ्के ग्वाङ्गझौतः बेल्ग्रेड्-नगरं प्रति प्रस्थितवान्, यत्र कुलम् २६७ यात्रिकाः मुख्यतया समूहभ्रमणाः, व्यापारिकयात्रिकाः च आसन् ग्वाङ्गझौ ट्रैवल इत्यस्य भ्रमणमार्गदर्शिकायाः ​​सुश्री चेन् इत्यस्याः मते सर्बिया पर्यटनसम्पदां समृद्धं वर्तते, तस्य विकासस्य विशालक्षमता च चीन-सर्बिया-देशयोः परस्परं वीजा-मुक्तौ स्तः, येन पर्यटकानां कृते "यत्र इच्छन्ति तत्र गन्तुं" अतीव सुविधा भवति तस्य मते अद्यैव यात्रासंस्थाः नागरिकेभ्यः सर्बियादेशयात्राविषये बहवः जिज्ञासाः प्राप्तवन्तः।
"एषः मार्गः एतावत् उत्तमः समयसापेक्षः च अस्ति। मम आधिकारिकयात्रायाः कृते बहुकालं रक्षति!" ग्वाङ्गझौ तथा मध्यपूर्वीययूरोपयोः आर्थिकव्यापारसम्बन्धाः निवेशे, व्यापारप्रदर्शनेषु, आपूर्तिशृङ्खलासु अन्येषु च पक्षेषु चीनस्य यूरोपस्य च सहकार्यं सर्वेषां निर्णायकभूमिकां भवति।
बैयुन् विमानस्थानकं अपि अनेके अन्तर्राष्ट्रीयमार्गाः उद्घाटयिष्यति
अन्तिमेषु वर्षेषु गुआङ्गझौ-नगरस्य अन्तर्राष्ट्रीयमार्गेषु “नवप्रक्षेपणं” त्वरितम् अभवत्, गन्तव्यस्थानानां कवरेजस्य विस्तारः अपि निरन्तरं भवति । एयर सर्बिया-देशस्य "बेल्ग्रेड्-गुआंगझौ"-मार्गः अस्मिन् वर्षे गुआङ्गझौ-बैयुन्-अन्तर्राष्ट्रीयविमानस्थानकेन प्रारब्धः १९तमः अन्तर्राष्ट्रीययात्रीमार्गः अस्ति .
गुआङ्गझौ बैयुन् अन्तर्राष्ट्रीयविमानस्थानककम्पनी लिमिटेड् इत्यस्य विपणनविभागस्य उपनिदेशकस्य गुओ यानी इत्यस्य मते सितम्बरमासस्य अन्ते यावत् बैयुन् विमानस्थानकस्य अत्र नियमितरूपेण प्रायः ८० विमानसेवाः सन्ति, येषु २४० तः अधिकाः घरेलु-अन्तर्राष्ट्रीय-नौकायान-बिन्दवः सन्ति, तथा च एकं मार्गजालं विश्वस्य पञ्चमहाद्वीपान् आच्छादयति, अन्तर्राष्ट्रीयं तथा च क्षेत्रे प्रायः १०० गन्तव्यस्थानानि संयोजयति, प्रतिसप्ताहं १७०० तः अधिकानि अन्तर्राष्ट्रीयक्षेत्रीययात्रीविमानयानानि सन्ति भविष्ये बैयुन् विमानस्थानकं मलेशियादेशस्य सुबाङ्ग्, जापानदेशस्य नागोयादेशेषु च विमानयानानि उद्घाटयिष्यति, क्राइस्टचर्च्, एडिलेड्, पर्थ् इत्यादीनां अन्तर्राष्ट्रीयमार्गान् पुनः आरभेत । अधिकाधिकं सघनं "वायुजालम्" अधिकान् यात्रिकान् "गुआङ्गझौ मार्गेण उड्डीयेतुं" आकर्षयिष्यति तथा च चीनीयविदेशीयकर्मचारिणां कृते "द्विपक्षीययात्रा" अधिकसुलभं द्रुततरं च करिष्यति
प्रतिवेदन/प्रतिक्रिया